अन्वेषणपरिणामाः

भवतः/भवत्याः अपेक्षानुगुणः परिणामः न विद्यते ।

  • नायासि नायासि गम्यतामिच्छयान्यतः १० सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा यत्रास्ते बलदेवोऽसौ प्लावयामास तद्वनम् ११ शरीरिणी तथोपेत्य त्रासविह्वललोचना
  • समुद्रेणेव निम्नगा ॥”) नीचगामिनि, त्रि ॥ निम्नगा स्त्री। नदी समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा
  • निम्नगा नाम नदी । एकदा एकः कीटः नदीप्रवाहेण नीयमानः आसीत् । एकस्मात् आवर्तात् सः कथाञ्चित् रक्षितः अपि दुर्दैवेन अपस्मिन् आवर्ते पतित्वा प्राणान् त्यक्तवान्
  • काशाः काशा इवाभान्ति (न्तः) सरांसीव सरांसि च। चेतांस्याचिक्षिपुर्यूनां निम्नगा निम्नगा इव ॥’ इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्यापेक्षया
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्