इस्लामाबाद्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इस्लामाबाद्

اسلام آباد
सङ्घीयराजधानीनगरम्



वामतः घटीकायाः दिशि-
फैसल् मस्जिदः, पाकिस्थानस्य राष्ट्रसभा, पाकिस्थानस्मारकम्, श्रीनगर राजमार्गः, मर्गलापर्वताः राष्ट्रियउद्यानम्, नीलक्षेत्रम
Nickname(s): 
इस्लू, हरितनगरम्[१]
Coordinates: ३३°४१′३५″ उत्तरदिक् ७३°०३′५०″ पूर्वदिक् / 33.69306°उत्तरदिक् 73.06389°पूर्वदिक् / ३३.६९३०६; ७३.०६३८९निर्देशाङ्कः : ३३°४१′३५″ उत्तरदिक् ७३°०३′५०″ पूर्वदिक् / 33.69306°उत्तरदिक् 73.06389°पूर्वदिक् / ३३.६९३०६; ७३.०६३८९
देशः पाकिस्थानम्
प्रशासनिकविभागः इस्लामाबाद् राजधानीप्रदेशः
Constructed १९६०
संस्थापितम् १४ अगस्त १९६७[२]
Government
 • Type महानगर निगमः
 • महापौरः कोऽपि नास्ति (रिक्तः)
 • उपमहापौरः कोऽपि नास्ति
 • उपायुक्तः ईर्फान् नवाज् मेमोन्
Area
 • City २२० km
 • Urban
२२०.१५ km
 • Metro
१,३८५.५ km
Highest elevation
१,५८४ m
Lowest elevation
४९० m
Population
 (२०१७)[५]
 • City १०,१४,८२५
 • Rank नवमी (पाकिस्थाने)
 • Density २०८९/km
 • Metro
४१,०४,८०३[४]
 • श्रेणी, महानगरम्
तृतीया (पाकिस्थाने)
Demonym(s) इस्लामाबादी[६]
Time zone UTC+०५:०० (पाकिस्थानीमानकसमयः)
Postcode
४४०००
Area code(s) 051
Website ictadministration.gov.pk

इस्लामाबाद् (उर्दू: اسلام آباد) पाकिस्थानस्य राजधानीनगरम् अस्ति, इस्लामाबाद् राजधानीप्रदेशस्य भागत्वेन पाकिस्थानसर्वकारेण प्रशासितम् च । इदं पाकिस्थानस्य नवमं बृहत्तमं नगरम् अस्ति, तथापि प्रायः ४१ लक्षं (4.1 मिलियन्) जनानां जनसङ्ख्यायाः सह बृहत्तरं इस्लामाबाद्-रावलपिण्डी महानगरीयक्षेत्रं देशस्य तृतीयः बृहत्तमः अस्ति । १९६० तमे दशके योजनाकृतनगरत्वेन निर्मितम्, पाकिस्तानस्य राजधानीरूपेण रावलपिण्डी इत्यस्य स्थाने तया कृतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Capital Facts for Islamabad, Pakistan". World's Capital Cities (in आङ्ग्ल). १६ जुन २०२०. Archived from the original on ५ जनवरी २०२०. आह्रियत १५ अक्टूबर २०२०. 
  2. McGarr, Paul (२०१३). The Cold War in South Asia: Britain, the United States and the Indian subcontinent, 1945-1965. Cambridge University Press. ISBN 9781107008151. 
  3. "CDA Facts & Figures". 
  4. "DISTRICT WISE CENSUS RESULTS CENSUS 2017". www.pbscensus.gov.pk. Archived from the original on २९ अगस्त २०१७. आह्रियत ३ सितम्बर २०१७. 
  5. "PROVISIONAL SUMMARY RESULTS OF 6TH POPULATION AND HOUSING CENSUS-2017". pbs.gov.pk. आह्रियत २४ नवम्बर २०१७. 
  6. "Here Are All The Things That Are Extremely Annoying For Every Real Islamabadi". मॅङ्गोबाज़्. २ जुलाई २०२०. आह्रियत ५ जनवरी २०२२. 
"https://sa.wikipedia.org/w/index.php?title=इस्लामाबाद्&oldid=467813" इत्यस्माद् प्रतिप्राप्तम्