अन्वेषणपरिणामाः

  • Thumbnail for आमेरदुर्गम्
    अस्ति। अत्र गणेशप्रतिमा स्थापिता अस्ति। एतद्भवनं त्रि-स्तरीयं विद्यते, यस्य अलंकरणं जयसिंहस्य (१६२१-१६२७ ई॰) आदेशानुसारं जातम् आसीत्। द्वारस्यास्य उपरि सौभाग्य-मन्दिरम्...
    १०५ KB (४,५९२ शब्दाः) - २३:३३, ३ अक्टोबर् २०२३
  • दद्यात् । । ६६.२ । । न वासो नीलीरक्तं । । ६६.३ । । न मणिसुवर्णयोः प्रतिरूपं अलंकरणं । । ६६.४ । । नोग्रघन्धि । । ६६.५ । । नागन्धि । । ६६.६ । । न कण्टकिजं ।
  • आभरणं, प्रसाधनं, विभूषणं, मण्डनं, ललामं, भूषणं, शिल्पं, अलंकरणं, अभ्यञ्जनं, आबद्धं, आनूकं, उपस्करणं, कण्डं, चित्रं, नेपथ्यं, विभूषितं, व्यञ्जनं, शोभनम्।
  • कुशलवसुता न तु अधिगता । । ४२.१२ *(१४७२) । । सृजति तावतशेषगुणालयं पुरुषरत्नं अलंकरणं भुवः । तदनु तत्क्षणभङ्गि करोति चेतहह कष्टं अपण्डितता विधेः । । ४२.१३ *(१४७३)
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्