बीजिङ्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Beijing

北京
Municipality of Beijing • 北京市
Clockwise from top: Tiananmen, Temple of Heaven, National Grand Theatre, and Beijing National Stadium
Location of Beijing Municipality within China
Location of Beijing Municipality within China
Country People's Republic of China
Divisions[१]
 - County-level
 - Township-level

16 districts, 2 counties
289 towns and villages
Government
 • Type Municipality
 • CPC Ctte Secretary Liu Qi
 • Mayor Guo Jinlong
Area
 • Municipality १६,८०१.२५ km
Elevation
४३.५ m
Population
 (2010)[२]
 • Municipality १,९६,१२,३६८
 • Density १,२००/km
 • Ranks in China
Population: २६th;
Density: ४th
Demonym(s) Beijinger
Major ethnic groups
 • Han 96%
 • Manchu 2%
 • Hui 2%
 • Mongol 0.3%
Time zone UTC+8 (China standard time)
Postal code
100000 – 102629
Area code(s) 10
GDP[३] 2011
 - Total CNY 1.6 trillion
US$ 247.7 billion (13th)
 - Per capita CNY 80,394
US$ 12,447 (3rd)
 - Growth increase 8.1%
HDI (2008) 0.891 (2nd) – very high
License plate prefixes 京A, C, E, F, H, J, K, L, M, N, P
京B (taxis)
京G, Y (outside urban area)
京O (police and authorities)
京V (in red color) (military headquarters,
central government)
City trees Chinese arborvitae (Platycladus orientalis)
  Pagoda tree (Sophora japonica)
City flowers China rose (Rosa chinensis)
  Chrysanthemum (Chrysanthemum morifolium)
Website www.ebeijing.gov.cn
बीजिङ्ग्
Chinese 北京
Hanyu Pinyin Běijīng
audio speaker icon[Listen] 
Literal meaning Northern capital

बीजिङ्ग् (चीनी भाषा:北京) नगरं चीनादेशस्य राजधानी वर्तते । एतच्च नगरं चीनादेशस्य उत्तरभागे विद्यते । बीजिङ्ग् नगरं चीनादेशास्य प्राचीनासु चतसृषु राजधानीषु अन्यतमं वर्तते । विस्तीर्णतायां तु शाङ्घै-नगरानन्तरं बीजिङ्ग्-नगरं द्वितीयस्थाने विद्यते । बीजिङ्ग्-नगरं तु चीनदेशस्य राजानैतिक-शैक्षणिक-सांस्कृतिककेन्द्रतत्वेन वर्तते । शाङ्घै अपि च हाङ्ग् काङ्ग् इति नगरद्वयं तु आर्थिककेन्द्रत्वेन वर्तते । बीजिङ्ग्-नगरं २००८-तमे वर्षे ओलम्पिक्-क्रीडाकूटस्य आतिथेयनगरत्वेन भागं स्वीकृतम् ।

Lat. and Long. ३९°५४′२३″ उत्तरदिक् ११६°२२′४७″ पूर्वदिक् / 39.90639°उत्तरदिक् 116.37972°पूर्वदिक् / ३९.९०६३९; ११६.३७९७२

पूर्वाधिकारी
Lin'an (Song Dynasty)
Capital of China (as Dadu)
1264–1368
उत्तराधिकारी
Nanjing (Ming Dynasty)
पूर्वाधिकारी
Nanjing (Ming Dynasty)
Capital of China
1420–1928
उत्तराधिकारी
Nanjing (ROC)
पूर्वाधिकारी
Nanjing (ROC)
Capital of the People's Republic of China
1949–present
उत्तराधिकारी
present capital


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

.[सम्पादयतु]

  1. "Township divisions". the Official Website of the Beijing Government. Archived from the original on 25 December 2018. आह्रियत 22 July 2009. 
  2. "Communiqué of the National Bureau of Statistics of People's Republic of China on Major Figures of the 2010 Population Census". National Bureau of Statistics of China. 
  3. "2011年北京人均可支配收入3.29万 实际增长7.2%". People.com.cn. 20 January 2012. Archived from the original on 25 December 2018. आह्रियत 22 February 2012. 
"https://sa.wikipedia.org/w/index.php?title=बीजिङ्ग्&oldid=480666" इत्यस्माद् प्रतिप्राप्तम्