अन्वेषणपरिणामाः

  • अतः सा स्वस्याः इव अलौकिकसुन्दरी, गुणाढ्या च काचित् पुत्री आवश्यकी इति कल्पवृक्षं प्रार्थितवती । किं वा भवतु, सः कल्पवृक्षः किल ? अनुक्षणं पार्वती कञ्चित्...
    १३ KB (५८८ शब्दाः) - १५:१६, ४ मार्च् २०१६
  • संयतेन्द्रियः।। १७७.१५ ।। देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे। कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः।। १७७.१६ ।। वटसागरयोर्मध्ये ये त्यजन्ति
  • भुक्त्वा वरान् भोगान्यावदाहूतसंपलवम्। इह लोकं सामासाद्य ततोमोक्षमवाप्नुयात्। कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः-प्रदक्षिणम्। पूजयेत् परया भक्त्या मन्त्रेणानेन
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्