बैंकिंग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोश[सम्पादयतु]

BANK OF INDIA
प्रकारः PUBLIC
वाणिज्यम्

BSE:532491

NSE:BANKINDIA
मुख्यकार्यालयः

MAHARASTRA, INDIA

MUMBAI
आयः $5.8 BILLION(2022)
$430 BILLION
स्वामी(नः) GOVERNMENT OF INDIA
कार्यकर्तारः 51459

कोश एकः संस्था अस्ति या धनस्य तस्य विकल्पानां च व्यवहारं करोति, अन्ये धनसम्बद्धानि सेवानि च प्रदाति । वित्तीयमध्यस्थरूपेण स्वस्य भूमिकायां बैंकः निक्षेपं स्वीकृत्य ऋणं करोति । निक्षेपाणां आकर्षणं सेवां च कर्तुं व्ययस्य (व्याजदेयतासहितं) ऋणग्राहकानाम् व्याजद्वारा वा प्रतिभूतिद्वारा अर्जितस्य वा आयस्य च मध्ये अन्तरात् लाभं प्राप्नोति अनेकाः बङ्काः वित्तीयप्रबन्धनम् इत्यादीनि सम्बद्धानि सेवानि, म्युचुअल् फण्ड्, क्रेडिट् कार्ड् इत्यादीनि उत्पादानि च प्रदास्यन्ति । केचन बैंकदेयताः धनरूपेण अपि कार्यं कुर्वन्ति-अर्थात् सामान्यतया स्वीकृतानि देयता-विनिमयसाधनरूपेण ।

इङ्ग्लैण्ड्-बैङ्के औपनिवेशिककार्यालयः

सर्वाणि माध्यमानि पश्यन्तु

प्रमुखजनाः : बेन्जामिन लैट्रोब सर जॉन सोआने गॉर्डन बन्शाफ्ट जियाकोमो एण्टोनियो डोमेनिको क्वारेन्घी हेनरी बेकन

सम्बन्धित विषय : केन्द्रीय बैंक विकास बैंक निवेश बैंक बचत बैंक वाणिज्यिक बैंक

अस्मिन् लेखे बैंककार्यस्य संस्थानां च विकासः, आधुनिकबैङ्क-अभ्यासस्य मूलभूतसिद्धान्ताः, महत्त्वपूर्णानां राष्ट्रियबैङ्कव्यवस्थानां संरचना च वर्णिताः सन्ति अत्र न सम्बोधिताः केचन अवधारणाः ये तथापि बैंकिंगस्य मौलिकाः सन्ति, ते लेखाशास्त्रं धनं च इति लेखेषु व्यवहरन्ति ।

बैंकिंग के सिद्धान्त[सम्पादयतु]

बैंकस्य केन्द्रीयप्रथा ऋणं ऋणं च भवति । अन्येषु व्यवसायेषु इव परिचालनं पूंजी आधारितं भवितुमर्हति, परन्तु बङ्काः स्वव्यवहारस्य कुलमात्रायाः सम्बन्धे स्वस्य पूंजीम् तुल्यकालिकरूपेण अल्पं प्रयुञ्जते तस्य स्थाने बङ्काः निक्षेपद्वारा प्राप्तधनस्य उपयोगं कुर्वन्ति तथा च सावधानतारूपेण स्वऋणनिवेशयोः हानिभ्यः रक्षणार्थं अप्रत्याशितनगदनिष्कासनस्य व्यवस्थापनार्थं च पूंजी-आरक्षितलेखानां परिपालनं कुर्वन्ति वास्तविकबैङ्काः अन्यप्रकारस्य वित्तीयमध्यस्थेभ्यः न्यूनातिन्यूनम् केषाञ्चन देयतानां सहजतया हस्तांतरणीयस्य अथवा “व्यययोग्यस्य” प्रकृतेः कारणेन भिन्नाः भवन्ति, येन तानि देयताः विनिमयसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति-अर्थात् धनरूपेण

बैंकिंग प्रकाराः[सम्पादयतु]

आधुनिक औद्योगिकजगति मुख्यप्रकाराः बङ्काः सन्ति वाणिज्यिक कोश, ये सामान्यतया निजीक्षेत्रस्य लाभोन्मुखाः फर्माः सन्ति, केन्द्रीयबैङ्काः च, ये सार्वजनिकक्षेत्रस्य संस्थाः सन्ति वाणिज्यिकबैङ्काः सामान्यजनात् निक्षेपं स्वीकृत्य व्यक्तिभ्यः व्यवसायेभ्यः च, केषुचित् प्रसङ्गेषु सर्वकारेभ्यः च विविधप्रकारस्य ऋणं (व्यापारिक, उपभोक्तृ, अचलसम्पत्ऋणानि च) ददति केन्द्रीयबैङ्काः तु मुख्यतया स्वप्रायोजकराष्ट्रीयसर्वकारैः, वाणिज्यिकबैङ्कैः, परस्परं च व्यवहारं कुर्वन्ति । एतेभ्यः ग्राहकेभ्यः निक्षेपं स्वीकृत्य तेभ्यः ऋणं प्रसारयितुं च अतिरिक्तं केन्द्रीयबैङ्काः कागजमुद्रां अपि निर्गच्छन्ति, वाणिज्यिकबैङ्कानां, राष्ट्रियधनसञ्चयानां च नियमनस्य उत्तरदायित्वं च भवति|

{{tocleft}}

"https://sa.wikipedia.org/w/index.php?title=बैंकिंग&oldid=475855" इत्यस्माद् प्रतिप्राप्तम्