अन्वेषणपरिणामाः

  • Thumbnail for अयस्कान्तचिकित्सा
    अयस्कान्तचिकित्सा (Magnet therapy) चिकित्सापद्धतिषु अन्यतमा । अस्याः चिकित्सायाः द्वे पद्धती वर्तेते । एका सार्वदैहिकचिकित्सा अपरा स्थानिकचिकित्सा इति । सार्वदैहिकचिकित्सायां...
    १३ KB (५२१ शब्दाः) - ०९:०४, २४ जनवरी २०२१
  • ऐतिहासिकपद्धतिरप्युच्यते । (ग) भाषा वैज्ञानिकशैली वैज्ञानिकपद्धतिः इमे पद्धती अपि  शास्त्रीय पद्धतिनां समकक्षे वर्तते । भाषायाः शल्याश्च संरचनाया भाषाविज्ञान-...
    १९ KB (७३४ शब्दाः) - ०९:५६, १७ नवेम्बर् २०२१
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्