जोन्हाजलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Use Indian English

जोन्हाजलपातः
क्षेत्रम् राञ्चीमण्डलम्, झारखण्डराज्यम्
भौगोलिकस्थितिः २३°२०′३०″ उत्तरदिक् ८५°३६′३०″ पूर्वदिक् / 23.34167°उत्तरदिक् 85.60833°पूर्वदिक् / २३.३४१६७; ८५.६०८३३
औन्नत्यम् 17 मीटर (56 फ़ुट)
उत्सप्रवाहः राधानदी

जोन्हाजलपातः गौतमधाराजलपातः इति नाम्ना अपि प्रसिद्धः विद्यते। अयं जलपातः भारतस्य झारखण्डराज्यस्य राञ्चीमण्डले विद्यते।

जलपातः[सम्पादयतु]

पर्वतेषु लम्बमाननां जलपातानां कोटौ अयं जोन्हाजलपातः अन्तर्भवति। गङ्गानद्याः उपनदीत्वेन विद्यमानायाः रोरू नद्याः अयं जलपातः प्रभवति।[१] ७२२ सोपानानाम् अवरोहणं कुर्मः चेत् अस्य जलपातस्य समीपं गन्तुं शक्नुमः।[२]जलपाते जलम् ४३ मीटर् उपरिष्टात् पतति।[३]

जोह्नाजलपातः

  1. Bharatdwaj, K (2006). Physical Geography: Hydrosphere By K. Bharatdwaj. ISBN 9788183561679. आह्रियत 2010-05-02. 
  2. "Jonha Falls". must see India. Archived from the original on 2 May 2010. आह्रियत 2010-04-29. 
  3. "High and dry- Dasam drained, Hundru a trickle". The Telegraph 29 April 2009. आह्रियत 2010-04-29. 
"https://sa.wikipedia.org/w/index.php?title=जोन्हाजलपातः&oldid=480367" इत्यस्माद् प्रतिप्राप्तम्