अन्तरतारकीयमाध्यमम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आयनीकृत-जलजनकस्य विस्तारः (यं खगोलज्ञ पुरातन खगोलीय शब्दावल्यनुसारेण H II कथ्यते) यत् पृथ्व्याः उत्तरीयगोलार्धात् विस्कन्सिन Hα म्यापर (Haffner et al. 2003)तः द्रष्टुं शक्यते। इदं अन्तरतारकीय-माध्यम-स्वरूपेण विस्तारितोस्ति।

अंतरखगोलीय माध्यम वा अंतरतारकीय माध्यम हाइड्रोजन तथा हिलीयमस्य च कणानां मिश्रितोस्ति य अत्यंत निम्नतमः घनत्व इति स्थितौ सम्पूर्ण ब्रह्मांडे विस्तारितोस्ति। आयनीकृत हाइड्रोजनस्य विस्तारित इदं खगोलज्ञ पुरातन खगोलीय शब्दावली अनुसारेण H II कथ्यते) अस्य पृथ्व्याः उत्तरी गोलार्धात् विस्कन्सिन Hα म्यापर (Haffner et al. 2003)द्वारा चित्रितमस्ति, यत् अंतरतारकीय माध्यम स्वरूपेण विस्तारितोस्ति।

अन्य भाषाहरुमा[सम्पादयतु]

अंग्रेज़ी इति भाषायां अंतरतारकीयाय "इन्टरस्टॅलर" (interstellar)तथा "अंतरतारकीय माध्यमम्" "इन्टरस्टॅलर मीडयम" (interstellar medium) कथ्यते।

अंतरतारकीय पदार्थ[सम्पादयतु]

अश्मिन् सारण्यां मिल्की-वे आकाशगंगायाः अंतरखगोलीय पदार्थस्य घटकानां सूची निन लिखितोस्ति।

Table 1: Components of the interstellar medium[१]
Component Fractional
Volume
Scale Height
(pc)
Temperature
(K)
Density
(atoms/cm³)
State of hydrogen Primary observational techniques
Molecular clouds < 1% 70 10—20 102—106 molecular Radio and infrared molecular emission and absorption lines
Cold Neutral Medium (CNM) 1—5% 100—300 50—100 20—50 neutral atomic H I 21 cm line absorption
Warm Neutral Medium (WNM) 10—20% 300—400 6000—10000 0.2—0.5 neutral atomic H I 21 cm line emission
Warm Ionized Medium (WIM) 20—50% 1000 8000 0.2—0.5 ionized emission and pulsar dispersion
H II regions < 1% 70 8000 102—104 ionized emission and pulsar dispersion
Coronal gas
Hot Ionized Medium (HIM)
30—70% 1000—3000 106—107 10−4—10−2 ionized
(metals also highly ionized)
X-ray emission; absorption lines of highly ionized metals, primarily in the ultraviolet

संदर्भ[सम्पादयतु]

  1. Based on Table 1 of फलकम्:Harvtxt, with additional details from the text of the same paper.

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अन्तरतारकीयमाध्यमम्&oldid=398860" इत्यस्माद् प्रतिप्राप्तम्