अन्वेषणपरिणामाः

  • प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा— (1) परिज्ञानं हेयं नास्य पुनः परिज्ञेयमस्ति । (2) क्षीणाः हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति...
    ४ KB (१५४ शब्दाः) - २२:४२, ५ डिसेम्बर् २०२३
  • Thumbnail for अखो
    शरणं गतः । परन्तु यदा सः ज्ञातवान् यत् गुरुरपि धूर्तः अस्ति ! ततः तस्य परिज्ञानं जातं यत् समाजे सर्वत्र धूर्तता, असत्यञ्च वर्तते । सत्यस्य बोधानन्तरं सः...
    ६ KB (२३३ शब्दाः) - १२:५५, २६ एप्रिल् २०१७
  • स्वानुभवविषयीकरणम् ।) ज्ञानेति। ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्रोक्तपदार्थानां परिज्ञानं, विज्ञानं तु शास्रतो ज्ञातानां तथैव स्वानुभवकरणं ताभ्यां ज्ञानविज्ञानाभ्यां...
    ९ KB (४१७ शब्दाः) - २३:२१, १२ अक्टोबर् २०२३
  • Thumbnail for बास्केट्बाल्-क्रीडा
    ज्ञातव्याः । मिथः सहयोक्तव्यम् । कन्दुकस्य प्राप्तिसमकालमेव स्वस्याः स्थितेः परिज्ञानं विधाय पश्चादग्रे वर्धितव्यम् । सहयोगिने कन्दुक-लम्भनम् -(पास देना) अस्यां...
    २४ KB (१,०५९ शब्दाः) - २१:११, ३० सेप्टेम्बर् २०२३
  • Thumbnail for सङ्गणकम्
    जिगमिष्यति चेत्, सः तस्य देशस्य सकलविषयान् यथा तस्यदे स्य शीतोष्णप्रकृतेः परिज्ञानं वस्तुं वसतिगृह, भोजन, यानस्य मार्गपरिज्ञानं इति एतत् ज्ञातुं किमपि गण्यं...
    २८ KB (१,२३४ शब्दाः) - २२:१६, ३० सेप्टेम्बर् २०२३
  • नापसन्देह लेशोऽपि । परञ्च खेदस्य विषयोऽयं यत्तेषां जीवन चरितस्य समयस्य च परिज्ञानं न जायते । वेदाङ्गज्योतिषस्य - ( आर्चज्यौतिषस्य, याजुषज्यौतिषस्य, आथर्वणज्यौतिषस्य...
    ८७ KB (३,२८८ शब्दाः) - ०३:१४, १२ मार्च् २०२३
  • आसीदित्यद्यापि सन्दिग्ध एव । एषां निर्दिष्टानां निरुक्तकाराणां विशिष्टस्य मतस्य परिज्ञानं निरुक्ता नामनशीलनेन सम्यक्तया भविष्यति । विशिष्टज्ञानाय 'वैदिकवाङ्मयस्येतिहासे...
    ४८ KB (१,८७२ शब्दाः) - १०:०४, ४ सेप्टेम्बर् २०२२
  • वैजवापगृह्यसूत्रम् – अपरञ्च शुक्लयजुर्वेदस्यैकस्यान्यस्य गृह्यसूत्रस्यापि परिज्ञानं भवति । यस्य रचयितुर्नाम बैजवापो विद्यते । सुप्रसिद्धे चरणव्यूहे शुक्लयजुर्वेदस्य...
    १७८ KB (६,३५२ शब्दाः) - ०४:५७, ४ सेप्टेम्बर् २०२२
  • कुत्रत्य आसीदित्यधुनापि न ज्ञायते। पाणिनेनियासस्थानम् - एषां देशादिविषये परिज्ञानं तत्तद्ग्रन्थेषु उल्लेखा एव प्रमाणम् । काशिकायाः पैलादिगणे ( २।४।५९) 'शालाङ्कि'...
    २३३ KB (९,०४६ शब्दाः) - ०९:२२, ४ सेप्टेम्बर् २०२२
  • सूर्यसिद्धान्तः अथोदयस्तमययोः परिज्ञानं प्रकीर्त्यते । दिवाकरकराक्रान्तमूर्तिनां अप्लतेजसाम् ।। ९.०१ ।। सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्जजाः । ऊनाः
  • देवीभागवते । ५ । ४ । १२ । “सेनाभियोगं प्रस्थानं बलसंख्या यथार्थतः । धीराणाञ्च परिज्ञानं कृत्वा यान्तु त्वरान्वितः ॥”) गमनमात्रम् । यथा, पदाङ्कदूते । “प्रस्थानन्ते
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्