आम-आदमी-पक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आम आदमी पक्षः
अध्यक्षः अरविन्द केजरीवाल
निर्माणम् २६ नवेम्बर् २०१२
विचारधारा स्वराजः
भ्रष्टाचारविमुक्तिः
राजनैतिकस्थितिः मध्यवामपन्थी[१]
भारतीयनिर्वाचनायोगः Status राज्यस्तरीयः पक्षः
लोकसभासदस्यसंख्या
१ / ५४३
राज्यसभासदस्यसंख्या
३ / २४५
विधानसभासदस्यसंख्या
६२ / ७०
(देहली विधानसभानिर्वाचनम्)
जालस्थानम्
www.aamaadmiparty.org


आम आदमी पार्टी भारतस्य एकः राजकीय पक्षः अस्ति। पक्षस्य मुख्यस्थः अरविन्द केजरीवाल

टिप्पणी[सम्पादयतु]

  1. "India's Left-Leaning, Anti-Graft Party Made A Stunning Debut". The Economist. 14 December 2013. आह्रियत 25 December 2013. 
"https://sa.wikipedia.org/w/index.php?title=आम-आदमी-पक्षः&oldid=454990" इत्यस्माद् प्रतिप्राप्तम्