अनानसफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अनानसफलम्
पोषकसस्यस्य उपरि अनानसफलम्
पोषकसस्यस्य उपरि अनानसफलम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Poales
कुलम् Bromeliaceae
उपकुलम् Bromelioideae
वंशः Ananas
जातिः A. comosus
द्विपदनाम
Ananas comosus
(L.) Merr.
पर्यायपदानि

Ananas sativus

अनानसफलम्
अनानसफलरसः
अनानसफलरसस्य निर्माणम्

अनानसफलस्य रसः एव अनानसफलम् । एतत् अनानसफलम् आङ्ग्लभाषायां Pineapple इति उच्यते । अस्य रसः Pineapple Juice इति उच्यते । अनानसफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य अनानसफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि अनानसफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं अनानसफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।


फलरसस्य निर्माणम्[सम्पादयतु]

अस्य अनानसफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् अनानसफलस्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलाम् अपि योजयितुं शक्यते ।



बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनानसफलरसः&oldid=482788" इत्यस्माद् प्रतिप्राप्तम्