प्राकृतिकविज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्राकृतिकं विज्ञानं नाम प्रकृतेः तथा तदन्तर्गतानां प्रक्रियाणाम् अध्ययनम् । इदं प्राकृतिकं विज्ञानं प्रमुखतया पञ्चधा विभज्यते –

१. खगोलविज्ञानम् २. जीवविज्ञानम् ३. रसायनविज्ञानम् ४. भूविज्ञानम् ५. भौतविज्ञानम् इति ।

"https://sa.wikipedia.org/w/index.php?title=प्राकृतिकविज्ञानम्&oldid=342492" इत्यस्माद् प्रतिप्राप्तम्