पर्यावरण विज्ञान विश्वविद्यालय सिर्सि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पर्यावरण विज्ञान विश्वविद्यालय सिर्सि | कर्नाटकं राज्ये पर्यावरणविज्ञानस्य अध्ययनार्थं प्रथमं विश्वविद्यालयम् अस्ति । कर्नाटक सरकार २०२३-२४ वर्षस्य योजनायां उत्तरकन्नडमण्डलस्य सिर्सिनगरे अस्य स्थापनायाः घोषणा कृता अस्ति । [१][२]

पर्यावरण विज्ञान विश्वविद्यालय सिर्सि
ಪರಿಸರ ವಿಜ್ಞಾನ ವಿಶ್ವವಿದ್ಯಾಲಯ ಸಿರ್ಸಿ
University of Environmental Science Sirsi
प्रकारः सार्वजनिक
मातृसंस्था कर्नाटक सरकार
कुलपतिः कर्नाटकस्य राज्यपालः
अवस्थानम् सिर्सि
जालस्थानम् karnataka.gov.in

इतिहास[सम्पादयतु]

पर्यावरण, उद्यानिकी, कृषि, जैवविविधता, वन्यजीवसंरक्षणं, जनकल्याणं अर्थव्यवस्था च इति व्यापक अध्ययनार्थं कर्णाटकसर्वकारेण वर्ष २०२३-२४ कृते योजनायां घोषितं यत् प्रथमवारं सिर्सिनगरे पर्यावरणविज्ञानविश्वविद्यालयस्य स्थापना भविष्यति कर्नाटकराज्यम् । [३][४][५][६]

अपि द्रष्टव्यम्[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]