अन्वेषणपरिणामाः

  • समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः ।।१०॥ अशेषतापतप्तानां (कृते) हठः समाश्रयमठः (विद्यते) । (तथा च) अशेषयोगयुक्तानां (कृते) हठः आधारकमठः (विद्यते)...
    १७ KB (७११ शब्दाः) - ०४:०६, २२ आगस्ट् २०२२
  • अन्योन्याश्रितत्वम् अङ्गीकरोति। उक्तं यथा - हठं विना राजयोगो राजयोगं विना हठः । न सिद्ध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्॥ हठप्रदीपिका हठयोगस्य कश्चन...
    ५३ KB (२,४२७ शब्दाः) - १०:३१, २ जुलै २०२२
  • तु अन्येषु योगग्रन्थलेखकेषु अपि दरीदृश्यते। हठं विना राजयोगो राजयोगं विना हठः। न सिद्ध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्॥२.७६॥ राजयोगमजानन्तः केवलं हठकर्मिणः...
    १७ KB (७७४ शब्दाः) - ०३:३३, ५ जुलै २०२२
  • अष्टाङ्गयोगस्य विस्तृतं वर्णनं वर्तते । योगशिखोपनिषदि उक्तं यत् मन्त्रः, लयः, हठः, राजयोगः च यथाक्रमेण चतस्रः भूमिकाः सन्ति इति। चतुर्णां योगः एव चतुर्विधयोगः...
    ४५ KB (२,०४९ शब्दाः) - १५:५८, १७ मार्च् २०२४
  •  साक्षात् अधः गच्छतु  महात्मा पुनितः (गुजराती: મહાત્મા પુનિત , आङ्ग्ल: મહાત્મા ) सर्वप्रथमं जनसेवा तदनन्तरं हरिस्मरणं इति मन्यते स्म । अयं पुनित महाराज...
    १३ KB (६५५ शब्दाः) - १५:५६, ४ मार्च् २०१६
  • चैवैतावता कार्यं मन्यन्त इति चापरे । अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ।।३१।। दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ।।३१।।
  • हठयोगप्रढीपिकायाम् । १ । १० । “अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः ॥) हठः [haṭhḥ], 1 Violence, force. Oppression, rapine. Obstinacy
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्