हिङ्गोलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिङ्गोलीमण्डलम्

Hingoli district

हिंगोली जिल्हा
मण्डलम्
महाराष्ट्रराज्ये हिङ्गोलीमण्डलम्
महाराष्ट्रराज्ये हिङ्गोलीमण्डलम्
देशः  India
मण्डलम् हिङ्गोलीमण्डलम्
उपमण्डलानि औण्ढा नागनाथ, सेनगांव, कळमनुरी, वसमत, हिङ्गोली
विस्तारः ४,५२६ च.कि.मी.
जनसङ्ख्या(२०११) ११,७७,३४५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://hingoli.nic.in

हिङ्गोलीमण्डलम् (मराठी: हिंगोली जिल्हा, आङ्ग्ल: Hingoli district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं हिङ्गोली इत्येतन्नगम् । १९९९ तमे वर्षे परभणीमण्डलस्य विभाजनं कृत्वा स्थापितम् अतः नूतनमिदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

हिङ्गोलीमण्डलस्य विस्तारः ४,५२६ च.कि.मी. । अस्य मण्डलस्य पश्चिमदिशि परभणीमण्डलम्, उत्तरदिशि अकोलामण्डलं, यवतमाळमण्डलम्, आग्नेयदिशि नान्देडमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं हिङ्गोलीमण्डलस्य जनसङ्ख्या ११,७७,३४५ । अस्मिन् ६,०६,२९४ पुरुषाः, ५,७१,०५१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५३ अस्ति । अत्र साक्षरता ७८.१७% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१ औण्ढा नागनाथ

२ सेनगांव

३ कळमनुरी

४ वसमत

हिङ्गोली

लोकजीवनम्[सम्पादयतु]

गोंधळ-शाहिरी-भारुड-पोतराज-कळगीतुरा-एताः लोककलाः अस्मिन्मण्डले प्रसिद्धाः सन्ति । 'ज्वारी', कार्पासः च प्रमुखोत्पादनम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

१ औण्ढा नागनाथशिवमन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमः ।

२ मल्लिनाथ-दिगम्बर-जैनमन्दिरम्

३ तुळजादेवीसंस्थानम्

४ सन्तनामदेवसंस्थानम्

५ पूर्णा पाटबन्धारे प्रकल्पः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हिङ्गोलीमण्डलम्&oldid=481878" इत्यस्माद् प्रतिप्राप्तम्