अन्वेषणपरिणामाः

  • Thumbnail for जन गण मन
    घोर तिमिरघन निविड् निशीथे, पीडित मूर्च्छित देशे । जागृत छिल तव अविचल मंगल,नत नयने अनिमेषे । दुःस्वप्ने आतंके, रक्षा करिले अंके, स्नेहमयी तुमि माता । जन-गण-दुःखत्रायक...
    ११ KB (४६१ शब्दाः) - १७:५७, २० जनवरी २०२३
  • Thumbnail for आमेरदुर्गम्
    उद्याने तालबद्धतया केन्द्रीय-जलाकरान् (fountain) परितः आच्छादयन्ती शेषभूमिः नत-स्तरे षटकोणीयाकारस्य निर्मिता अस्ति, यस्यां संगमर्मर-प्रस्तरैः तनवः नालिककाः...
    १०५ KB (४,५९२ शब्दाः) - २३:३३, ३ अक्टोबर् २०२३
  • विनिघ्रन्ति हविर्विप्रानुमोदितं ॥२०४.०१७ टिप्पणी १ ततः पानयुतानि चेति ख.. २ वै नत इति घ.. ३ द्विजान्नत्वाथेति ङ.. क्षीरं गुरोर्हितौषध्य आपो मूलफलानि च ।२०४
  • “पतन्ति युगपत् सर्व्वे पादयोर्मूर्द्धभिर्नताः ॥”) नत वि। वक्रम् समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न 3।1।71।1।6
  • ग्रह-घ्नं परम् ॥ १९द् ॥ नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटली-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी- ॥ २०अ ॥ ५.२०av नत-मधुक-करञ्ज-लाक्षा-पट
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्