भुजङ्गविजृम्भितम्। (भुजङ्गविलसितम्।)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भुजङ्गविजृम्भितम्। (भुजङ्गविलसितम्।)

प्रतिचरणम् अक्षरसङ्ख्या 26

वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्ग-विजृम्भितम्। केदारभट्टकृत- वृत्तरत्नाकर:३. १०८

ऽऽऽ ऽऽऽ ऽऽ। ।।। ।।। ।।। ऽ।ऽ ।।ऽ ।ऽ

म म त न न न र स ल ग।

यति: अष्टभि: एकादशभि: सप्तभि:।

उदाहरणम् -

धर्मग्लानिर्वृद्धोऽधर्मो जगति भवति यदि समवस्थित: प्रकृतिं निजां,

जन्मातीतश्चाहं जाये सदवन-खलजनहतये च पार्थ युगे युगे।

धर्मस्थैर्यार्थं दिव्यं मे जननमिदमपि च करणं यदा विदितं भवेन्

मामेवायं प्राप्नोत्यन्तेऽनवरत-जनन-मरणत: स मुक्तिमवाप्नुयात्॥

सम्बद्धाः लेखाः[सम्पादयतु]