१८९०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१९८०
१९८० मुद्रणः
१९८० मुद्रणः
१८९०
१९८० मुद्रणः
१९८० मुद्रणः
१९८०
१९८० पत्रः
१९८० पत्रः
१८९०
१९८० मुद्रणः
१९८० मुद्रणः
१९८०
हरिणस्य उद्यानवनम्
हरिणस्य उद्यानवनम्
१८९० विनशः
स्विदेन् देशः
स्विदेन् देशः

१८९० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशीयः रसायनविज्ञानी एमिल् फिशर् नामकः "एन्जैन्" इत्येतेषां व्यवहारस्य विवरणार्थं "लाक् & की" नामकं तन्त्रम् एव समीचीनम् इति प्रत्यपादयत् ।
अस्मिन् वर्षे जर्मनीदेशीयः बेह्रिङ्ग् तथा जापान्देशीयः किटसाटो नामकौ "रोगनोरोधकशक्तेः" विषये "प्रतिविष"सिद्धान्तं निरूपितवन्तौ ।
अस्मिन् वर्षे जर्मनीदेशीयः बेह्रिङ्ग् तथा पाल् एर्लख्, जापान्देशीयः किटसाटो च "डिप्तीरिया आण्टिट्क्सिन्" संशोधितवन्तौ ।
अस्मिन् वर्षे भारतीयः प्रसिद्धः तत्त्वज्ञानी, दार्शनिकः श्री अरविन्दः ऐ सि यस् परीक्षायाम् उत्तीर्णः ।
अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः थामस् हण्ट् मार्गन् जान्-हाप्किन्स्-विश्वविद्यालये "डाक्टरेट्” प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य कर्णाटकराज्ये धारवाडमण्डले "कर्णाटकविद्यावर्धकसङ्घः" आरब्धः ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतस्य स्वानत्र्ययोद्धा, भारतरत्नं प्राप्तवान प्रथमः विदेशीयः खान् अब्दुल् गफार् खान् जन्म प्राप्नोत् ।
अस्मिन् वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे सुप्रसिद्धः कन्नडनाटककारः "गुब्बि" इत्यस्याः नाटकसंस्थायाः संस्थापकः गुब्बिवीरण्णः जन्म प्रप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे डिसेम्बर्-मासस्य २१ अत्मे दिनाङ्के आनुवंशिकविज्ञानस्य प्रवर्तकः हर्मन् जोसेफ् म्यूल्लर् जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८९०&oldid=411533" इत्यस्माद् प्रतिप्राप्तम्