हजारी प्रसाद द्विवेदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हजारी प्रसाद द्विवेदी

आचार्य हजारी प्रसाद द्विवेदी महाभागः हिन्दी-संस्कृत-बांग्ला इत्यादीसु भाषासु मर्मज्ञः, ज्योतिषविद्यायां पारंगतः, संस्कृति इतिहासेत्यादीनां विषयविशेषज्ञः रचनाकारः आसीत्

रचनासमूहम्[सम्पादयतु]

हिन्दी भाषायां रचनाः[सम्पादयतु]

आचार्य द्विवेदी महाभागस्य प्रमुखरचनाः अधोवत् सूचीबद्धाः सन्ति -

आलोचना/साहित्‍येतिहास[सम्पादयतु]

निबंध संग्रहाणि[सम्पादयतु]

उपन्‍यास[सम्पादयतु]

इतराणि[सम्पादयतु]

पश्‍य[सम्पादयतु]