मङ्गलयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मङ्गलकक्षपथीय-मिशन्
मङ्गलयानस्य मङ्गलग्रहप्रदक्षिणस्य काल्पनिकचित्रम्
मिशन् प्रकारः मङ्गलग्रहस्य कृत्रिम-उपग्रहः
सञ्चालकः भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)
जालस्थानम् MOM
मिशन् अवधिः ३०० दिनानि
अन्तरीक्षयानस्य वैशिष्ट्यम्
अन्तरीक्षयानम् ऐ के-१ के[१]
निर्माणकर्ता भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (उपग्रहकेन्द्रम्)ISAC
उत्प्रेषणभरः 1,350 किग्रा (2,980 पाउन्ड)[२]
शुष्कभरः 500 किग्रा (1,100 पाउन्ड)[३]
अधिकभरः 15 किग्रा (33 पाउन्ड)[४]
आयतनम् 1.5 m cube
क्षमता 840 W[१] from solar panels.
मिशन्-प्रारम्भः
उत्प्रेषणदिनाङ्कः ५ नवेम्बर् , २०१३; २:३८(अपराह्नः) युटिसि[५]
उत्प्रेषणयानम् पि एस् एल् वि- एक्स् एल्(सि २५)[२]
उत्प्रेषणस्थलम् सतीश धवन् महाकाशकेन्द्रम् (एफ् एल् पि)
कन्ट्राक्टर् भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)
कक्षपथीयगणितम्
उद्धरणप्रक्रिया एरोसेन्ट्रिक्
अपभूरेखा 377 किमी (234 मील)
अपभूरेखा 80,000 किमी (50,000 मील)
वक्रता १७.८६४ डिग्रि[६]
युगः (astronomy) परिकल्पितः
मङ्गलग्रहस्य कक्षागामी
कक्षागामी सन्निवेशः २४ सेप्टेम्बर् २०१४, 02:00 UTC
MSD 50027 06:27 AMT[७]

मङ्गलयानम् (औपचारिकनाम- मङ्गल कक्षीय-मिशन्, आङ्ग्ल: Mars Orbiter Mission; मार्स ऑर्बिटर् मिशन्) इति भारतस्य मङ्गलग्रहं प्रति प्रथमम् अभियानम् अस्ति । वस्तुत: अभियानमिदं भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO) इति संस्थायाः एका महत्वाकाङ्क्षी अन्तरिक्षपरियोजना । अस्याः परियोजनानुसारं २०१३ तमवर्षस्य ५ नवेम्बर् दिनाङ्के (अपराह्नः २:३८ समये) उपग्रहस्य उत्प्रेषणम् सफलतापूर्वकम् अभवत्[८][९][१०]आन्ध्रप्रदेशस्य श्रीहरिकोटास्थितं सतीश् धवन् अन्तरिक्ष केन्द्रतः ध्रुवीय उपग्रह प्रक्षेपण यानेन (पि एस् एल् वि-सि२५) सफलतापूर्वकमिदं मङ्गलयानं उत्प्रेषितम् आसीत् [११]। एतस्य यानस्य उत्प्रेषणानन्तरं भारतदेशः कतिपयदेशेषु एकः अभूत् ये मङ्गलं प्रति उपग्रहान् प्रेषितवन्तः । परन्तु इदमपि सत्यं यत्- तेषु अभियानेषु प्रायः अर्धं असफलानि अभवन्[१२]

वस्तुतः इयं एका प्रौद्योगिकी परियोजना । अस्याः परियोजनायाः लक्ष्यमस्ति आन्तर्ग्रहीय-महाकाश-योजनार्थम् आवश्यकप्रारूपस्य, नियोजनस्य, प्रबन्धनस्य तथा क्रियान्वयस्य विकासकरणम्[१३] । इदमभियानं यदि सफलं भविष्यति तर्हि भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO) चतुर्थमहाकाशसंस्थारूपेण मङ्गलग्रहे अवरतरिष्यति [१४]

टिप्पणी[सम्पादयतु]

  1. १.० १.१ "Mars Orbiter Spacecraft". ISRO. November 2013. आह्रियत 2013-11-06. 
  2. २.० २.१ "12 must-know facts about India's mission to Mars". Economic Times. 11 October 2013. आह्रियत 11 October 2013. 
  3. Aero India 2013 Expo
  4. "Mars Orbiter MIssion - Payloads" (PDF). Indian Space Research Organisation (ISRO). ISRO. October 2013. आह्रियत 2013-10-08. 
  5. "India to launch Mars Orbiter Mission on November 5". NDTV. 22 October 2013. आह्रियत 19 October 2013. 
  6. Mars Orbiter Mission (MOM) - Manglayaan (15 October 2013)
  7. in whole world./story-fnjwlbuf-1227068835676?nk=20dfb6bbe7f9267fcf8572967c544066 "India becomes first country to enter Mars’ orbit on their first attempt". Herald Sun. 24 September 2014 in Morning 8:15 Indian Time. आह्रियत 24 September 2014. 
  8. Walton, Zach (15 August 2012). "India Announces Mars Mission One Week After Curiosity Landing". Web Pro News. Archived from the original on 14 June 2017. आह्रियत 8 September 2013. 
  9. Staff (15 August 2012). "Manmohan Singh formally announces India's Mars mission". The Hindu. आह्रियत 31 August 2012. 
  10. Bal, Hartosh Singh (30 August 2012). "BRICS in Space". New York Times. आह्रियत 31 August 2012. 
  11. "India’s Mars Mission Mangalyaan to be launched on November 5". आह्रियत 22 October 2013. 
  12. "मङ्गलभ्रमणार्थं निष्क्रान्तः भारतदेशः". नवभारतटाइम्स.कॉम. Nov 5, 2013. Archived from the original on November 5, 2013. आह्रियत November 9, 2013.  Unknown parameter |access date= ignored (|access-date= suggested) (help)
  13. "मङ्गलयानस्य विषयसर्वस्वम् - भारतस्य मङ्गलग्रहं प्रति प्रथमाभियानम्". Business Standard. 30-10-2013.  Unknown parameter |access date= ignored (|access-date= suggested) (help)
  14. "India Launches Mars Orbiter Mission". आह्रियत 6 November 2013. 

बहिःसंयोगः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मङ्गलयानम्&oldid=482047" इत्यस्माद् प्रतिप्राप्तम्