प्रजावाणी (कन्नडदिनपत्रिका)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
प्रजावाणी
प्रकारः दिनपत्रिका
विन्यासः विशालपृष्ठानि
स्थापकः (स्थापकाः) के एन् गुरुस्वामी
प्रकाशकः के एन् शान्तकुमार
मुख्यकार्यालयः संख्या 75, महात्मा गान्धिमार्गः, बेङ्गलूरु, कर्णाटकम्, भारतम्
ग्राहकसङ्ख्या

558,453 (as of August 2014)[१]

official website = http://www.prajavani.net/

“प्रजावाणी” कर्नाटकराज्ये प्रसिद्धासु कन्नडदिनपत्रिकासु अन्यतमा वरीवर्ति । तत्रापि विशेषतः कर्नाटकस्य दक्षिणजिल्लासु अतीव जनप्रियतामापन्नास्ति । पदसम्पदः, चिनकुरळी इत्यादिव्यङ्ग्यचित्राणां विभागैः प्रजावाणी अतिवविशिष्टतमा वर्तते । अस्यां दिनपत्रिकायां प्रकटितासु प्रचलित-राजकीयार्थिकवर्तासु राज्यराष्ट्रस्तरेषु चर्चाः सम्भवन्ति । भारतदेशस्य स्वातन्त्र्यानन्तरं प्रारब्धासु कन्नडदिनपत्रिकासु प्रजावाणी मुख्यस्थानं भजते ।

आरम्भः[सम्पादयतु]

१९४८ तमे वर्षे प्रारब्धायाः डेक्कन हेराळड् नामिकायाः आङ्गलदिनपत्रिकायाः अनन्तरं शीघ्रमेव इयं प्रजावाणी दिनपत्रिकाऽपि आरब्धाऽसीत् । १९४८ तमे वर्षे, अक्टोबर मासे ३० दिनाङ्के प्रजावाणी आरब्धा । तथा च शिघ्रतया प्रसिद्धिमवाप १५४८ तमे वर्षे श्रीगुरुस्वामीमहाभागानां दिप्रिण्टर्स् मुद्रणालयद्वारारब्धासीत् । २००८ तमस्य वर्षस्य अक्टोबर मासस्य १० दिनाङ्के अस्याः पत्रिकायाः षष्टिसंवत्सराः पूर्यन्ते । अस्याः सम्पादकः श्री के. एन्. तिलककुमारः आसीत्, ततः श्री . के. एन् . शान्तकुमारः, श्री. बी. पुट्टस्वामय्यः, ततः श्री. खाद्री शामण्णः, श्री. टी. एस्. रामचन्द्ररायः इत्यादयः सम्पादकाः आसन् ।

भूतपूर्वसम्पादकाः[सम्पादयतु]

एतावत्रा भूतपूर्वाः सम्पादकाः तावत् एवं सन्ति – श्री.वै. एन्.कृष्णमूर्ती,एम्.वी. सिङ्ग के. एन. हरिकुमारः, के. एन. शान्तकुमारः, के. एन. तिलक कुमारः, के. एन. शान्तकुमारः, श्री मलक्ष्मणकोसे च ।

भूतपूर्वसहसम्पादकाः[सम्पादयतु]

पि रामण्णः वी. एम्. कृष्णमूर्ती. जी. एन, रङ्गनाथाएव, श्रीधराचार्यः, शैलसचन्द्रमुत्पः, आर. पीजगदीशः पद्यराजदण्डावतिः च ।

भूतपूर्वसहायकसम्पादकाः[सम्पादयतु]

मागडि अपालकृष्णः श्रीधरकृष्णमूर्ती जी. एस्. सदाशिवः डी.वी. राजशेखरः लक्ष्मणकोडसे शिवाजीगणेशः ई.वी. सत्यनारायब्वः इत्यादयः ।

प्रजावाण्याः अनुपुरवणी- साप्ताहिकपुरवणी डति तस्याः अवलोककर्तारः बी. वी. वैकुण्ठराजु, जी. एन् रङ्गनाथराव, डी.वी. राजशॆखरः, गङ्गाधरमोदलियार्, पी के हरिचब्ब इत्यादयः । श्री मलक्ष्मणकोऽसे इदानीन्तनसंम्पादकाः सन्ति ।

भ्रातृप्रकाशनानि[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Report July-December 2013". http://www.auditbureau.org/. Audit Bureau of Circulation. आह्रियत 20 August 2014. 

बाह्यसम्पर्कतन्तवः[सम्पादयतु]