अरुणस्य उपग्रहाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरुण तथा अस्य षट् उपग्रहान् - (बामतः दक्षीणे) पक, मिरैन्डा, ऍरिअल, अम्ब्रिअल, टाइटेनिआ तथा ओबेरॉन

अस्माकं सौर मण्डलस्य सप्तम: ग्रह अरुण (युरेनस)स्य २७ ज्ञातप्राकृतिकउपग्रहा: सन्ति।

सन्दर्भ:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरुणस्य_उपग्रहाः&oldid=484536" इत्यस्माद् प्रतिप्राप्तम्