बोबो पुतली प्रयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रयोगस्य परिचयः[सम्पादयतु]

१९६१ तमे वर्षे अल्बर्ट बण्डुरा इत्यनेन कृते बोबो गुडिया प्रयोगस्य उद्देश्यं बालकानां आक्रामकव्यवहारे अवलोकनात्मकशिक्षणस्य सामाजिकप्रतिरूपणस्य च भूमिकायाः ​​अन्वेषणं आसीत् (बन्दुरा, १९६१) । बालकाः प्रौढमाडलस्य सम्पर्कं कृतवन्तः; केचन आक्रामकाः आसन् अन्ये तु अनाक्रान्ताः आसन् । प्रयोगे बोबोपुतली इति लोकप्रियेन बालक्रीडासामग्रीणा सह अन्तरक्रियां कुर्वन्तः मॉडलाः दृष्टाः । एतत् बालकाः प्रौढानां हिंसकव्यवहारं कथं गृह्णन्ति, नियन्त्रितनिरीक्षणमाध्यमेन तेषां अनुकरणं करिष्यन्ति वा न वा इति अन्वेषणार्थं कृतम् ।

अल्बर्ट बण्डुरा[सम्पादयतु]

अल्बर्ट बाण्डुरा (१९२५ – २०२१) सामाजिकशिक्षणसिद्धान्ते आत्मप्रभावशीलतायां च अभूतपूर्वकार्यस्य कृते प्रसिद्धः कनाडा-अमेरिकनमनोवैज्ञानिकः आसीत् । तस्य संशोधनेन मनोविज्ञानस्य क्षेत्रे क्रान्तिः अभवत्, विशेषतः अन्येषां अवलोकनात् व्यक्तिः कथं शिक्षते, मानवव्यवहारे आत्मविश्वासस्य भूमिकां च कथं शिक्षते इति अवगन्तुम् ।

बान्दुरायाः प्रसिद्धतमः प्रयोगः १९६१ तमे वर्षे कृतः बोबो-पुतली-प्रयोगः इति दर्शितवान् यत् बालकाः वयस्कानाम् आदर्शानां अवलोकनेन अनुकरणेन च आक्रामकव्यवहारं शिक्षन्ति । ये बालकाः प्रौढानां बोबो-पुतली प्रति आक्रामकं व्यवहारं पश्यन्ति स्म, तेषां स्वयमेव समानाक्रामकव्यवहारस्य प्रतिकृतिः अधिका आसीत् ।

बन्दुरायाः अन्यत् महत्त्वपूर्णं योगदानं तस्य आत्म-प्रभावशीलता-सिद्धान्तः आसीत्, यः व्यक्तिनां विशिष्टकार्यं कर्तुं लक्ष्यं प्राप्तुं च क्षमतायां तेषां विश्वासानां महत्त्वं बोधयति प्रेरणा, लचीलापनं, व्यवहारपरिवर्तनं च अवगन्तुं अस्य सिद्धान्तस्य गहनाः प्रभावाः सन्ति ।

बान्दुरा स्वस्य सम्पूर्णे कार्यकाले अमेरिकन-मनोवैज्ञानिकसङ्घस्य विशिष्टवैज्ञानिकयोगदानस्य पुरस्कारः (१९८०) विज्ञानस्य राष्ट्रियपदकं (१९९९) च इत्यादीनि अनेकानि पुरस्काराणि सम्मानानि च प्राप्तवान् अमेरिकनमनोवैज्ञानिकसङ्घस्य अध्यक्षत्वेन अपि कार्यं कृतवान्, विश्वस्य प्रतिष्ठितविश्वविद्यालयेभ्यः अनेकाः मानदपदवीः अपि प्राप्तवान् ।

बान्दुरायाः कार्यं शिक्षा, मनोविज्ञानं, सामाजिकविज्ञानं च समाविष्टं विविधक्षेत्रं निरन्तरं प्रभावितं करोति, येन मानवव्यवहारस्य संज्ञानस्य च विषये अस्माकं अवगमने स्थायिविरासतां प्रदाति ।[१]

अवधारणायाः परिचयः[सम्पादयतु]

बान्दुरायाः सामाजिकशिक्षणसिद्धान्तस्य अन्तः निर्मितः बोबोपुतलीप्रयोगः अवलोकनशिक्षणस्य तन्त्रं स्पष्टीकरोति ।[२] बन्दुरा इत्यनेन स्थापितं यत् व्यक्तिः न केवलं प्रत्यक्षानुभवद्वारा अपितु अन्येषां, विशेषतः सूचनानां प्रेरणायाश्च स्रोतःरूपेण कार्यं कुर्वन्तः आदर्शानां अवलोकनेन अपि नूतनान् व्यवहारान् प्राप्नुवन्ति अस्मिन् प्रयोगे बालकाः दर्शकरूपेण कार्यं कृतवन्तः ये बोबो-पुतलीं प्रति आक्रामकं वा अनाक्रामकं वा व्यवहारं प्रदर्शयन्तः प्रौढमाडलस्य सम्मुखीभवन्ति स्म एते व्यवहाराः अवलोकनशिक्षणस्य उत्तेजकरूपेण कार्यं कुर्वन्ति स्म ।

प्रयोगस्य चराः बालकाः पर्यवेक्षकरूपेण, प्रौढप्रतिमानाः, बोबोपुतलीयाः प्रतिक्रियारूपेण बालकैः प्रदर्शिताः व्यवहाराः च समाविष्टाः आसन् एतेषां चरानाम् व्यवस्थितरूपेण हेरफेरं कृत्वा बन्दुरा इत्यस्य उद्देश्यं आसीत् यत् आक्रामकतायाः अवलोकनस्य अनन्तरं व्यवहारे प्रभावस्य अन्वेषणं करणीयम् । बालकाः अवलोकनात्मकशिक्षणप्रक्रियायां सक्रियभागीदारत्वेन कार्यं कृतवन्तः, तेषां साक्षिणः व्यवहारान् आन्तरिकं कृत्वा पुनः प्रजननं कृतवन्तः ।

अस्य प्रयोगस्य माध्यमेन बान्दुरा इत्यनेन दर्शितं यत् अवलोकनात्मकशिक्षणं व्यवहारस्य आकारं दातुं महत्त्वपूर्णां भूमिकां निर्वहति, मानवविकासे सामाजिकप्रभावस्य महत्त्वं प्रकाशयति अपि च, व्यवहारपरिणामानां अवगमने आक्रामकप्रतिमानानाम् उपस्थितिः इत्यादीनां पर्यावरणीयकारकाणां विचारस्य महत्त्वं बोधयति स्म बोबो गुडिया प्रयोगस्य निष्कर्षेण बाण्डुरायाः सामाजिकशिक्षणसिद्धान्तस्य अनुभवजन्यसमर्थनं प्राप्तम् तथा च व्यक्तिः अवलोकनस्य अनुकरणस्य च माध्यमेन कथं नूतनान् व्यवहारान् प्राप्नोति इति अस्माकं अवगमने योगदानं दत्तवान्।

प्रयोगे नीतिशास्त्रस्य भूमिका[सम्पादयतु]

बोबो गुडिया प्रयोगः बालकान् सम्भाव्यहानिकारकहिंसकानाम् आदर्शानां समक्षं संपर्कं कर्तुं नैतिकप्रश्नान् उत्थापयति। बान्दुरा तस्य सहकारिभिः च चोटं न्यूनीकर्तुं सावधानताः कृताः, येन प्रयोगस्य अनन्तरं बालकानां ज्ञापनं सुनिश्चितं कृतम्। परन्तु भागं गृह्णन्तः बालकानां संवेदनशीलतां दृष्ट्वा प्रयोगस्य सहमतिप्रक्रियायाः विषये नैतिकप्रश्नाः उत्थापिताः सन्ति ।

यतो हि प्रयोग क्रियमाणाः बालकाः युवानः आसन्, तेषां प्रयोगस्य तीव्रताम्, दुर्व्यवहारदर्शनस्य दीर्घकालीनप्रभावं च ग्रहीतुं संज्ञानं न स्यात् इदम् उक्तं भवति यत् बालकानां मातापितृणां सहमतिः अपि दोषपूर्णा यतः सहमतिः बालकानां एव नासीत्। पश्चात् अन्यैः बहवः मनोवैज्ञानिकसंशोधनैः स्वसिद्धान्तान् अध्ययनं च सिद्ध्यै अस्य प्रयोगस्य उपयोगः कृतः ।

साहित्यद्वारा प्रयोगस्य अद्यतननिमित्तानि अवगन्तुम्[सम्पादयतु]

केचन मनोवैज्ञानिकाः एण्डर्सन् बुशमैन् च, बॉक्सर् अन्यैः मनोवैज्ञानिकैः सह, ग्रेटेमेयरः मुग्गे च, फर्गुसनः, ह्युस्मैन् च अन्तिमे कोयल् च अन्यैः मनोवैज्ञानिकैः सह । एते मनोवैज्ञानिकाः बोबो-पुतली-प्रयोगस्य निष्कर्षाणां उपयोगेन मनोविज्ञानस्य क्षेत्रे नूतनानां अवगमनानां निर्माणं कृतवन्तः ।

एण्डर्सन्, बुशमैन् च आधुनिककाले मीडियाहिंसायाः आक्रामकता कथं प्रभाविता इति अन्वेषणं कुर्वतः । विधिपूर्वकं मेटा-विश्लेषणस्य माध्यमेन ते अनेकप्रयोगानाम् परीक्षणं कुर्वन्ति, यत्र भूमिगतः बोबो-पुतली-प्रयोगः अपि अस्ति । एतत् सम्यक् विश्लेषणं हिंसकव्यवहारस्य उपरि मीडियायाः प्रभावस्य गतिशीलस्य नित्यं विकसितस्य च क्षेत्रस्य विषये अन्वेषणात्मकं सूचनां प्रदाति । आधुनिकमाध्यमगतिशीलतायाः आलोके बान्दुरायाः मौलिकसंशोधनस्य स्थायिमहत्त्वस्य सूक्ष्मचित्रमपि प्रस्तुतं करोति ।

संचयी विकासात्मकजोखिमस्य विषये ध्यानं दत्त्वा बॉक्सर इत्याख्यस्य अध्ययनं हिंसकमाध्यमेषु दीर्घकालं यावत् संपर्कस्य स्थायिप्रभावानाम् अन्वेषणं करोति । बोबो गुडियाप्रयोगात् अन्वेषणं समकालीनरूपरेखायां समावेशयित्वा, शोधं बाण्डुरायाः कार्यस्य निरन्तरसान्दर्भिकतायाः विषये सूक्ष्मदृष्टिकोणं प्रददाति । एषः दृष्टिकोणः मीडिया-संपर्कस्य दीर्घकालीन-परिणामानां व्यापक-अवगमनस्य अनुमतिं ददाति, यत् अद्यतन-माध्यम-समृद्धे वातावरणे आक्रामकतायाः विकासात्मक-प्रक्षेपवक्रं कथं अवलोकनात्मक-शिक्षणेन आकारितं भवति इति बहुमूल्यं अन्वेषणं प्रदाति ।

ग्रेटेमेयर-मुग्गे-योः मेटा-विश्लेषणात्मकसमीक्षा सामाजिकपरिणामेषु प्रोसामाजिक-हिंसक-वीडियो-खेलानां प्रभावस्य परीक्षणं करोति, यत्र मीडिया-आक्रामकतायाः विषये च प्रचलति चर्चायाः आधुनिकदृष्टिकोणं प्रददाति तेषां विभिन्नानां वीडियो गेम विधानां विश्लेषणेन वार्तालापस्य अधिकं सूक्ष्मदृष्टिकोणः प्राप्यते । एतत् भिन्न-भिन्न-वीडियो-खेल-प्रकाशनस्य तथा बाण्डुरायाः बोबो-गुडिया-प्रयोगेन व्याख्यातानां व्यवहार-प्रतिमानानाम् मध्ये सम्बन्धान् वा भेदं वा प्रकाशयितुं शक्नोति, येन आधुनिक-माध्यम-प्रभावेषु जटिलतायाः विषये अस्माकं अवगमनं वर्धते |

फर्गुसनस्य मेटा-विश्लेषणं आक्रामकतायाः, वीडियो गेम-प्रकाशनस्य च सम्बन्धस्य अन्वेषणं कृत्वा पारम्परिक-माध्यम-प्रतिबन्धानां विषये वार्तालापस्य विस्तारं करोति । मनोरञ्जनस्य वर्तमानरूपेषु ध्यानं विस्तारयित्वा अयं अध्ययनः बोबो गुडियाप्रयोगे स्थापितानां अन्तर्निहितानाम् अवधारणानां पुनरावृत्तिः, निर्माणं च कृत्वा व्यवहारगतिशीलतायां प्रौद्योगिकीसुधारस्य प्रभावस्य महत्त्वपूर्णानि अन्वेषणं ददाति परिवर्तनशीलमाध्यमवातावरणं बालकानां हिंसकप्रवृत्तिषु कथं प्रभावं करोति इति व्यापकसमझं योजयित्वा अनुशासनस्य प्रमुखं सफलतां प्रतिनिधियति।

ह्युस्मैन् इत्यनेन कृतः अध्ययनः बोबो-पुतली-प्रयोगस्य चिकित्सा-निमित्तानां अन्वेषणं करोति, तस्य निष्कर्षान् समकालीन-विषयैः सह सम्बद्धं च करोति । तेषां शोधं समकालीनमञ्चैः स्थापितान् अद्वितीयबाधान् विचार्य इलेक्ट्रॉनिकमाध्यमयुगस्य सम्भाव्यसमाधानं प्रकाशयति। आधुनिकचुनौत्यैः सह बान्दुरायाः मूलभूतं अध्ययनं एकीकृत्य जेन्टिल् बुशमैन् च इलेक्ट्रॉनिकमाध्यमेन प्रभावितस्य आक्रामकतायाः विस्तारितस्य वातावरणस्य पूर्तये उपचाराः कथं अनुकूलिताः भवेयुः इति ज्ञाने योगदानं ददति।

कोयने इत्यादिभिः अध्ययनं कृतम् । बालकानां उपरि मीडियानां नकारात्मकप्रभावानाम् न्यूनीकरणे मातापितृत्वं कियत् महत्त्वपूर्णं इति पश्यति। लेखः अङ्कीयमाध्यमेषु संक्रमणं प्रति ध्यानं दत्त्वा बन्दुरायाः महत्त्वपूर्णकार्यस्य सन्दर्भं ददाति । एतत् परिवर्तमानं मीडिया-परिदृश्यं स्वीकुर्वति, अङ्कीययुगे मातापितृणां पर्यवेक्षणं कियत् महत्त्वपूर्णं इति च बोधयति । कोयने इत्यादि। आधुनिक-डिजिटलस्य परिवेशे बालकानां मीडिया-अनुभवानाम् प्रभावे मातापितृणां सहभागितायाः निरन्तर-महत्त्वं प्रकाशयन्ति। अध्ययनं मीडियानां नकारात्मकप्रभावं विना बालकानां कृते समग्ररूपेण वर्धयितुं सुरक्षितं स्थानं प्रदातुं मातापितृणां भूमिकायां बलं ददाति।

समीक्षितलेखानां संश्लेषणम्[सम्पादयतु]

समकालीनकाले प्रकाशितं शोधं इदानीं अपि हिंसायाः अवगमनाय बोबो-पुतली-प्रयोगः कियत् महत्त्वपूर्णः इति प्रकाशयति । ग्रेइटेमेयर तथा मुग्गे, कोयन् इत्यादयः, बॉक्सर इत्यादीनि, ह्युस्मैन्, फर्गुसन, जेन्टिल् तथा बुशमैन्, कोयन् इत्यादीनां कार्याणि सर्वाणि अधिकजटिलसमझं वर्धयन्ति यत् मीडिया, विशेषतः डिजिटलमञ्चाः, वीडियो गेम्स् च बालकेषु आक्रामकतां कथं प्रभावितं कुर्वन्ति। एतेन आदर्शे परिवर्तनं दृश्यते, यदा तु बान्दुरायाः प्रयोगे आदर्शाः आक्रामकाः अनाक्रामकाः च प्रौढाः आसन्, वर्तमानसंशोधकानां मते ये आदर्शाः बालकेषु हिंसां प्रेरयितुं सर्वाधिकं सम्भाव्यन्ते ते अङ्कीयमञ्चेषु पात्राणि सन्ति

एण्डर्सन् बुशमैन् च यदा मीडियाहिंसायाः व्यापकप्रभावानाम् परीक्षणं कुर्वतः तदा फर्गुसनः चर्चां वीडियो गेम्स् यावत् विस्तारयति । ह्यूस्मैन् इलेक्ट्रॉनिकयुगे सक्रियपरिहारस्य आवश्यकतायां बलं दत्त्वा नैदानिकहस्तक्षेपाणां विषये विचारं करोति । कोयने इत्यादि। विकसितमाध्यमपरिदृश्यानां मध्ये मार्गदर्शनस्य महत्त्वं बोधयन् मातापितृभूमिकायाः ​​प्रकाशनं कुर्वन्ति। बॉक्सर एट अल। संचयीविकासजोखिमस्य व्यापकदृष्टिकोणं प्रदातुं, बान्दुरायाः अन्वेषणं समकालीनचुनौत्यैः सह सम्बध्दयति। ग्रेइटेमेयर-मुग्गे-योः मेटा-विश्लेषणं विडियो-खेल-क्रीडायाः सामाजिक-परिणामानां विषये अन्वेषणं प्रदाति, यत् मीडिया-प्रभावेषु प्रचलति संवादे योगदानं ददाति ।

निहितार्थाः/ अनुशंसाः सुझावाः च[सम्पादयतु]

मूल्याङ्कितं साहित्यं दृष्ट्वा आधुनिकसमाजस्य कृते स्पष्टाः निहितार्थाः सन्ति। अभिभावकानां शिक्षाविदां च कृते महत्त्वपूर्णं यत् ते डिजिटलमाध्यमजगति परिवर्तनस्य तालमेलं स्थापयितुं शक्नुवन्ति तथा च तस्य मार्गदर्शने स्वबालकानाम् सक्रियरूपेण सहायतां कर्तुं शक्नुवन्ति। समकालीनमाध्यमचिन्तानां पूर्तये अनुकूलिताः नैदानिकचिकित्साः आक्रामकतायाः उपरि मीडियासंपर्कस्य सञ्चितप्रभावं गृह्णीयुः।

नीतिनिर्मातृणां डिजिटलमाध्यममञ्चान् समाविष्टुं नियमानाम् अद्यतनीकरणस्य आवश्यकता भवितुम् अर्हति तथा च आयुः-समुचितसामग्री सुनिश्चिता भवितुम् अर्हति । अपि च, बालकाः मीडियासूचनाभिः सह समीक्षात्मकरूपेण संवादं कर्तुं समर्थाः भवेयुः इति कृते मीडियासाक्षरतायाः प्रचारः अत्यावश्यकः भवति । समकालीनसाहित्यस्य समागमः वर्तमानसामाजिकरूपरेखायाः अन्तः मीडियायाः गतिशीलं चरित्रं, आक्रामकतायाः उपरि तस्य प्रभावं च दृष्ट्वा लचीले रणनीत्याः आवश्यकतां वर्धयति ।

प्रयोगस्य सीमाः[सम्पादयतु]

यद्यपि बोबो-पुतली-प्रयोगः अस्माकं अवलोकन-शिक्षणस्य आक्रामकतायाः च अवगमनस्य अग्रणीः अभवत् तथापि तस्य अनेकाः सीमाः अपि सम्मुखीकृताः येषां विषये विचारः करणीयः प्रथमं, प्रयोगे मुख्यतया नियन्त्रितप्रयोगशालापरिवेशे अल्पकालिकनिरीक्षणं सम्मिलितम्, यत् वास्तविक-जगतः व्यवहारस्य जटिलतां पूर्णतया न गृहीतुं शक्नोति कृत्रिमवातावरणं लिपिबद्धपरिदृश्यानि च प्राकृतिकपरिवेशेषु बालकाः कथं वर्तयिष्यन्ति इति सम्यक् न प्रतिबिम्बयन्ति स्यात्।

द्वितीयं, प्रयोगस्य नमूने मुख्यतया सजातीयपृष्ठभूमितः बालकाः आसन्, येन विविधजनसंख्यासु निष्कर्षाणां सामान्यीकरणक्षमता सम्भाव्यतया सीमितं भवति स्म पालन-पोषणस्य, सामाजिकीकरणस्य, मीडिया-संसर्गस्य च सांस्कृतिक-व्यक्तिगत-भेदाः बालानाम् प्रतिक्रियाः भिन्नरूपेण प्रभावितुं शक्नुवन्ति ।

तदतिरिक्तं, प्रयोगः मुख्यतया व्यवहारे अवलोकितानां आक्रामकतायाः तात्कालिकप्रभावेषु केन्द्रितः आसीत्, सम्भाव्यदीर्घकालीनपरिणामान् अथवा अन्येषां हस्तक्षेपचरानाम् भूमिकां उपेक्षितवान् व्यक्तिगतस्वभावः, संज्ञानात्मकविकासः, पारिवारिकप्रभावाः इत्यादयः कारकाः सम्यक् अन्वेषिताः न आसन् किन्तु बालप्रतिक्रियासु महत्त्वपूर्णं प्रभावं कर्तुं शक्नुवन्ति स्म ।

अपि च आक्रामकव्यवहारस्य संपर्कद्वारा बालकानां सम्भाव्यमनोवैज्ञानिकहानिः इति विषये नैतिकविचाराः उत्थापिताः सन्ति यद्यपि बान्दुरा हानिं न्यूनीकर्तुं सावधानतां कृतवती तथापि हिंसायाः सम्भाव्यसंवेदनहीनीकरणस्य सामान्यीकरणस्य वा विषये चिन्ता अद्यापि वर्तते।

एतासां सीमानां अभावेऽपि बोबो-पुतली-प्रयोगः मनोविज्ञानस्य मौलिकं योगदानं वर्तते, परन्तु शोधकर्तारः तस्य निष्कर्षाणां सावधानीपूर्वकं व्याख्यां कुर्वन्ति, विविधपद्धतिभ्यः सन्दर्भेभ्यः च पूरकसाक्ष्याणां विषये विचारं कुर्वन्ति ।

निगमन[सम्पादयतु]

निष्कर्षतः अल्बर्ट बाण्डुरा इत्यनेन कृतः बोबो गुडिया प्रयोगः बालकेषु अवलोकनात्मकशिक्षणस्य आक्रामकतायाः च विषये अस्माकं अवगमनं महत्त्वपूर्णतया उन्नतवान् अस्य सीमानां, यथा तस्य नियन्त्रितप्रयोगशालास्थापनं, नमूनासमानता च, अध्ययनेन व्यवहारस्य आकारं दातुं सामाजिकप्रतिमानानाम् भूमिकायाः ​​विषये महत्त्वपूर्णानि अन्वेषणं प्रदत्तम् अस्मिन् पर्यावरणीयप्रभावानाम् महत्त्वं रेखांकितम्, आक्रामकव्यवहारस्य संपर्कस्य सम्भाव्यपरिणामान् च प्रकाशितम् । यद्यपि तस्य सीमानां सम्बोधनाय तस्य व्यापकनिमित्तानां अन्वेषणाय च अग्रे शोधकार्यं आवश्यकं भवति तथापि प्रयोगः मनोविज्ञानस्य महत्त्वपूर्णं योगदानं वर्तते, सामाजिकशिक्षणस्य व्यवहारसंशोधनस्य च अनन्तरं अध्ययनस्य मार्गदर्शनं करोति ।

  1. "अल्बर्ट बाण्डुरा". 
  2. "How Social Learning Theory Works". 
"https://sa.wikipedia.org/w/index.php?title=बोबो_पुतली_प्रयोगः&oldid=485539" इत्यस्माद् प्रतिप्राप्तम्