अण्डोरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Not to be confused with Andora.

निर्देशाङ्कः : ४२°३०′ उत्तरदिक् १°३०′ पूर्वदिक् / 42.500°उत्तरदिक् 1.500°पूर्वदिक् / ४२.५००; १.५००

Principat d'Andorra  (language?)
Principality of Andorra
Andorra राष्ट्रध्वजः Andorra राष्ट्रस्य Coat of arms
ध्वजः Coat of arms
ध्येयवाक्यम्: Virtus Unita Fortior
United virtue is stronger
राष्ट्रगीतम्: El Gran Carlemany
The Great Charlemagne

Location of Andorra
Location of Andorra

राजधानी Andorra la Vella
42° 30' N 1° 31' E
बृहत्तमं नगरम् capital
देशीयता Andorran
व्यावहारिकभाषा(ः) Catalana
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Unitary parliamentary diarchy
 - Co-Princes Joan Enric Vives Sicília
François Hollande
 - Representative Josep Maria Mauri
Jean-Pierre Hugues
 - Prime Minister Antoni Martí
विधानसभा General Council
Independence  
 - from Aragon 1278 
 - from the French Empire 1814 
विस्तीर्णम्  
 - आविस्तीर्णम् 467.63 कि.मी2  (179th)
  180.55 मैल्2 
 - जलम् (%) 0.26 (121.4 ha)b
जनसङ्ख्या  
 - 2014स्य माकिम् 85,470 ({{{population_estimate_rank}}})
 - सान्द्रता 179.8/कि.मी2(71st)
465.7/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) {{{GDP_PPP_year}}}स्य माकिम्
 - आहत्य {{{GDP_PPP}}} ({{{GDP_PPP_rank}}})
 - प्रत्येकस्य आयः {{{GDP_PPP_per_capita}}} ({{{GDP_PPP_per_capita_rank}}})
राष्ट्रीयः सर्वसमायः (शाब्द) 2008स्य माकिम्
 - आहत्य $4.510 billion[१] (155th)
 - प्रत्येकस्य आयः $53,383[२] (9th)
Gini(2003) 27.21 ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2014)
0.845 ({{{HDI_category}}})(34th)
मुद्रा Eurod (EUR)
कालमानः CET (UTC+1)
 - ग्रीष्मकालः (DST) CEST (UTC+2)
वाहनचालनविधम् right
अन्तर्जालस्य TLD .ade
दूरवाणीसङ्केतः ++376


अण्डोरा (Listeni/ænˈdɔːrə/) अथवा प्रिन्सिपालिटी आफ् अण्डोरा,[३] इत्येतत् यूरोपभूखण्डस्य दक्षिणभागे, पैरनीस् पर्वतश्रेण्याः पूर्वस्यां दिशि स्थितं किञ्चन स्वतन्त्रं लघु राज्यम् । एतत् राज्यं परितः फ्रान्स्-स्पैन् देशयोः सीमा वर्तते । इदं राज्यं क्रिस्तीये ९८८ तमे वर्षे उत्पन्नम् । किन्तु एतस्य इदानीन्तनं स्वरूपं क्रिस्तीये १२७८ तमे वषे प्राप्तम् । रोमन् केथोलिक् बिषप् आफ् अर्जेल् इत्येतेन फ्रान्स् देशस्य राष्ट्राध्यक्षेण च एतत् राज्यं निरङ्कुशं शास्यते इत्यतः एतत् प्रिन्सिपालिटी व्यपदिश्यते ।

अण्डोरा-राज्यं यूरोप्-खण्डस्य लघुतमेषु राज्येषु षष्ठं स्थानं भजते। एतस्य राज्यस्य विस्तारः ४६८ चतरस्रकिलोमीटर्परिमितः तथा च जनसंख्या उपपञ्चाशीतिसहस्रं विद्यते । एतस्य राजदानी 'अण्दोरा ला वेल्ला' सर्वाभ्यः यूरोपीयदेशानां राजधानीभ्यः उन्नतस्थाने वर्तमाना यस्याः औन्नत्यं समुद्रस्तरात् १०२३ मीटर् भवति[४] । अत्रत्या प्रमुखा भाषा तु ’कतलान्’ नामिका किन्तु स्पानीष्-पोर्चुगीस्-फ्रेञ्च्-भाषाभिरपि बहवः व्यवहरन्ति ।[५] प्रतिवर्षम् अत्र दशलक्षाधिकाः आगच्छन्ति ।[६] एतत् यूरोपिय-राष्ट्रसङ्घस्य सदस्यं न , किन्तु ’ यूरो ’ इत्येत एतस्य राजस्य धनम् । १९९३ तः आरभ्य एतत् “ युनैटेड् नेषन्स् “ इत्यस्य राष्ट्रसमुदायस्य सदस्यम् अस्ति ।[७]


बाह्यसम्पर्काः[सम्पादयतु]


टिप्पणी[सम्पादयतु]

  1. "Andorra 2008, Departament d'estadística d'Andorra". Estadistica.ad. आह्रियत 26 August 2012. 
  2. [१] Archived १० मे २०११ at the Wayback Machine
  3. Funk and Wagnalls Encyclopedia, 1993
  4. "Maps, Weather, and Airports for Andorra la Vella, Andorra". Fallingrain.com. आह्रियत 26 August 2012. 
  5. "Background Note: Andorra". State.gov. आह्रियत 2015-05-14. 
  6. "HOTELERIA I TURISME". आह्रियत 14 May 2015. [नष्टसम्पर्कः]फलकम्:Cbignore
  7. "United Nations Member States". Un.org. आह्रियत 2015-05-14. 
"https://sa.wikipedia.org/w/index.php?title=अण्डोरा&oldid=479865" इत्यस्माद् प्रतिप्राप्तम्