अन्वेषणपरिणामाः

  • Thumbnail for या निशा सर्वभूतानां...
    सङ्ग्रहभावः मनुष्यस्य सावधानता अस्ति । मनुष्यः सत्कारं, प्रशंसां च प्रति अति संलग्नः भवति, सा तत्परता तस्य सावधानतायाः प्रमाणम् अस्ति । सा सावधानता एव तेषां जागृतिः...
    ३५ KB (१,३९० शब्दाः) - ०७:१८, २ मे २०२१
  • नियमा निर्धारिताः ।‘भारवद्वस्तुनः प्रक्षेपणेन प्रक्षेप्तुः शौर्यं शक्तिः सावधानता नैपुण्यं च वर्धते’ इति विचिन्त्य चास्या कलायाः स्वतन्त्रं स्थानमपि तत्र...
    १२ KB (४६४ शब्दाः) - ०९:२९, २२ जनवरी २०१६
  • Thumbnail for Tally.ERP 9 ( टॅली )
    भवतः सहजतया तस्य उपयोगे सहायकं भवति। भवद्भिः गुप्तशब्दस्य विषये अपि अतीव सावधानता भवितव्या । एकदा भवन्तः उपयोक्तृगुप्तशब्दं नष्टं कुर्वन्ति वा विस्मरन्ति...
    १५ KB (६४८ शब्दाः) - १५:१३, १० एप्रिल् २०२३
  • तस्मिन्नेव क्षणे क्रोधादिसंवेगो ह्रासोन्मुखो दृश्यते। अस्मिन् विषये यदि मनागपि सावधानता भवेत्तर्हि या काचिदपि स्खलिताशङ्का भवेत् साऽपि वारयितुं शक्या। अपि च तस्या...
    ३१ KB (९७८ शब्दाः) - ०९:४६, १७ आगस्ट् २०२१
  • कार्यात्मकाः भवन्ति । आसनस्य पाचनतन्त्रे प्रत्यक्षः प्रभावः भवति । यद्यपि एषा सावधानता आसनेषु विशेषतया स्थापिता अस्ति यत् आसनानि सर्वदा रिक्तपेटे एव कर्तव्यानि।...
    १०९ KB (५,०४२ शब्दाः) - ०२:०३, १२ मार्च् २०२३
  • मोघंमहत्तमत्वेन महान् घातः भवेत्। अन्तरङ्गे स्थिरत्वं, स्वस्थताप्राप्तिः, सावधानता, परिश्रमत्यागः च इति एव परमार्थः। सततम् आनन्दलाभार्थं प्रयत्नाः नाम परमार्थः।
  • सावधानता/ सावधान--ता f. attention , carefulness Pan5cat.
  • ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता ॥ १०६ ॥ स्ववद् अन्यशरीरेऽपि संवित्तिम् अनुभावयेत् । अपेक्षां स्वशरीरस्य
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्