कांसाई अन्तर्राष्ट्रीय विमानस्थानक

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कांसाई अन्तर्राष्ट्रीय विमानस्थानक

कांसाई अन्तर्राष्ट्रीय विमानस्थानक (関西国際空港,Kansai International Airport) जापानदेशस्य ग्रेटर-ओसाका-क्षेत्रे प्राथमिकं अन्तर्राष्ट्रीयविमानस्थानकं, ओसाका, क्योटो, कोबे-नगरयोः समीपस्थं अन्तर्राष्ट्रीयविमानस्थानकं च अस्ति इदं होन्शु-तटतः ओसाका-खातेः मध्ये एकस्मिन् कृत्रिमद्वीपे स्थितम् अस्ति, ओसाका-स्थानकात् ३८ कि.मी. विमानस्थानकस्य प्रथमविमानस्थानकद्वीपस्य क्षेत्रफलं प्रायः ५१० हेक्टेयर, द्वितीयविमानस्थानकद्वीपस्य क्षेत्रफलं प्रायः ५४५ हेक्टेयर, कुलम् १०५५ हेक्टेयरपरिमितं भवति ओसाका-नगरस्य समीपे एव स्थितस्य ओसाका-अन्तर्राष्ट्रीयविमानस्थानकस्य अतिसङ्ख्यायाः निवारणाय १९९४ तमे वर्षे सितम्बर्-मासस्य ४ दिनाङ्के कान्साई-नगरं उद्घाटितम् । अस्मिन् द्वौ टर्मिनलौ स्तः : टर्मिनल् १, टर्मिनल् २ च ।इटालियनवास्तुकारेन रेन्जो पियानो इत्यनेन डिजाइनं कृतं टर्मिनल् १ विश्वस्य दीर्घतमं विमानस्थानकस्थानकं १.७ कि.मी.दीर्घता अस्ति एतत् विमानस्थानकं आल् निप्पोन् एयरवेज, जापान एयरलाइन्स्, निप्पोन् कार्गो एयरलाइन्स् इत्येतयोः कृते अन्तर्राष्ट्रीयकेन्द्ररूपेण कार्यं करोति, जापानदेशस्य प्रथमस्य अन्तर्राष्ट्रीयस्य न्यूनलाभस्य विमानसेवायाः पीच् इत्यस्य केन्द्ररूपेण अपि कार्यं करोति

बाह्यलिङ्कः[सम्पादयतु]