नालन्दाविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Nalanda
नालंदा
Ruins of Nalanda
नालन्दाविश्वविद्यालयः is located in India
नालन्दाविश्वविद्यालयः
Shown within India
अवस्थानम् Bihar, India
भू-निर्देशाङ्काः २५°०८′१२″ उत्तरदिक् ८५°२६′३८″ पूर्वदिक् / 25.13667°उत्तरदिक् 85.44389°पूर्वदिक् / २५.१३६६७; ८५.४४३८९
प्रकारः Centre of learning
इतिहासः
निर्मितः 5th century CE
परित्यक्तः 13th century CE
विशेषघटनाः Ransacked by Bakhtiyar Khilji in फलकम्:Circa
स्थलवैशिष्ट्यम्
खननदिनाङ्काः 1915–1937, 1974–1982[१]
जालस्थानम् Nalanda (ASI)
ASI No. N-BR-43[२]

नालन्दा अद्यतनबिहारे स्थित: पुरातनविश्वविद्यालय: अस्ति। एतत् स्थानम् ४२७ तमवर्षादारभ्य ११९७तमवर्षं यावत् प्रमुखबौद्धपीठम् आसीत्। चीनपारसिकयवनदेशेभ्यः छात्राः पठितुम् आगच्छन्ति स्म। ११९७ तमे वर्षे भक्तियार् खिल्जी एतत् अनाशयत्।

संस्थापनम्[सम्पादयतु]

नालन्दाविश्वविद्यालयः ४२७ तमे वर्षे कुमारगुप्तेन स्थापित:। गुप्तसाम्राज्यस्य राजा कुमारगुप्तेन स्थापितः नलन्दाविश्वविद्यालयः वर्धनसाम्राज्यस्य राजा श्रीहर्षस्य काले अत्यन्तः प्रसिध्दः अभवत् ।

शिक्षणम्[सम्पादयतु]

अत्र छात्राः विज्ञानं, ज्योतिषं, चिकित्सां, तर्कविद्यां, योगशास्त्राणि, वेदान्, बौद्धग्रन्थान् च पठन्ति स्म। ते वैदेशिकतर्कम् अपि पठन्ति स्म।

विश्वविद्यालये दशसहस्त्रं (१०, ०००) छात्राः अध्ययनं कुर्वन्ति स्म । तेभ्यः सर्वेभ्योऽपि अन्नम्, वासव्यवस्था, वस्त्रम्, औषधम् इत्यादिकं निश्शुल्कमासीत् । दूरस्थेभ्यः देशेभ्योऽपि अध्ययनार्थं छात्राः अत्र आयान्ति स्म । काञ्ची, बङ्गालः, वल्लभिः इत्यादिभ्यः प्रदेशेभ्योऽपि विद्वांसः प्राध्यापकरुपेण आगच्छन्ति स्म । विद्यालयऽस्मिन् छात्राणां प्रवेशपरीक्षा एव विशिष्टा आसीत् । अध्ययनार्थम् आगच्छन् प्रत्येकं विद्यार्थि अपि तत्रत्यैः पण्डितद्वारपालकैः या मौखिकपरीक्षा क्रियते, तस्यां परीक्षायां उत्तीर्णः भवेत् । यदि अनुत्तीर्णः तर्हि प्रवेशः न प्राप्यते स्म । एतेन तदानीन्तनशिक्षणस्य स्वरुपं ज्ञायते ।

अत्र अध्ययनविषयाश्च बौध्दमततत्त्वं, वैदिकमततत्त्वं, तर्कः, भाषाशास्त्रम्, अलङ्कारशास्त्रम्, आयुर्वेदः, खगोलशास्त्रं, लोहशास्त्रं, शिल्पशास्त्रम् इत्यादयः आसन् । अत्र शिक्षणमाध्यमत्वेन संस्कृतमासीत् ।

अन्तम्[सम्पादयतु]

११९३ तमे वर्षे भक्तियार् खिल्जीनामक: कश्चित् ऐस्लामिकतुरुष्कः इमम् विश्वविद्यालयम् अनाशयत्। अनेके श्रमणाः हताः, ग्रन्थाः च दग्धाः अभवन्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Nalanda". Archaeological Survey of India. आह्रियत 18 September 2014. 
  2. "Alphabetical List of Monuments - Bihar". Archaeological Survey of India. आह्रियत 17 September 2014.