आम्ब्रोस् पारे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आम्ब्रोस् पारे
जननम् 1510
Bourg-Hersent near Laval, France
मरणम् 20 December 1590 (aged 80)
Paris, France
नागरीकता France
देशीयता French
कार्यक्षेत्राणि Barber Surgery


अयम् आम्ब्रोस् पारे (Ambroise Paré ) शस्त्रविद्यानिपुणः । सः १५५० तमे वर्षे शस्त्रविद्यायाः तन्त्राणि विवृणोत् । तस्मात् एव कारणात् सः "आधुनिक्याः शस्त्रविद्यायाः जनकः" इति प्रसिद्धः अभवत् । सः १५१० वर्षे जन्म प्राप्नोत् । सः फ्रान्स्-देशीयः । बहूनां राज्ञां शस्त्रचिकित्सां कृतवान् आसीत् । सः बहूनि शस्त्रक्रियायाः उपकरणानि अपि मनिर्मितवान् । अयम् आम्ब्रोस् पारे १५९० तमे वर्षे डिसेम्बर्-मासस्य २० दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आम्ब्रोस्_पारे&oldid=479963" इत्यस्माद् प्रतिप्राप्तम्