अन्वेषणपरिणामाः

  • Thumbnail for पेले
    फुटबाल् क्रीडाविशेषज्ञैः 'सर्वकालीनमहान् फुटबाल् क्रीडालुः' इति मन्यन्ते । तालिका में एक अंधेरे ग्रे सेल इंगित करता है कि प्रासंगिक प्रतियोगिता उस वर्ष नहीं...
    २४ KB (१,०१४ शब्दाः) - २१:०२, ३० सेप्टेम्बर् २०२३
  • Thumbnail for पश्चिमाञ्चलविकासक्षेत्रम्
    पश्चिमाञ्चलविकासक्षेत्रम् इदं पञ्चविकासक्षेत्रेषु अन्यतमं नेपालदेशस्य मध्ये अवस्थितं विकासक्षेत्रम् वर्तते । इदं पूर्वतः तृतीयं विकासक्षेत्रं पश्चिमाञ्चलविकासक्षेत्रम्...
    ५ KB (३९ शब्दाः) - १७:०८, १४ डिसेम्बर् २०१५
  • ह्रासोन्मुखीकरोति, शिथिलीकरोति वा। एतासां प्रतिकूलक्रियाणां सम्यग्व्याख्यानायाधस्तादेका तालिका प्रदर्श्यते। एष तावन्निर्गलितोऽर्थः स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलकार्यविषयक:-...
    १७९ KB (५,९१५ शब्दाः) - ०२:१८, १२ मार्च् २०२३
  • ।। ६७ ।। ५. तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहः ।। ६. नह्येकतलेन तालिका वाद्यते ।। ७. बलीयान् परतो विधिः प्रमाणम् ।। ८. विधेरिव वामभुवामचिन्त्यानि...
    १०६ KB (४,४६४ शब्दाः) - ०२:५१, ४ अक्टोबर् २०२३
  • प्रयोगविशेषमुदाहराम:, येन भावग्रन्थिक्रियारूपं स्फुटं जायेत । यस्येयमुपरिनिर्दिष्टा तालिका प्रस्तुता, तेन रोगिणा अवसादोन्मादावस्थायां किञ्चित्पूर्वं जलप्लावनेनात्महत्यां...
    १२० KB (३,८८८ शब्दाः) - ११:२९, २३ फेब्रवरी २०२४
  • Thumbnail for शार्क् टैङ्क् इण्डिया
    आयुर्वेदिकः अनुप्रयोगः ₹७५ लक्षाः २.६८% समांशेभ्यः Y १०२ एस्ट्रिक्स् अभिज्ञा तालिका नापणन्त ३२ १०३ थिया एण्ड् सिड् प्रेमनिवेदनाय सुविधा — १०४ एक्सपिरेन्सियल्...
    ४७ KB (२३० शब्दाः) - २०:३२, १९ मार्च् २०२३
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्