मनोविज्ञाने कल्पनास्वरूपविवेचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने कल्पनास्वरूपविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन मनुष्याणां मनसि विद्यमानस्य कल्पानजगतः ज्ञानं भवति, ततः अयोग्यकल्पनानां निवारणमार्गः प्राप्यते।

कल्पनास्वरूपम्[सम्पादयतु]

अथातो वयं कल्पनास्वरूपमनुव्याख्यास्यामः । पूर्वं प्रत्ययनिर्माणप्रकारविवेचना- वसरेऽस्माभिः कल्पनाप्रतिमानिर्माणं तदुपयोगश्च प्रत्ययनिर्माणे सम्यगनुव्याख्याते । तद्विवेचनेनैवेदं प्रतिफलति यद्धि पूर्वानुभवस्य कल्पनाप्रतिमानां देशकालस्मृतिपूर्वकमुद्बोधनं ‘स्मृति:' इत्याक्षते। आलोचनज्ञानस्य कल्पनाप्रतिमासाहाय्येनानुव्याख्यानं सविकल्पकं प्रत्यक्षम्। नूनमत्र कल्पनाप्रतिमासहकृतं प्रत्ययसम्बन्धादिकमप्यनुव्याख्यानेऽन्तर्भाव्यते । सामान्यप्रत्ययविशेषप्रत्ययादिनिर्माणे कल्पनाप्रतिमाक्रियाकलापस्तु व्याख्यातचरः । पूर्वानुभवानुगतदेशकालस्मृत्युद्बोधनं विनैव पूर्वानुभवकल्पनाप्रतिमानामभिनवरूपेण संयोजनं परिणामो वा 'कल्पना' इत्यभिधीयते । स्मरणे कल्पनाप्रतिमाशृङ्खला यथापूर्वं यथा- क्रममुद्बोध्यते; किन्तु कल्पनायां पूर्वानुभवकल्पनाप्रतिमानां क्रमो यथापूर्वं न भूत्वा किञ्चिदभिनवत्वमाधत्ते, तत्र रचनावैचित्र्यं समाविशति ।

कथं तर्हि कल्पना विचाराद् भिद्यते ? विचारणायां विचारे वा कल्पनाप्रतिमानां क्रमो यथापूर्वं नोपलभ्यते । तथापि सिद्धो हि भेदः कल्पनाविचारयोः । कल्पनायां प्रयोजनं स्पष्टं प्रत्यक्षगोचरं न भवति । विचारश्च प्रयोजनाभिप्रेरितो भवति । विचार आत्मनियन्त्रितः प्रयोजनान्वितो भवति । अस्ति हि कल्पनाया अपि प्रयोजनविशेष:, तथापि स सूक्ष्मचैतन्येन कारणचैतन्येन वाज्ञाततया नियन्त्रितो भवति । प्रत्यक्षतस्तु सोऽप्रत्यक्षगोचर इव प्रतिभाति । जङ्गमहोदयेन स्वकीये ग्रन्थे 'कारणचैतन्यमनोविज्ञानम्' [१] इत्याख्ये स्वनियन्त्रितविचारस्वछन्दविचारयोर्भेदः सुष्ठुतरमुपबृंहितः ।

किं तर्हि स्वच्छन्दविचार-प्रवाहः, किमुत स्वच्छन्दप्रत्ययसम्बन्ध एव कल्पनेति वक्तुं शक्यते ? नैतदिति वयं ब्रूमः | विचारस्तु प्रस्तुतविषयं प्रत्यक्षगोचरमधिकृत्य प्रवर्तते । प्रयोजनानुविद्धं विचारक्रियाविषयीभूतं वस्तु त्रैकालिकं भूतभविष्यद्वर्तमानकालिकमेव भवितुमर्हति । प्रत्यक्षप्रयोजनविशेषरहिता प्रस्तुतप्रत्यक्षज्ञानव्यतिरिक्ता पूर्वकल्पनाप्रतिमापुञ्जस्याभिनव- संयोजनात्मिका कल्पना भवति । तस्या विषयीभूताः पदार्थाः प्रायो भाविनः, यद्यपि त्रैकालिका अपि ते भवितुमर्हन्ति । अन्यच्च, स्वच्छन्दप्रत्ययसम्बन्धे नहि तथाविधं सौष्ठवम्, रचनाचातुर्यम्, अभिनवत्वं चोपलभ्यते; यादृशं कल्पनायां समुपलभ्यते।

कल्पनोदाहरणानि[सम्पादयतु]

वयं सम्प्रति स्मृतिविचारकल्पनानामुदाहरणैः स्पष्टीकरणं कुर्मः। विश्वनाथस्य भूतभावनस्य काशीस्थे मन्दिरे या मूर्त्तिर्वर्तते, तस्याः कल्पनाप्रतिमानामुद्बोधनं स्मृति जनयति। अथवा सम्प्रति स्वर्णमयी अन्नपूर्णादेवीमूर्त्तिरिति कल्पनाप्रतिमाविषयीभूता देशकालसंस्मरणसहकृता स्मृतिरित्यभिधीयते। किन्तु सुवर्णकुण्डलमस्माभिः पूर्वं दृष्टम् । सुवर्णदेवमूर्त्तिरप्यस्माभिः दृष्टपूर्वा । एवमेव मृगा अपि बहुवारमस्माभिः कान्तारेषूद्यानेषु च दृष्टचराः । यदा कश्चन ब्रवीति - 'सुवर्णमृगोऽयम्' इति, तदा वयं 'सुवर्णमृग: ' कदापि दृष्टपूर्व:' इति न स्मरामः । अत एव सुवर्णमृग: स्मृतिगोचरत्वं नापद्यते । नापि सुवर्णमृगस्य प्रत्यक्षज्ञानमेवोपपद्यते; अवस्तुभूतत्वात् । अत एव सुवर्णमृगप्रत्ययः कल्पनेत्यभिधीयते । कल्पनाऽवस्तुभूतत्वमेतावतोन्नेतुमर्हम्-

नीतो न केनापि न दृष्टपूर्वो न श्रूयते हेममयः कुरङ्गः।

तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ इति ।

यद्यपि हेम्नः केयूरकुण्डलादीनि प्रत्यक्षानुभवास्पदीभूतानि, मृगोऽपि बहुवारं दृष्टः; तथापि ‘हेममयः कुरङ्गः' इत्यभिनवकल्पनामात्रम्। पूर्वानुभवोत्थप्रत्ययाः कल्पनाप्रतिमाश्चाभिनवसंयोजनव्यापारेण नवीनं रमणीयमदृष्टपूर्वं यद्रूपमापाद्यन्ते तत्कल्पनेति सञ्चक्षते। अन्यानि कल्पनोदाहरणानि - सुगन्धिसुवर्णम्, इक्षुफलम्, चन्दनपुष्पम्, आकाश- कुसुमम्, वन्ध्यापुत्रः - इत्यादीनि भवन्ति । तत्रोक्तं भवति-

गन्धः सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु ।

विद्वान् धनाढ्यो न च दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ इति ।

अन्यच्च नारीप्रत्ययोऽहर्निशमनुभवास्पदीभूतः, एवमेव पुरुषप्रत्ययोऽपि सर्वेषामेवोपासकानामितरेषां च पुरुषाणामनुभवास्पदम्; किन्तु भगवतोऽर्धनारीश्वरस्य कल्पनायां कल्पनासौष्ठवस्य चरममुदाहरणमुपलभ्यते। शिवस्य देहवामार्धं नारीरूपम्, दक्षिणार्धं पुरुषरूपम्। निखिलं शिवस्वरूपं सकलचराचरप्रतीकभूतार्धनारीश्वरकल्पनायामेव समुपलभ्यते। तत्स्वरूपसौन्दर्यकल्पनां कालिदासोऽप्येवं विशिनष्टि-

एकैश्वर्ये स्थितोऽपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः

कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनाम् ।

अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः

सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥ इति । [२]

एवम्प्रकारेणैव भगवन्नरसिंहावतारस्वरूपरचनायामपि कल्पनावैचित्र्यं किन्नर- गन्धर्वोर्वशीचित्रगुप्तादिवर्णनेषु कल्पनायाः क्रियाकलापं स्पष्टतरं जायते । अन्यच्च, शकुन्तलाया लोकोत्तरं सौन्दर्यं कविकुलगुरुर्महाकविः कालिदासोऽसम्भाव्यपदार्थकल्पनया कथमुद्भावयति-

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः

शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।

वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो

निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ इति। [३]

न चन्द्रः शकुन्तलां निर्मातुं शक्नोति, तथापि कविरसम्भाव्यकर्तृकतया लोकोत्तरत्वं तल्लावण्यस्योद्भावयति ।

विचारस्य विषयः प्रतिपदं प्रयोजनान्वितः कार्यकारणभावपुरस्सरः साध्यसाधनेति - कर्त्तव्यताचिन्तनमयो भवति । स यथा - सार्धद्विसहस्राब्दमहोत्सवे बुद्धजयन्त्याख्ये सारनाथ- मूलगन्धकुटीसकाशे रमणीयमुद्यानमेकं प्राक्तनमृगदावसङ्काशं योजनीयम्, यस्मिन् पालितेभ्यः कृष्णमृगेभ्योऽकृतोभयमास्पदमपि सुलभं भवेदिति विचार: । अत्र प्रतिपदं प्रयोजनानुकूल- कार्ययोजनाविकासक्रमो दृष्टिगोचरः । अन्यच्च, विचारभूमौ यथार्थवादो राजते । कल्पनाक्षेत्र आदर्शवादप्राचुर्य्यं समुपलभ्यते; यथा - सेयं धेनुः पयस्विनी, पुष्टवत्सा, मया अवश्यं क्रेतव्या, यया परिवारजनेभ्यः पुष्कलं दुग्धं सुलभं भवेदिति लौकिकविचारनिदर्शनम् ।

कल्पनाप्रतिमाभेदाः[सम्पादयतु]

कल्पनाप्रतिमा द्वेधा-

(अ) स्वस्थपुरुषाणां सामान्यकल्पनाप्रतिमा'।

(आ) मानसिकरोगिणामसामान्यकल्पनाप्रतिमा चेति ।

वयं सम्प्रत्येते संपरिकरमनुव्याख्यास्यामः।

स्वस्थपुरुषाणां सामान्यकल्पनाप्रतिमाभेदाः[सम्पादयतु]

स्वस्थपुरुषाणां कल्पनाप्रतिमानां समुपलभ्यमानानां पञ्चसु वर्गेषु वर्गीकरणं विवेचनसौकर्याय क्रियते -

(क) उत्तरकल्पनाप्रतिमाः[सम्पादयतु]

आलोचनज्ञानप्रकरणेऽस्माभिरेतासां विवेचनं साङ्गोपाङ्गं व्याख्यातचरम्। संज्ञावाहिनाडीकन्दाणुकानां वल्कस्थमस्तुलुङ्गोच्चस्तरेष्वत्यर्थं क्रियाशालित्वाद्धि उत्तरकल्पनाप्रतिमा जायन्ते । वस्तुतस्तु ता उत्तरनिर्विकल्पकज्ञानभूताः ।

ताश्च द्वेधा –

(१) अनुरूपोत्तरकल्पनाप्रतिमाः,

(२) पूरकोत्तरकल्पनाप्रतिमाश्चेति ।

अनुरूपोत्तरप्रतिमाः पूर्वालोचनज्ञानानुगतवर्णका भवन्ति । पूरकोत्तरकल्पनाप्रतिमास्तद्भिन्न- वर्णका भवन्तीति सर्वं वर्णितपूर्वम् । तासां हि द्वौ विशेषौ भवतः । आलोचनज्ञानानन्तरं यत्र कुत्रापि तासां प्रक्षेपानुभवः प्राप्तुं शक्यत इति तु प्रथमो विशेषः । अपरश्च तासामयं विशेषो यद्धि तासां प्रक्षेपोद्भवो' दैर्घ्यादिपरिमाणविशेषो द्रष्टुः प्रक्षेपस्थलविशेषदूरत्वाद्यायत्तो भवतीति ।

(ख) प्रारम्भिकस्मृतिकल्पनाप्रतिमाः[सम्पादयतु]

एता: कल्पनाप्रतिमा उपर्युक्तकल्पना- प्रतिमाभ्यो व्यावृत्ताः। आलोचनज्ञानादनन्तरमेवोत्तरकल्पनाप्रतिमा जायन्ते। तदनन्तरं यदा संज्ञावाहिनाडीकन्दाणुकानां नाडीक्रियायास्तिरोभावो जायते, तदा पूर्वानुभूत- पदार्थस्मरणे प्रारम्भिकस्मृतिकल्पनाप्रतिमाः समुपलभ्यन्ते । आलोचनज्ञानापेक्षया वर्णोज्ज्वलत्वगभीरत्वह्रासो वै उत्तरकल्पनाप्रतिमासु जायते। तथापि तयोरल्पमेवास्त्यन्तरम्। उत्तरकल्पनाप्रतिमापेक्षया प्रारम्भिकस्मृतिकल्पनाप्रतिमासु वर्णोज्ज्वलत्वगभीरत्वह्रासो जायते। संज्ञावाहिनाडीकन्दाणुकानां समुत्तेजनानन्तरमेव प्रारम्भिकस्मृतिकल्पनाप्रतिमाः सुस्पष्टाः समुज्ज्वलवर्णाश्च सम्भवन्ति; किन्तु तासां वर्णप्राचुर्य्यं कालात्ययेन सह ह्रासोन्मुखः प्रतिक्षणं सँल्लक्ष्यते । पिपठिषुणा श्रुतलेखने' हि वयं प्रारम्भिकस्मृति- कल्पनाप्रतिमाया उत्कृष्टमुदाहरणं लभामहे। गुरुपाठध्वन्यनन्तरमपि प्रारम्भिकस्मृति- कल्पनाप्रतिमासाहाय्येन विद्यार्थी श्रुतपूर्वं यथार्हं लिखितुं प्रभवति । प्रारम्भिकस्मृति- कल्पनाप्रतिमास्वनुगत-ध्वनिवर्णाद्यनुकारित्वं प्रतिपुरुषं भिद्यते । निर्विकल्पकज्ञानानुगत- ध्वनिवर्णादिगभीरत्वं स्वच्छत्वमपि नोपलभ्यते ।

(ग) साधारणस्मृतिकल्पनाप्रतिमाः[सम्पादयतु]

एतास्तु प्रायेण सर्वैः सर्वदाऽनुभूयन्ते। पुरातनानुभवाहित-संस्कारमय्यसाधारणस्मृति-कल्पनाप्रतिमाः । यस्यानुभवस्य संस्कारसमुत्था एता:, स कालेन सन्निकृष्टं विप्रकृष्टं वेति नास्ति विशेषः । किन्तु प्रारम्भिकस्मृतिकल्पना- प्रतिमाभ्य एतासामयमेव विशेषो यद्धि प्रारम्भिकस्मृतिकल्पनाप्रतिमा अनुभवविशेषोत्तरं तत्क्षणमेव सङ्घटन्ते; किन्तु साधारणस्मृतिकल्पनाप्रतिमानामुत्पत्तिस्तदपेक्षया कियता चिरेण सम्भवति। एतादृशस्मृतिकल्पनाप्रतिमानामुपयोगस्त्रिविधो भवति । प्रथमोपयोगः साधारणस्मृतिकल्पनाप्रतिमानां भूतकालानुबन्धी दृश्यते प्रत्यभिज्ञारूप:, यस्मिन् पूर्वानु- भूतवस्तूनां स्मरणं तज्जन्यपूर्वसंस्कारोद्बोधनद्वाराभिसम्पद्यते । वयमग्रिमेऽध्याये प्रत्यभिज्ञास्वरूपमनुव्याख्यास्यामः ।

द्वितीयोपयोगः साधारणस्मृतिकल्पनाप्रतिमानां भविष्यत्कालिको दृश्यते । स यथा - दिवास्वप्ने कश्चन् कल्पते, “अहं वै खलु लोकसभाप्रतिनिधिभिः राष्ट्रपतिपदेऽभिमन्त्रितोऽस्मि । अहं श्वः सर्वान् वैदेशिकराजदूतान् समाह्वयितास्मि। तदनन्तरं काश्मीरप्रदेशभ्रमणाय सुरभिकेसरोद्यानहिमाच्छादितशुभ्रामर- कण्टकोत्तुङ्गशृङ्गदर्शनाय परिजनैः सह गन्तास्मि" इति ।

तृतीयोपयोगः साधारणस्मृति- कल्पनाप्रतिमानां नवीनविचारक्रियायां समुपलभ्यते । तत्र जटिलसमस्यासमाधानाय क्रमविशेषे प्रयोजनान्विते तासामभिव्यक्तिर्यथार्थवस्तुसमाकलनपुरस्सरा जायते । साधारण- स्मृतिकल्पनाप्रतिमातिशयेन प्रत्ययाः सुस्पष्टाः प्रचुराशया जायन्ते । प्रत्ययानामर्थवैशारद्ये संवृत्ते विचारसौष्ठवमभिनिर्वर्तते इति निष्प्रत्यूहम् । तासां विचारविकासे य उपयोगो जायते, स निखिलः पूर्वस्मिन्नध्यायेऽनुव्याख्यात एव।

(घ) पुनरावर्तककल्पनाप्रतिमाः[सम्पादयतु]

यदा वारं वारं प्रसभं पूर्वानुभवस्मृतिकल्पना- प्रतिमा अनुभूयन्ते, कालात्ययेऽपि भृशं पुनरावर्तन्ते तदा ताः पुनरावर्तककल्पनाप्रतिमा:’ इत्यभिधीयन्ते। यथा हि कदाचन अप्रियवस्तुदुर्गन्धश्चिरादनुभूयते । धनागारस्य कर्मचारिभिः कार्यालयकर्मचारिभिः कार्यालयायव्ययनिरीक्षकैश्च सततं संख्यापङ्क्तिसमनुगताङ्कानामावर्त्तक- कल्पनाप्रतिमाः प्रायेणानुभूयन्ते ।

(ङ) अभ्यस्तकल्पनाप्रतिमाः[सम्पादयतु]

एताः कल्पनाप्रतिमाः सामान्यप्रत्ययैः सह सन्निविष्टा भवन्ति ; यथा - ईश्वरप्रत्ययेन सह जगत्कर्तृत्वनियन्तृत्वादिमूर्त्तकल्पना चिरेणाभ्यस्ता भवति। इतरैरीश्वरामूर्त्तप्रत्ययेन सह दयालुत्वजगदधिष्ठानत्वादिजन्यमूर्त्तकल्पना स्वाभ्यासानुसारमनुभूयते। एवम्प्रकारेण धर्मपुण्यपापशौचसत्यादिविषयमधिकृत्यानेका अभ्यस्तकल्पनाप्रतिमा अभिनिर्वर्तन्ते ।

असामान्यकल्पनाप्रतिमाः[सम्पादयतु]

एताः कल्पनाप्रतिमा असामान्यमनोविज्ञानान्तर्गताः । तासां वर्गीकरणं त्रिधा कर्तुं शक्यते । ता यथा-

(क) विभ्रमात्मककल्पनाप्रतिमाः ।

(ख) आलोचनेतरकल्पनाप्रतिमाः ।

(ग) सजीवकल्पनाप्रतिमाश्च ।

(क) विभ्रमात्मककल्पनाप्रतिमाः[सम्पादयतु]

एतासु कल्पनाप्रतिमासु विषयीभूताः पदार्थाः प्रत्यक्षानुगतप्रत्यया इवानुभूयन्ते । तेषां पदार्थानां चेन्द्रियसन्निहितं सत्त्वमप्यनुभूयते । वस्तुतः, तत्तु कुत्रापि नोपलभ्यते । उदाहरणतया विक्षिप्तो नर एवम्प्रकारेणाचरति व्यवहरति च येनेदमायाति यद्धि सोऽन्यपुरुषसन्निधानादेवमाचरति प्रतिवदति च। असत्यपि चान्यपुरुषे, स तस्मिन् क्रुद्धो जायते, ताडयितुं यतते, अपशब्दानुच्चारयति । स्मरणीयं यद्धि व्याख्यातपूर्वे विभ्रमेऽपि वास्तविकनिर्विकल्पकप्रत्यक्षोत्तेजकविषयाभावेऽपि निर्विकल्पकप्रत्यक्षसदृशोऽनुभवविशेषोऽभिनिर्वर्तते ।

स च 'विभ्रमः' इत्युच्यते । विभ्रमात्मककल्पनाप्रतिमास्वप्युत्तेजकविषयाभावे सति तादृशोऽनुभवः सङ्घटते । सम्मोहनदशायामपि प्रयोक्त्रा सम्मोहनसङ्केते प्रदत्ते सति तत्क्षणमेव वषयीभूतो बालकः साक्षात् प्रत्यक्षानुभवविषयीभूतानिव पदार्थान् वर्णयति । नहि तस्य प्रत्यया निर्वर्ण्यमानाः प्रत्यक्षजन्याः, तथापि प्रत्यक्षजन्यप्रत्ययसङ्काशा उज्ज्वलाः स्पष्टा वर्णगभीरत्वादियुक्ताश्च सम्भवन्ति। बाह्योत्तेजकाभावेऽपि विभ्रमात्मककल्पनाप्रतिमाः सङ्घटन्ते- इत्येव तासां विशेषः ।

(ख) आलोचनेतरकल्पनाप्रतिमाः[सम्पादयतु]

आलोचनेतरकल्पनाप्रतिमासु ज्ञानेन्द्रिय- विशेषसम्बन्ध्यालोचनज्ञानेनान्येन्द्रियजन्यप्रत्ययरूपं ज्ञानं निर्विकल्पकं जन्यते। स्वानुरूपयोग्यविषयाभावे तत्तु निर्विकल्पकं ज्ञानमिति न भवितुमर्हति । अतः कल्पना- प्रतिमारूपं तदिति वयं ब्रूमः । तदुदाहरणं च वर्णमयं श्रावणं प्रत्यक्षम्, यत्र शाब्दजज्ञानोत्तेजकं वर्णप्रकाशविशेषयुक्तं चाक्षुषप्रत्यक्षालोचनं ज्ञानं जनयति । केषाञ्चित् पुरुषाणां रणशृङ्गशब्देन रणभेरिशब्देन च वैद्युतप्रकाशालोचनमिव कल्पनाप्रतिमा साक्षाज्जन्यते। एकेनालोचनज्ञान- विशेषेण यदा भिन्नेन्द्रियप्रत्यक्षानुरूपप्रत्यया जन्यन्ते, तदा आलोचनेतरकल्पनाप्रतिमा जायत इति वयं ब्रूमः ।

लैङ्गफील्डमहोदयमतम्[सम्पादयतु]

लैङ्गफील्डमहोदयेन [४]  अमेरिकनदेशीयप्रिंसटनविश्वविद्यालयीयमनोविज्ञानप्राध्यापक- प्रवरेण आलोचनेतरकल्पनाप्रतिमाया एकस्योदाहरणस्य विशिष्टमध्ययनं सम्पादितम् । अध्ययनविषयीभूतेन पुरुषेण अष्टवर्षपर्यन्तमेकस्यैव ध्वनिविशेषस्य साहचर्य्यमेकेन वर्णविशेषेण सहानुभूतम् । यदि द्वयोः ध्वन्योः स्वरविशेषयोः सम्मिश्रणं युगपद् भवेत्तर्हि तस्य आलोचनेतरवर्णप्रतिमा अपि तदनुरूपवर्णसम्मिश्रणमाधत्ते स्म। आङ्गलभाषीयस्वर- सङ्केतसहितं तद् वयमग्रतोऽङ्कितं करिष्यामः । १९६२ वैक्रमाब्दे १९६९ वैक्रमाब्दे च द्विवारमिदं प्रयोगाभ्यां साहचर्य्यमुपोद्बलितम् ।

स     १९६२ वैक्र०

द रक्तवर्णः

द     केशरवर्णः

इ    नीलकृष्णवर्णः

इ    ईषन्नीलवर्णः

फ   सुवर्णाभपीतवर्णः

फ   ईषत्केसरवर्णः

फ    सुवर्णाभनीलवर्णः

ग    हरिततरनीलवर्ण:

ग     स्वच्छनीलवर्णः

अ    ईषत्पीतवर्णः

ब    नारङ्गकवर्णः

ब    उत्कटताम्रवर्णः ।

एवम्प्रकारेण आलोचनेतरकल्पनाप्रतिमोदाहरणभूतानि तथ्येतराण्यपि सम्प्राप्तानि । यथा–वर्णान्वितो गन्ध:, वर्णमयो वा गन्धः, स्वादो वेति ।

(ग) सजीवकल्पनाप्रतिमाः[सम्पादयतु]

एता आङ्गलभाषायाम् 'ईडेटिक' इत्यभिधीयन्ते। १९६४ वैक्रमाब्दे अरबैण्टिशमहोदयेनाविष्कृतं यद्वै केषाञ्चन बालकानां कल्पनाप्रतिमा वास्तविकप्रत्यक्षसङ्काशाः समुज्ज्वला भवन्तीति । ततो जर्मनदेशीयमारबर्गविश्वविद्यालयस्य मनोविज्ञानाचार्य्येण जेन्शमहोदयेन विशेषाध्ययनानन्तरम् 'ईडेटिक' इति विशेषणेन तादृश्यः समुज्ज्वलाः प्रतिमा अनुव्याख्याताः । एताः सजीवकल्पनाप्रतिमा आलपोर्टमहोदयानुसारं स्मृतिकल्पनाप्रतिमानामेको वर्गविशेषः ।

जेन्शमहोदयानुसारं तास्तु कल्पनाप्रतिमा आलोचनोत्तरकल्पनाप्रतिमास्मृतिकल्पनाप्रतिमयोश्चान्तराले विशिष्टमेव रूपं बिभ्रतीति तासु ये ये प्रत्यया अनुभूयन्ते तेऽतीव सुस्पष्टाः साक्षात् प्रत्यक्षानुगता इव सजीवाः, गभीरवर्णप्रान्तीयरेखान्विता भवन्ति । शिशूनामनुभवे सबीजकल्पनाप्रतिमाः प्राचुर्य्येणोपलभ्यन्ते; किन्तु सर्वेषु बालकेष्वेव तदनुभवक्षमता नोपलभ्यते। आ अष्टमवर्षात् त्रयोदशवर्षं यावदस्या बालकैरनुभव: सुष्ठुतरं प्रयोगार्हः ; किन्तु अष्टवर्षान्न्यूनवर्षीयबालका- नामप्यनुभवो द्रष्टुमेव शक्यते । चित्राङ्कितं पृष्ठं दृष्ट्वा ते प्रत्येकं वर्णरेखाक्रमादिविशेषं वर्णयितुमारभन्ते। तेषां वर्णनं घटनानामेतादृशं भवति येनेदं प्रतिभाति यद्धि ते चित्रं पुरस्ताद् दृष्ट्वैव वर्णनं कुर्वन्तीति । सुकवीनाम्, सफलचित्रकाराणाम्, नृत्यसङ्गीताभिनय- कलाविदामेताः सजीवकल्पनाप्रतिमा नितरामुत्कृष्टा भवन्तीति बोद्धव्यम्।

कल्पनाप्रतिमापेक्षया व्यक्तिवर्गीकरणम्[सम्पादयतु]

किन्नु खलु वयं कल्पनाभेदविशेषमधिकृत्य पुरुषाणां व्यक्तीनामपि वर्गीकरणं कर्तुं शक्नुमः? चिरादेव मनोवैज्ञानिकानामियं धारणासीत्, मान्यतासीद् यद्धि विविधव्यक्तीनां कल्पनाविशेषानुसारं वर्गीकरणं कर्तुं शक्यत इति । जर्मनदेशीयप्रायोगिकमनोविज्ञानविशारदेन फैचनरमहोदयेनेदं तथ्यं १९१७ वैक्रमाब्दे प्रतिपादितं यद्धि कासुचिद् व्यक्तिषु कल्पना- प्रतिमानुभवाभावो विद्यते। विंशतिवर्षानन्तरं फ्रांसिसगाल्टनमहोदयेन विशदप्रश्नावलीपूर्वकं मानसिककल्पनाप्रतिमाविषयस्य गवेषणा समारब्धा । मनोविज्ञानक्षेत्रे प्रश्नावलीसम्प्रयोगस्यायं प्रथमोऽवसर आसीत्।

शुद्धोत्तराशया वैज्ञानिकप्रवराणां विदुषामेव समावेशमस्यां प्रश्नावलीतालिकायां गाल्टनमहोदयः कृतवान्, येन तेषामुत्तराणि यथातथानि भवेयुः । तेन समालोडितमिदं यद्धि केषुचिद् विख्यातवैज्ञानिकेषु कल्पनाप्रतिमाभावो विद्यते। अन्यच्च, अवैज्ञानिकपुरुषेषु कल्पनाप्रतिमान्तर्गतवर्णप्रकाशवर्णनविशेषादितथ्यानां प्राखर्य्यं सुस्पष्टत्वं चायातम्। अपि च, तत्प्रयोगेणेदमपि निष्पन्नं यद्धि कल्पनाप्रतिमाविशेषप्रकर्षमधिकृत्य विविधव्यक्तीनां वर्गीकरणं नैव कर्तुं शक्यते । तदनन्तरमेव कैश्चन मनोविज्ञानाचार्यैः प्रतिपादितं यद्धि केचन पुरुषाश्चाक्षुषालोचनज्ञानकल्पनाप्रतिमाप्राखर्य्यात् चाक्षुषकल्पनाप्रतिमाविशिष्टाः भवन्ति, अन्ये च केचन श्रावणकल्पनाप्रतिभान्विता भवन्ति। फ्रान्सदेशीयोपन्यासकार- ऐमिलजोलामहोदयस्याध्ययनेन विवृतं यद्धि स घ्राणजकल्पनाविशेषान्वित' आसादिति।

किन्तु, अमेरिकादेशीयबेट्समहोदयेन' माल्टनमहोदयापेक्षयात्यर्थं सुनिष्पन्नकल्पना- प्रतिभाप्रश्नावलीं रचयित्वा तदुत्तराणां गवेषणया स्फोरितमिदं रहस्यं यद्धि मनुष्याणां कल्पनाप्रतिमाविशेषानुसारं वर्गीकरणं नैवं कर्तुं शक्यते । सन्ति हि काश्चन व्यक्तयः, यांसु चाक्षुषकल्पनाप्रतिमाशाब्दजकल्पनाप्रतिमाभिः सह रासनकल्पनाप्रतिमाः समुपलभ्यन्ते, तथापि तेनेदं तथ्यं न निराकृतं यद्वै येष्वेकाधिकप्रकारककल्पनाप्रतिमाः समुपलभ्यन्ते, तेषु पुरुषेषु कल्पनाप्रतिमाप्रकारैकविशेषस्येतरापेक्षया प्राखर्य्यं समुपलभ्यत इति । अतः कल्पनाप्रतिमाविशेषमधिकृत्य पुरुषाणामितरेतव्यावृत्तवर्गीकरणं नैव समीचीनमिति सिद्धम् । ७. कल्पनाप्रकारविशेषाः

कल्पनाविकासे मौलिकतासङ्कल्पशक्तिविश्वोसोपयोगिताविशेषानधिकृत्य बहवः कल्पनाभेदा अभिनिर्वर्तन्ते; किन्तु तेषामन्यतमविशेषमधिकृत्येतरेतरव्यावृत्तलक्षणोपेतं कल्पनावर्गीकरणं न सम्भाव्यते। वयमत्र मनोविज्ञानविशारदद्वयेन प्रतिपादितं कल्पना- वर्गीकरणद्वयं क्रमशोऽनुव्याख्यास्यामः । प्रथमं तावन्मैकडूगलमहोदयाभिमतं कल्पना- वर्गीकरणम्। कल्पनाप्रकारा हि-

(अ) पुनरुत्पादनात्मिकाकल्पना

(आ) उत्पादनात्मिका कल्पना?

(क) रचनात्मिका

(ख) सर्जनात्मिका

(अ) पुनरुत्पादनात्मिका कल्पना[सम्पादयतु]

सोऽयं कल्पनाप्रकारविशेषः स्मृत्यविशेषः, यतो ह्यस्मिन् पुरातनानुभवस्य कल्पनाप्रतिमा यथापूर्वमाधीयन्ते । उदाहरणतो मया ह्यो वाराणसेयभारतमातृमन्दिरं दृष्टम् । अद्य यदाहं तत्कल्पनाप्रतिमां स्मरामि, सा यथापूर्वमेवायाति तत्तद्विशेषणोपेता । पुनरुत्पादनात्मिकायां कल्पनायां पूर्वानुभवसंस्काराणा- मुद्बोधनमात्रमनुभूयते।

(आ) उत्पादनात्मिका कल्पना[सम्पादयतु]

सर्वा: कल्पना नहि पूर्वानुभवप्रतिकृतिरूपाः, प्रत्युत नवीनमैक्यं कल्पनाप्रतिमासंयोजनात्मकं तेषु समुपलभ्यते । पूर्वानुगतक्रमविशेषं विहाय नवीनः क्रमस्तासु कलात्मकत्वेनाभिनिर्वर्तते। अंतस्तासामुत्पादनात्मिका अभिनव- कल्पनापदार्थोत्पादनात्मिकेति व्यपदेश: सार्थकः । सोऽयं पदार्थः पूर्वं तद्रूपेण नोपलभ्यते। अभिनवपदार्थस्य कल्पनासृष्टिरत्र विधीयते, अत एवेयमुत्पादनात्मिका कल्पनेति सुप्रथिता । अस्या द्वौ विभागावपरावपि कर्तुं शक्येते –

(क) रचनात्मिका कल्पना, (ख) सर्जनात्मिका कल्पना चेति । वस्तुतो रचनात्मकसर्जनात्मकोत्पादनात्मकादिविशेषणपदैरनर्थान्तरैरैकैव सर्जनात्मिका कल्पना संसूच्यते, तथापि लक्ष्यविशेषमधिकृत्य तत्सूक्ष्मभेदाः स्वीक्रियन्ते ।

(क) रचनात्मिका कल्पना[सम्पादयतु]

अत्रोपयोगिताविशेषमभिलक्ष्य विचारान्वितं कल्पनारूपं निष्पन्नं भवति । अस्या: कल्पनाया उदाहरणं चरमं वैज्ञानिकानुसन्धानेष्वभिलक्ष्यते। सरगङ्गाराममहोदयैः स्वनामधन्यैः काशीस्थहिन्दूविश्वविद्यालयस्यादर्शमानचित्र- मलभ्यपूर्वं रचनात्मककल्पनारूपमतिरमणीयं निम्मितम्। नूनं तत्र महामनोमालवीय- महोदयानामपि कल्पनासौष्ठवं सुलभमासीत् । तन्निष्पादितं चित्रं विचारसहकृतं क्षणिकावश्यकतानिर्वाहक्षमं किल कलाकल्पनासूक्ष्मक्षिकायाश्चरममुत्कृष्टं रूपम्। रचनात्मक- कल्पनायां भौतिकपदार्थकल्पनाप्राधान्यं विशेषेण वर्तत इति विशेषः । अस्यां कल्पना- वाटिकायां दर्शनविज्ञानधर्मशास्त्ररूपः कल्पवृक्षो यथाकामं सुरभिपुष्पफलानि प्रदत्ते ।

सर्जनात्मिका कल्पना[सम्पादयतु]

सोऽयं कल्पनाविशेषः सुकवीनां कलाविदाञ्च रसात्मकः शेवधिः। यथा काशीहिन्दूविश्वविद्यालयस्य कल्पनायां कस्यचिदेकस्यं प्राक्तनपदार्थस्य कल्पनानुकृतिर्नासीत्, एवम्प्रकारेणैव काशीविद्यापीठसन्निकृष्टे भारतमातृमन्दिरे यद् भारतमातुः मानचित्रं स्फटिकाङ्कितम्, तस्यापि कल्पनायामेकस्य कस्यचित् प्राक्तनचित्रस्यानु- कृतिमात्रं नासीत्; विविधकल्पनाप्रतिमानां विचित्रसंयोजनविशेषमुत्थं समञ्जसं वै तन्निदर्शनम्। तथैव साहित्यसङ्गीतकलाक्षेत्र उत्पादनात्मिकायाः कल्पनया यद्रूपमुपलभ्यते, तत् ‘सर्जनात्मकम्’ इति विशेषणपदेन विशिष्यते । नहि पूर्वं दुग्धकुल्या केनापि दृष्टा, नापि स्नेहेन कमपि कोऽपि स्नपयितुमर्हति, नैव च स्नेहस्यामूर्त्तप्रत्ययस्य मूर्त्तपयस्विनी प्रवहमाना केनापि दृष्टपूर्वा, यद्यपि दुग्धस्नेहनिष्यन्दिकुल्यास्नानादिप्रत्ययविशेषाः पूर्वं विविधस्थलेष्वनुभूता आसन् । महाकविभवभूते रसमयी तूलिका कियद्रमणीयं सर्जनात्मिकायाः कल्पनायाः सुनिष्पन्नं चित्रं मूर्त्तमिव प्रतीयमानममूर्त्तकल्पनाप्रतिमाभिर्विनिर्मितं रचयति । तथा हि-

"स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते

धवलबहलमुग्धा दुग्धकुल्येव दृष्टिः" ॥ इति । [५]

सीतामभिमुखीकृत्य भगवतो रामचन्द्रस्य खल्वियमुक्तिर्वस्तुतो दाम्पत्यप्रणयस्य परमाभिरामं चित्रं पुरस्करोति । अन्यच्च, भगवत्याः शैलाधिराजतनयायाः पार्वत्या हृदयाभिरामं स्मितं कविकुलगुरुः कियत्सौष्ठवेन निर्वर्णयति । तथा हि-

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।

ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ इति । [६]

अन्यच्च, इटैलीदेशीयपुनरुत्थानकालिकश्चित्रकार: स्वनामधन्यो धन्यो माइकेल - एञ्जेलोमहोदयो मोनालिसा महाभागाया यथार्थभूतामिव यां सस्मितां स्फटिकमूर्ति निम्मितवान्, सा हि खलु सम्प्रत्यपि कोटिशो दर्शकान् चित्रकलाविशेषज्ञाँश्च स्मर्यमाणैव नन्दयति ।

ड्रेवरमहोदयाभिमतं कल्पनावर्गीकरणम्[सम्पादयतु]

प्राध्यापकवरेण्या मनोविज्ञानधुरन्धरा ड्रेवरमहाभागाः कल्पनावर्गीकरणमन्य- प्रकारेणाङ्गीकुर्वन्ति। एतन्मतानुसारं कल्पना प्रथमतो द्विधा विभजनीया; यथा-आदानात्मिका कल्पना ४, सर्जनात्मिका कल्पना" चेति । आदानात्मिका कल्पना तदा भवति यदाऽदृष्ट- पूर्वाः पदार्थाः कल्प्यन्ते। यदा शिक्षकः पृथिवीं नारङ्गसङ्काशां निर्वर्ण्य पृथिव्या वर्तुलाकारत्वं छात्रकल्पनाभूमाववतारयति । कल्प्यते च छात्रैरियं वर्तुलाकारा पृथिवी नारङ्गकभिव भवतीति। तदा नारङ्गकफलानुभवजन्यप्रत्ययेन सह सादृश्यं स्पष्टीकृत्य पृथिव्या वर्तुलाकारत्वं स्फुटमेव बालसुलभसुकुमारकल्पनायै भवतीत्यवगन्तव्यम्। सेयमादानात्मिका कल्पनेत्युच्यते।

सर्जनात्मिकया कल्पनयाभिनववस्तुनिर्माणाविष्कारादयोऽभिनिर्वर्तन्ते। सेयं कल्पना द्विधा विभज्यते तैर्महानुभावैः, यथा - उपयोगितान्विता कल्पना, रसात्मिका' कल्पना चेति। उपयोगितान्विता कल्पना तु प्रागुक्तमैकडुगलाभिमतरचनात्मककल्पनासदृशी भवति । तस्याश्चरममुदाहरणमणुबमनिर्माणे सँल्लक्ष्यते । यथा यथा सामाजिकप्रबन्धजनिता आवश्यकताविशेषा अनुभूयन्ते, तथा तथा यान्त्रिकवैज्ञानिकानुसन्धानजातमप्याविष्कृतं संवर्धितञ्च जायते ।

सेयमुपयोगितान्विता कल्पना पुनर्द्विधा विभक्तुं शक्यते - सैद्धान्तकी उपयोगितान्विता कल्पना, व्यावहारिकी उपयोगितान्विता कल्पना चेति । सैद्धान्तिकी उपयोगितान्विता कल्पना तु सिद्धान्तपरायणा सामान्यक्रियोपयोगिनियमनिर्धारणसंसक्ता भवति। व्यावहारिकी उपयोगितान्विता कल्पना किल 'व्यवहारे सिद्धान्तानां कथं परमोपयोगः कर्तुं शक्यते?' इति सर्वे कल्पते । प्रागुक्तभारतमातृमन्दिरनिर्माणमेवंविधकल्पनाभि- व्यक्तिरूपम्। रसात्मिका कल्पना मैकडुगलमहोदयोक्तसर्जनात्मककल्पनासदृशी। तस्या वर्गीकरणं पुनः द्विधा क्रियते - कलात्मिका रसान्विता कल्पना, उन्मुक्तकल्पना' चेति । यदा स्वनिम्मिते स्वर्गे मानवोऽयं रमते यथार्थसम्बन्धविनिर्मुक्तः, तदोन्मुक्तकल्पना तस्येति कथ्यते। दिवास्वप्नेष्वर्धनिमीलितनेत्राः पुरुषाः प्रायेण स्वच्छन्दकल्पनाप्रवाहं विश्रान्तिकाले च प्रकाममनुभवन्ति । कलात्मिका रसान्विता कल्पना विशेषेण साहित्यसङ्गीतकलाप्रवीणेषु दरीदृश्यते ।

वस्तुतो निखिलं मानवजीवनमेव कल्पनारङ्गभूमिः । पशुजीवनान्मानवसभ्यता- संस्कृतिसाहित्यरूपोत्कर्षस्यैकमेव मूलकारणं मानवस्य कल्पनाक्षमतेति वयं मन्यामहे । ड्रेवरमहोदयप्रतिपादितं वर्गीकरणं निम्नलिखितरेखाचित्रेण स्फुटतां लभते-

0 कल्पना

0.1 आदानात्मिका

0.2 सर्जनात्मिका

0.2.1 उपयोगितान्विता

0.2.2 रसात्मिका

0.2.1.1 सैद्धान्तिकी

0.2.1.2 व्यावहारिकी

0.2.2.1 कलात्मिका

0.2.2.2 उन्मुक्ता

उन्मुक्तकल्पना[सम्पादयतु]

उन्मुक्तकल्पनायां कल्पनातिशय्यं वर्तते । दिवास्वप्नेषु विश्रान्तिकाले चास्या अभिव्यक्तिर्जायते। कैशोरावस्थाया ये ये गगनप्रासादा निर्माणं लभन्ते चिन्तानिरस्त- विश्रामक्षणेषु, ते सर्वे उन्मुक्तकल्पनया निष्पद्यन्ते । शैशवे विशेषेण उन्मुक्तकल्पनायाः प्रत्यक्षानुभूतवस्तुभ्यो भेदप्रयोजकं नोपलभ्यते; यतो हि बाल्यकाले कल्पनाया अतिस्वच्छाश्रयत्वं वर्तते । शिशुः बालको वा काल्पनिकक्रीडनसहयोगिनां रचनां करोति । स वै तेन कल्पितसहयोगिना सह तं ताडयित्वा रोदिति, शाययति च तं स्नेहमयहस्तावलेपेन सह, दुग्धं च पाययति । बालिकाः कृत्रिमा: पुत्तलिका निर्माय तासां विवाहं रचयन्ति, प्रसाधनस्नानादिकं कारयन्ति, भोजनं पचन्ति ।

मध्ये मध्ये कदाचन विवदमानास्ताः परस्परं क्रुध्यन्ति। पुच्छं धारयित्वा हनुमतो रूपं विरचय्य लङ्कादहनमभिनयन्ति शैशवसुलभा कल्पना इयती उर्वरोन्मुक्तानर्गला च भवति यद्वै वृद्धमातामह्या कथिता बह्वयः कथास्तेषां सन्तृप्त्यै न कल्पन्ते। तेषां विश्वासश्च जायते पशुवृक्षादिकथासु । पञ्चतन्त्रजातककथा हितोपदेशकथाश्च सर्वाः शिशुभ्यो वस्तुभूताः सत्याः सर्वांशेन । सप्तवर्षोत्तरं विचार- प्रकर्षे सत्युन्मुक्तकल्पना ह्रासं नीयते । शिशुः कदाचन कुड्यप्रतिबिम्बितं स्वचित्रानुगत- प्रतिद्वन्द्विनं दृष्ट्वा रोदिति, परावर्तते, ताडयति, लालयति, शामयति चेति । उन्मुक्त- कल्पनासौख्यं दुर्लभं लोके । तच्च शैशवे निसर्गतोऽनुभूयते, तत्स्मृतिमात्रं तदनन्तरं सुखयति ।

उन्मुक्तकल्पना भावप्रचयेच्छाप्रयत्नाभिलाषजन्या भवन्ति । तास्त्ववदमितेच्छानां शैशवोचितानां सामाजिकवस्तुस्थितिमभिमुखीकृत्यासम्भाव्यानां वा परम्परया सन्तृप्तिजनिकाः। साक्षात्सन्तृप्तिस्तु तथाविधेच्छादीनां यथार्थभूते जीवने सँल्लक्ष्यते । तन्मार्गस्य चावरुद्धत्वाद् उन्मुक्तकल्पनाद्वारमनर्गलं सर्वसुलभमप्रत्यक्षसन्तृप्तिजनकम् । उन्मुक्तकल्पनासु खल्वहम्भावोत्कर्षोचितवासनापूर्तिरनायासेनाभिसम्पद्यत इत्यर्वाचीनानां मनोवैज्ञानिकानां मतम्। प्राचामायुर्वेदज्ञानां मते वातपित्तकफादिविकाराश्रया उन्मुक्तकल्पनाः । तत्तु सर्वं तत्तदाकरग्रन्थेभ्य: चरकसंहितासुश्रुतसंहिता-अष्टाङ्गहृदय-भावप्रकाशादिभ्य उन्नेयम्।

स्वप्नस्वरूपम्[सम्पादयतु]

कल्पनोत्कर्षस्य रमणीयं प्रकृतिप्रदत्तं साधनं वै स्वप्नः । स्वप्नावस्थाभिमानि सूक्ष्मचैतन्यं तैजसांख्यमिति तु वयं पूर्वमवोचाम। आङ्गलभाषायां सूक्ष्मचैतन्यम् 'सब- काँशस' इति निगद्यते । फ्रायडमहोदयः स्वप्नानां व्यक्तविषयत्वमव्यक्तविषयत्वं चानुव्याख्यातवान्। वयमत्र कल्पनां विशेषेणाधिकृत्य व्यक्तविषयत्वमेव स्वप्नस्य प्रतिपादयिष्यामः ।

स्वप्नेषु प्रायश्चाक्षुषकल्पनाप्रतिमानामेव सद्भावो विद्यते । तदर्थं प्रायः शाब्दज- कल्पनाप्रतिमा आविर्भवन्ति । अनियन्त्रितस्वच्छन्दविचारमयः स्वप्नो भवति । स्वप्ने प्रत्यया इतस्ततो विकीर्णा बौद्धिकप्रयोजनान्वितविरहिताश्च भवन्ति । दृश्यानामाविर्भावः स्वप्नेऽभिनयात्मकरीत्या सङ्घटते। पेशीजन्यालोचनज्ञानप्रत्ययानां मृदुस्पर्शपुलकादीना- मनुभवोऽपि तत्राभिनिर्वर्तते ।

स्वप्नद्रष्टा स्वप्ने मृदुसङ्गीतं प्रेयस्याः कलनादं मञ्जुलवं सानन्दं शृणोति। बाह्यसामाजिकनैतिकमर्यादाविनिर्मुक्तोऽयं कल्पनाप्रवाहोऽबाधगत्या प्रसरति। स्वप्नद्रष्टा आत्मानं चलन्तं भ्रमन्तं ब्रुवन्तं युध्यन्तमाकाशे वायुयानेन विहरन्तमुत्पतन्तञ्च स्वप्ने पश्यति, तत्तद्भावसहकृतानुभवविशेषानप्यनुभवति । स्मरणीयं यद्धि प्रत्ययाः कल्पनाप्रतिमाश्च स्वप्नावस्थायां यथार्थवस्तुप्रत्यक्षमिव प्रतीयन्ते, अनुभूयन्ते च सत्यत्वेन युक्ताः। जागरणापादितावबोधेन तेषामलीकतमवस्तुभूतत्वं बुद्ध्या विविच्यते। अतः स्वप्नविभ्रमयोः सादृश्यं सिद्धं भवति । वस्त्वभावे सत्यपि विभ्रमा जायन्ते प्रत्ययमात्रजन्या इति तु व्याख्यातपूर्वम् ।

ननु कथं केन कारणेन वा स्वप्ना आविर्भवन्ति ? फ्रायडमहोदयानां मते मानसिकसङ्घर्षाणामवदमितेच्छानां तिरोहितं स्वरूपं प्रतीकभूताः स्वप्ना अभिव्यञ्जयितुं प्रवर्तन्ते। [७] वयमिदं सर्वमग्रेऽनुव्याख्यास्यामः ।

एडलरमहोदयानां मते स्वप्नेषु विषमसमस्यानाम्, यासां समाधानं पूर्वं सम्यक्तया नोपलब्धम्, विचारो जायते, अभिनवसमस्यानां वा कल्पनाधीयते । ताश्च समस्या: प्रतीकरूपैरभिव्यज्यन्ते । यथा काचन भाविन्यापत्तिर्गर्त्तपतनेन किं वा गर्त्तेनाभिव्यज्यते । इदं मतमस्माभिरप्यनुमोद्यते ।

समष्टिवादिनां मनोवैज्ञानिकानां मतानुसारमपूर्णकायैरेको मानसिकचिन्ताविशेषो जायते, यस्य समाधानं स्वप्नेषूपलभ्यते । विशेषत उल्लेखनीयमस्मिन् विषयेऽस्ति बालकानामपूर्णकार्यसम्बन्धि स्वप्नदर्शनम् ।

स्वप्नगोचरकल्पनाप्रतिमास्तर्हि पूर्वानुभवसंस्कारजन्याः । स्वप्नगतविषयाणां प्रातिभासिकं सत्त्वमित्यवगन्तव्यम् । यत् प्रतीतिमात्ररूपतया सत्यमवभासते, अवबोधे च बाध्यते, तत् प्रातिभासिकसत्त्वस्य लक्षणम् । तथापि कल्पना मनोव्यापाररूपेण सर्वा वस्तुभूताः। अतो मनोविज्ञानविषयीभूतत्वात् कल्पनाप्रतिमानां प्रातिभासिकं सत्त्वमिति न वाच्यम्। तत्त्वज्ञानदृष्ट्या पदार्थविज्ञानदृष्ट्या वा कल्पनायाः कल्पनाप्रतिमानां वा प्रातिभासिकं सत्त्वं भवतु नाम; किन्तु मनोवृत्तितया कल्पनायाः कल्पनाप्रतिमानां स्वप्नगतविषयाणां च पारमार्थिकसत्त्वं निष्प्रत्यूहमायातं भवति । स्मरणीयमत्र यद्धि तत्त्वज्ञानपरकदर्शनेषु कल्पनाविषयीभूतपदार्थसत्त्वमवधार्यते, प्रस्तुते मनोविज्ञानतन्त्रे च मनोव्यापारतया वस्तुभूतकल्पनास्वरूपप्रपञ्चनमुपपद्यत इति ।

सन्दर्भाः[सम्पादयतु]

  1. C. G. Jung, 'Psychology of the unconcious" Chepter I.
  2. मालविकाग्निमित्रम् १/१
  3. विक्रमोर्वशीयम् १/१०
  4. H.S.langfield of Princeton University. (Psychologil Bulletin 1914)
  5. उत्तररामचरितम् ३।२३।
  6. कुमारसम्भवम् १/४४
  7. Sigmund frend, "The Interpretation of Dreams" by A. A. Brill (macmillan & Co. 1962)


सम्बद्धाः लेखाः[सम्पादयतु]