गिटार् (वाद्यम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गिटार्वाद्यम् इत्यस्मात् पुनर्निर्दिष्टम्)

गिटार्-वाद्यम् (Guitar) एकं सुप्रसिद्धं तन्त्रीवाद्यम् । प्लक्ट्रम्(Pluctrum) नामकस्य साधनस्य साहाय्येन उत अङ्गुलीनां साहाय्येन वा स्वरोत्पत्तिः कर्तुं शक्नुमः । गिटार्वाद्यस्य त्रयः भेदाः - अकोस्टिक्, एलेक्ट्रिक् उत सेमि अकोस्टिक् इति । गिटार्वाद्यं १९ शतकतः प्रसिद्धम् अस्ति । सर्वेषु सङ्गीतप्रकारेषु अस्य वाद्यस्य उपयोगः कृतः दृश्यते । गिटार्वाद्यं पाश्चात्यसङ्गीतप्रकारयोः राक् तथा ब्लूस् - प्रकारयोः मुख्यं वाद्यं भवति । गिटार्वादकं “गिटारिस्ट्” इति सम्बोधयन्ति ।

इतिहासः[सम्पादयतु]

गिटार्वाद्यसदृशानि वाद्यानि प्रायशः "५००० वर्षेभ्यः" पूर्वम् आसन् इति श्रूयते । एशियाभागे विद्यमानयोः तन्त्रिवाद्ययोः गिटारवाद्यस्यच सादृश्यं दृश्यते इत्यतः गिटार्वाद्यस्य मूलम् एशियाखण्डः इति वक्तुं शक्यते । गिटार् इति पदं “स्पानिष्”भाषातः उत्पन्नम् । अरब्ब्-पारसि-संस्कृत(गीत+ तार् (तन्त्री)भाषासु गिटार् इत्येतस्य पदस्य मूलं विद्यते इति अन्येषां मतम् । प्रायः इण्डो-युरोपियन् भाषातः उत्पन्नम् इत्यपि अभिप्रायोऽस्ति । ल्यूट्-वाद्यम् अस्य गिटार्वाद्यस्य पूर्वजरूपं भवेत् इत्यभिप्रायोऽप्यस्ति । अडाल्फ् रिकन्ब्याकर्, जार्ज ब्युक्याम्प् तथा पौल् बर्त् एतेषां साहाय्येन १९३१ तमे संवत्सरे विद्युत् गिटार्वाद्यस्य संशोधनं कृतम् ।

गिटार्वाद्यस्य विभागाः[सम्पादयतु]

गिटार्वाद्यस्य विभागाः
  1. शिरः (हेड् स्टाक्)
  2. नट्
  3. मशीन् हेड्स्
  4. सोपानानि (फ्रेट्स्)
  5. ट्रस् राड्
  6. अन्तस्तन्तुः (इन् लेस्)
  7. शिरोधरः (नेक्)
  8. शिरोधरमेलनम् (नेक् जायिण्ट्)
  9. शरीरः (बौडि)
  10. पिक्कप्स्
  11. विद्युत्पिञ्जः(एलेक्ट्रानिक्स्)
  12. सेतुः(ब्रिड्ज्)
  13. पिक् गार्ड

शृतिः[सम्पादयतु]

गिटार्वाद्यम् भिन्न भिन्न शृतिषु योजयितुं शक्यते । प्रायः अत्र पाश्चात्यसङ्गीतानुसारेण स्वरपद्धतेः (इ ए डि जि बि इ) वर्णनम् एवं भवति ।

  • षष्ठतन्त्री : इ (कम्पनाङ्क ८२. ४ हर्ट्ज्)
  • पञ्चमतन्त्री : ए (कम्पनाङ्क ८२. ४ हर्ट्ज्)
  • चतुर्थतन्त्री : डि (कम्पनाङ्क १४६.८ हर्ट्ज्)
  • तृतीयतन्त्री : जि (कम्पनाङ्क १९६.० हर्ट्ज्)
  • द्वितीयतन्त्री : बि (कम्पनाङ्क २४६.९२ हर्ट्ज्)
  • प्रथमतन्त्री  : इ (कम्पनाङ्क ३२९.६ हर्ट्ज्)

प्रसिद्धाः वादकाः[सम्पादयतु]

  • जिम्मि हेण्ड्रिक्स्
  • एरिक् क्याप्टन्
  • जिफ् बेक्
  • रिचि ब्याक्मोर्
  • एड्डि व्यान् हेलेन्
  • जो साट्रियानि
  • स्टीव् वाय्
  • यिङ्ग्वे माम्स्टीन्
  • स्म्याष्
  • बि बि किङ्ग्
  • चेट् आट्किन्स्
  • जार्ज् ह्यारिसन्
  • कीत् रिचर्ड्स्
  • आल् डि मियोल
  • नूनो बेट्टन्कोर्ट्
  • जान् पेट्रूचि
  • स्टीवी रे वान्
  • कर्लोस् स्याण्टान्
  • जान् म्यक्लाक्लिन्
  • मार्क नाफ्लर्
  • एरिक् जान्सन्
  • कर्ट् कोबैन्
  • कर्क ह्यामेट्ट्

वीथिका[सम्पादयतु]

श्रव्यम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गिटार्_(वाद्यम्)&oldid=480229" इत्यस्माद् प्रतिप्राप्तम्