नील्-नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नैल् भूम्याः दीर्घतमा नदी अस्ति। सा विक्टोरिया सरोवरात् उद्भूय मेडिटरेनियन्-सागरम् वहति। ईजिप्ट्-देशे अनेके नगराणि अस्याः तीरे सन्ति। सूच्यग्रस्तम्भाः अपि अस्याः समीपे ऎव सन्ति। तया विना ईजिप्ट् मरुः भविष्यति। अस्याम् मकराः, बकाः, मत्स्याः च वसन्ति।

"https://sa.wikipedia.org/w/index.php?title=नील्-नदी&oldid=366024" इत्यस्माद् प्रतिप्राप्तम्