इरीट्रिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ሃገረ ኤርትራ
دولة إرتريا

State of Eritrea
इरीट्रिया राष्ट्रध्वजः इरीट्रिया राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: कतम
राष्ट्रगीतम्: एरत्र, एरत्र, एरत्र

Location of इरीट्रिया
Location of इरीट्रिया

राजधानी अस्मारा
15° 00' N 39° 00' E
बृहत्तमं नगरम् अस्मारा
देशीयता एरित्रेयन
व्यावहारिकभाषा(ः) कतम, वस्तुतः अतिरेखिन्-भाषिका:अरबी, तिग्रिन्या
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) तिगरे, सहो, बिलेन, अफर, कुनमा, नारा, हेडरेब
सर्वकारः सामयिकशासनम्
विधानसभा इरीट्रियादेशस्य राष्ट्रीयसभा
स्वतंत्रता एथियोपिअः 
 - तिथि २४ मई, १९९३ 
विस्तीर्णम्  
 - आविस्तीर्णम् {{{area_km2}}} कि.मी2  (१००)
  {{{area_sq_mi}}} मैल्2 
 - जलम् (%) ०.१४
जनसङ्ख्या  
 - २००९स्य माकिम् ५,२२४,००० (१०९)
 - २००८स्य जनगणतिः ५,२९१,३७० ({{{population_census_rank}}})
 - सान्द्रता {{{population_density_km2}}}/कि.मी2(१६५वां)
{{{population_density_sq_mi}}}/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०१०स्य माकिम्
 - आहत्य $३.६३३ महापद्म (१५७)
 - प्रत्येकस्य आयः $६८१ (१७९ वां)
राष्ट्रीयः सर्वसमायः (शाब्द) २०१०स्य माकिम्
 - आहत्य $२.११७ महापद्म (१५३)
 - प्रत्येकस्य आयः $३९७ (१७५)
Gini({{{Gini_year}}}) {{{Gini}}} ({{{Gini_rank}}})
मानवसंसाधन
सूची
(२००७)
०.४७२ (नीवा)(१६५ वीं)
मुद्रा नकफ़ा (ईआरएन (ERN))
कालमानः ईएटी (EAT) (UTC+३:००)
 - ग्रीष्मकालः (DST) न अनुसरण (UTC+३:००)
वाहनचालनविधम् दक्षिणम्
अन्तर्जालस्य TLD .er
दूरवाणीसङ्केतः +२९१

इरीट्रिया (अरबी:إرتريا), आधिकारिकनाम इरीट्रियादेशः, कालद्वीपस्य शृङ्गे विद्यमानः देशः अस्ति। एतस्य राजधानी अस्मारा अस्ति। एतस्य पश्चिमे सुडान, दक्षिणे इथियोपियादक्षिणपूर्वदिशि जिबूती अस्ति। अस्य देशस्य पूर्वदिशि रक्तसमुद्रः वर्तते | एतस्य क्षेत्रविस्तीर्णम् अस्ति ११७,६०० कि।मी। २ (४५,४०६ चतरस्र। मी) अस्ति। एतस्य देशस्य जनसंख्या ५ दशलक्षं (माकिम्) अस्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Government
Other
Magazine
"https://sa.wikipedia.org/w/index.php?title=इरीट्रिया&oldid=479997" इत्यस्माद् प्रतिप्राप्तम्