निवेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

<ref> [[ |लघुचित्रम्|investment]]

आमुख[सम्पादयतु]

निवेशः परम्परागतरूपेण "पश्चात् लाभं प्राप्तुं संसाधनानाम् प्रतिबद्धता" इति परिभाषितः अस्ति । यदि निवेशे धनं भवति तर्हि "पश्चात् अधिकं धनं प्राप्तुं धनस्य प्रतिबद्धता" इति परिभाषितुं शक्यते । व्यापकदृष्ट्या निवेशः "एतेषां प्रवाहानाम् वांछितप्रतिमानानाम् अनुकूलनार्थं व्ययस्य संसाधनप्राप्तेः च प्रतिमानं अनुरूपं कर्तुं" इति परिभाषितुं शक्यतेयदा व्ययः प्राप्तयः च धनस्य दृष्ट्या परिभाषिताः भवन्ति तदा एकस्मिन् कालखण्डे शुद्धमुद्राप्राप्तिः नगदप्रवाहः इति उच्यते, यदा तु अनेककालखण्डानां श्रृङ्खलायां प्राप्तं धनं नगदप्रवाहप्रवाहः इति उच्यते निवेशविज्ञानं निवेशानां कृते वैज्ञानिकसाधनानाम् (प्रायः गणितीयानां) अनुप्रयोगः अस्ति ।

वित्तक्षेत्रे निवेशस्य उद्देश्यं निवेशितसम्पत्त्याः प्रतिफलं जनयितुं भवति । प्रतिफलने सम्पत्तिस्य वा निवेशस्य वा विक्रयात् प्राप्तः लाभः (लाभः) अथवा हानिः, अवास्तविकपूञ्जी-मूल्यांकनम् (अथवा अवमूल्यनं), अथवा निवेश-आयः यथा लाभांशः, व्याजः, अथवा किराया-आयः, अथवा पूंजी-संयोजनं भवितुं शक्नोति लाभः आयश्च । प्रतिफलने विदेशीयमुद्राविनिमयदरेषु परिवर्तनस्य कारणेन मुद्रालाभः हानिः वा अपि अन्तर्भवितुं शक्नोति ।

निवेशकाः सामान्यतया जोखिमपूर्णनिवेशात् अधिकं प्रतिफलं अपेक्षन्ते । यदा न्यूनजोखिमनिवेशः क्रियते तदा सामान्यतया प्रतिफलमपि न्यूनं भवति । तथैव उच्चजोखिमः उच्चहानिसंभावना सह आगच्छति ।

निवेशकाः विशेषतः नवीनाः प्रायः स्वस्य विभागस्य विविधतां कर्तुं सल्लाहं प्राप्नुवन्ति । विविधीकरणस्य समग्रजोखिमस्य न्यूनीकरणस्य सांख्यिकीयप्रभावः भवति ।

निवेशः जोखिमः च[सम्पादयतु]

निवेशकः निवेशितायाः स्वस्य पूंजीयाः किञ्चित् वा सर्वा वा हानिः भवितुम् अर्हति । निवेशः मध्यस्थतातः भिन्नः भवति, यस्मिन् पूंजीनिवेशं विना वा जोखिमं न धारयित्वा लाभः उत्पद्यते ।

बचत (सामान्यतया दूरस्थं) जोखिमं वहति यत् वित्तीयप्रदाता डिफॉल्टं कर्तुं शक्नोति।

विदेशीयमुद्रायाः बचतम् अपि विदेशीयविनिमयजोखिमं वहति : यदि बचतलेखायाः मुद्रा खाताधारकस्य गृहमुद्रातः भिन्ना भवति तर्हि द्वयोः मुद्रायोः मध्ये विनिमयदरः प्रतिकूलरूपेण गमिष्यति इति जोखिमः अस्ति येन बचतलेखस्य मूल्यं न्यूनीभवति, खाताधारकस्य गृहमुद्रायां मापितं भवति। सम्पत्ति इत्यादिषु मूर्तसम्पत्तौ निवेशः अपि तस्य जोखिमः भवति । तथा च अधिकांशजोखिमानां सदृशं सम्पत्तिक्रेतारः बंधकं गृहीत्वा ऋणप्रतिभूति-अनुपातेन न्यूनतया ऋणं गृहीत्वा च किमपि सम्भाव्यं जोखिमं न्यूनीकर्तुं प्रयतन्ते

बचतस्य विपरीतम् निवेशाः अधिकं जोखिमं वहन्ति, यत् व्यापकविविधजोखिमकारकाणां रूपेण अपि च अधिकस्तरस्य अनिश्चिततायाः रूपेण

इतिहास[सम्पादयतु]

हम्मुराबी-संहिता (१७९२-१७५० ईपू मध्ये तस्य शासनकाले विकसिता) निवेशस्य कानूनीरूपरेखां प्रदत्तवती, यत्र प्रतिज्ञातभूमिसम्बद्धेषु ऋणदातृ-ऋणदातृ-अधिकारस्य संहिताकरणं कृत्वा जमानत-प्रतिज्ञायाः साधनं स्थापितं आर्थिकदायित्वभङ्गस्य दण्डाः क्षतिमृत्युसम्बद्धानां अपराधानां इव तीव्राः न आसन् ।

मध्ययुगीन इस्लामिकजगति किरादः प्रमुखं वित्तीयसाधनम् आसीत् । एषा एकस्य वा अधिकस्य वा निवेशकस्य एजेण्टस्य च मध्ये व्यवस्था आसीत् यत्र निवेशकाः एजेण्टं प्रति पूंजीम् अर्पयन्ति स्म, यः ततः लाभस्य आशायां तया सह व्यापारं करोति स्म ततः पक्षद्वयं लाभस्य पूर्वनिर्धारितं भागं प्राप्तवन्तौ, यद्यपि एजेण्टः किमपि हानिम् उत्तरदायी नासीत् । बहवः अवलोकयिष्यन्ति यत् किराद् पश्चिमे यूरोपे पश्चात् प्रयुक्तस्य प्रशंसासंस्थायाः सदृशः अस्ति, यद्यपि किराद् प्रशंसापत्रे परिणतः वा संस्थाद्वयं स्वतन्त्रतया विकसितं वा इति निश्चयेन वक्तुं न शक्यते

n १९०० तमे वर्षे आरम्भे स्टॉक्, बाण्ड्, अन्येषां प्रतिभूतीनां क्रेतारः मीडिया, शिक्षाशास्त्रेषु, वाणिज्येषु च सट्टाकाराः इति वर्णिताः आसन् । १९२९ तमे वर्षे वालस्ट्रीट्-दुर्घटनायाः अनन्तरं, विशेषतया च १९५० तमे दशके निवेशः इति पदं प्रतिभूति-वर्णक्रमस्य अधिक-रूढिवादी-अन्तं सूचयितुं आगतं, यदा तु वित्तीयदलालैः तेषां विज्ञापन-एजेन्सीभिः च अधिक-जोखिम-प्रतिभूतिषु अनुमानं प्रयुक्तम् आसीत्, यत् तस्मिन् बहु प्रचलति स्म कालः.२० शताब्द्याः अन्तिमार्धात् आरभ्य अनुमानं सट्टाकारः इति पदं विशेषतया उच्चजोखिमस्य उद्यमानाम् उल्लेखं करोति ।


<ref> https://en.wikipedia.org/wiki/Investment#Investment_and_risk<ref>

"https://sa.wikipedia.org/w/index.php?title=निवेशः&oldid=475852" इत्यस्माद् प्रतिप्राप्तम्