मनोवैज्ञानिकपरीक्षणस्य विधयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोवैज्ञानिक-परीक्षणस्य विधयः अतीव महत्त्वपूर्णाः। मनोवैज्ञानिकपरीक्षणस्य अर्थः, परिभाषा, उद्देश्यं, लक्षणं च अध्ययनं कृत्वा अर्थात् मनोवैज्ञानिकस्य मनोवैज्ञानिकपरीक्षायाः किं अभिप्रायः। किमर्थम् एतानि परीक्षणानि क्रियन्ते। उत्तममनोवैज्ञानिकपरीक्षायाः आवश्यकाः शर्ताः काः सन्ति - एतेषां सर्वेषां तथ्यानां विषये अवगतस्य अनन्तरं परीक्षणस्य प्रक्षेप्यात्मकाः वस्तुनिष्ठाः च पद्धतयः अर्थात् भिन्नप्रकारस्य मनोवैज्ञानिकपरीक्षाः तथा च ताः भिन्नाः पद्धतयः कथं प्रयुक्ताः भवन्ति? मनोविज्ञानस्य क्षेत्रे व्यक्तिस्य विविधक्षमता, लक्षणं मापनार्थं भिन्नप्रकारस्य परीक्षणस्य उपयोगः भवति, मनोवैज्ञानिकपरीक्षणस्य प्रक्षेप्यात्मकाः वस्तुनिष्ठाः च पद्धतयः काः सन्ति? कथं प्रयुज्यन्ते ? एतत् ज्ञातव्यं भवति ।

मनोवैज्ञानिक परीक्षा के प्रकार[सम्पादयतु]

मनोवैज्ञानिकपरीक्षाः कति प्रकाराः सन्ति ? प्रस्थान। मनोवैज्ञानिकपरीक्षाद्वारा प्राणिनः व्यक्तित्वस्य विविधाः गुणाः परिमिताः भवन्ति इति अभिप्रायः । एतेषां गुणानाम् मापनार्थं मनोवैज्ञानिकाः अनेकानि पद्धतीनि प्रस्तावितवन्तः, येषां नाम भिन्नप्रकारस्य मनोवैज्ञानिकपरीक्षा इति आसीत् ।

मनोवैज्ञानिकपरीक्षणस्य विविधाः पद्धतयः निम्नलिखितरूपेण सन्ति-

एकः। प्रक्षेप्यविधयः (अप्रत्यक्ष विधिः) २.

ख. वस्तुनिष्ठ विधियाँ (प्रत्यक्ष विधिः) २.

मनोवैज्ञानिकपरीक्षणस्य प्रक्षेप्यविधिः का अस्ति ? अनेन विधिना मनुष्यस्य के के सामर्थ्याः परिमिताः भवन्ति ? अस्याः पद्धत्याः अन्तर्गतं काः परीक्षणाः आगच्छन्ति, तेषां उपयोगः कथं भवति ?

प्रक्षेपणविधयः[सम्पादयतु]

प्रक्षेपणविधिं सम्यक् अवगन्तुं प्रथमं प्रक्षेपणस्य अर्थं ज्ञातव्यम्।

प्रक्षेपण शब्द का अर्थ[सम्पादयतु]

प्रक्षेपणशब्देन किम् अभिप्रेतम् ? प्रथमवारं प्रक्षेपणशब्दस्य प्रयोगः केन कृतः ? "सिग्मण्ड् फ्रायड्" प्रथमः मनोवैज्ञानिकः आसीत् यः प्रथमवारं प्रक्षेपणशब्दस्य "मनोरूप" इति प्रयुक्तवान् । फ्रायडस्य मतं आसीत् यत् प्रक्षेपणस्य उपयोगः व्यक्तिना रक्षातन्त्ररूपेण भवति अर्थात् प्रक्षेपणस्य माध्यमेन व्यक्तिः अन्येषु जनासु स्वस्य अनैतिक-अनिष्टान् असामाजिक-कामान् प्रक्षेप्य स्वस्य चिन्ता, विग्रहान्, मानसिकविग्रहान् च समाधायति

फ्रायडस्य अनन्तरं एल. फ्रैङ्क् इत्यनेन प्रक्षेपणपदस्य प्रयोगः अपि व्यापकरूपेण कृतः । फ्रैङ्कस्य मते प्रक्षेपणद्वारा व्यक्तिः न केवलं स्वस्य अवांछितान् अपितु सर्वविधान् इष्टान् अवांछितान् च कामनान् अन्येषां उपरि आरोपयति ।

"प्रक्षेपणप्रक्रियायाः माध्यमेन स्वस्य सर्वाणि इष्टानि वा अवांछितानि वा इच्छाः प्रेरणाश्च अन्येषां उपरि प्रक्षेप्यन्ते।" - (एल.के. फ्रैंक, १९३९)

अद्यत्वे अस्मिन् व्यापकार्थे "प्रक्षेपण" इति शब्दस्य प्रयोगः भवति ।

अतः पाठकाः, इदानीं भवन्तः अवश्यमेव अवगतवन्तः यत् मनोविज्ञाने प्रक्षेपणशब्दस्य प्रयोगः केन अर्थे भवति। प्रक्षेपणशब्दस्य अर्थं स्पष्टीकृत्य अधुना "प्रक्षेपणपरीक्षाः" किम् इति चर्चां कुर्मः ।

प्रक्षेप्य विधि का अर्थ एवं परिभाषा[सम्पादयतु]

मनोवैज्ञानिकपरीक्षणक्षेत्रे प्रक्षेपणपद्धतेः अतीव महत्त्वपूर्णं स्थानं वर्तते । एषा परीक्षणस्य परोक्षविधिः अस्ति । अस्मिन् व्यक्तिस्य वा विषयस्य वा पुरतः केचन असंगठिताः अस्पष्टाः च उत्तेजकाः प्रस्तुताः भवन्ति अथवा तादृशी कापि स्थितिः दीयते । यदा तादृशाः उत्तेजकाः परिस्थितयः च विषयस्य पुरतः आनीयन्ते तदा सः तान् प्रति काञ्चित् वा अन्यां वा प्रतिक्रियां व्यज्यते । एतेषु परीक्षणेषु यावन्तः प्रतिक्रियाः कुर्वन्ति ते वस्तुतः तस्य अचेतनमनसि निहिताः इच्छाः, भावनाः, मानसिकविग्रहाः च सन्ति, येषां सः अन्येषु व्यक्तिषु वा वस्तुषु वा प्रक्षेपयति एषा परोक्षविधिः व्यक्तिस्य व्यक्तित्वं तस्य सामर्थ्यं च अवगन्तुं साहाय्यं करोति ।

एवं वक्तुं शक्यते यत् प्रक्षेपणविधिः व्यक्तित्वलक्षणानाम्, मानसिकक्षमतानां, मापनस्य अप्रत्यक्षः अथवा परीक्षणविधिः अस्ति, यस्याः एककाः प्रश्नाः वा संगठिताः स्पष्टाः च न सन्ति। एतेषु एककेषु प्रतिक्रियां कृत्वा व्यक्तिः स्वस्य सामर्थ्यं गुणं च व्यावहारिकरूपेण व्यञ्जयति ।

"प्रक्षेपणविधिः" भिन्नभिन्नमनोवैज्ञानिकैः भिन्नभिन्नरूपेण व्याख्याता अस्ति। केषाञ्चन प्रमुखानां मनोवैज्ञानिकानां परिभाषा यथा - १.

"प्रक्षेपण इति विधिः यस्मिन् अस्पष्टाः, असंरचिताः, उत्तेजकाः वा परिस्थितयः वा उपचारिताः भवन्ति, येन व्यक्तिः स्वसमाजस्य प्रति धारणाम् अथवा तस्मिन् समाजे तस्य व्यवहारस्य विशिष्टगुणान् प्रकाशयितुं शक्यते। - (चैप्लिन्, 1975, पृष्ठ सं. 411) प्रोजेक्टिव मेथड् इति पदं प्रथमवारं लॉरेन्स फ्रैङ्क् इत्यनेन प्रवर्तयितम् ।

प्रक्षेपणविधि का इतिहास[सम्पादयतु]

१४०० ई. तमे वर्षे लियोनार्डो दा विन्ची इत्यनेन बालकानां समूहस्य चयनं कृतम् येषु केषुचित् अस्पष्टेषु आकृतिषु विशिष्टाकाराः प्रतिमानाः च आविष्कृताः । अस्मात् आविष्कारात् स्पष्टं जातं यत् तेषु बालकेषु सृजनशीलतायाः गुणवत्ता वर्तते । तदनन्तरं १८०० तमे वर्षे बिनेट् इत्यनेन एकः क्रीडायाः आविष्कारः कृतः यस्य नाम सः स्लोटो इति कृतवान् । बालकानां निष्क्रियकल्पनायाः माध्यमेन मापनं कर्तुं प्रयतितवान् स्लोटोक्रीडायां बालकानां कृते केचन मसिबिन्दवः दत्ताः, एतेषु बिन्दुषु ते किं आकारं वा रूपं वा द्रष्टुं शक्नुवन्ति इति पृष्टम् । तदनन्तरं १८७९ तमे वर्षे गाल्टन् इत्यनेन परीक्षणं कृतम् । यस्य नाम आसीत्- "शब्दसङ्घपरीक्षा"।

गाल्टन इत्यनेन निर्मितस्य परीक्षणस्य उपयोगः केन्ट्-रोरोजानोफ्-योः परीक्षणकार्य्ये कृतः । १९१० तमे वर्षे युङ्ग् इत्यनेन अपि एतादृशी परीक्षणं चिकित्सामूल्यांकनार्थं प्रयुक्तम् । इविङ्ग् हान्स् इत्यनेन बुद्धिमापनार्थं "वाक्यसमाप्तिपरीक्षा" इत्यस्य उपयोगः कृतः । क्रमेण एताः अनौपचारिकप्रक्षेपणप्रतिक्रियाः औपचारिकप्रक्षेपणपरीक्षाणां स्थानं दत्तवन्तः । ये तुल्यकालिकरूपेण अधिकं मानकीकृताः आसन् एतेषां माध्यमेन पूर्वापेक्षया उत्तमरीत्या मानसिकक्षमतानां मापनं सम्भवम् आसीत् ।

प्रक्षेप्य विधि के विशेषताएँ[सम्पादयतु]

इदानीं जिज्ञासा उत्पद्यते यत् एतेषां प्रक्षेपणविधिनां मुख्यविशेषताः के सन्ति?

लिण्डजे, १९६१ इत्यस्य मते प्रक्षेप्यविधिरूपस्य चर्चा निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते-

1. प्रक्षेप्यपरीक्षायां एककाः सन्ति येषां विरुद्धं बहवः प्रतिक्रियाः उत्पद्यन्ते ।

2. प्रक्षेप्यपद्धत्या व्यक्तित्वस्य अनेकपक्षस्य मापनं सम्भवति।

3. प्रक्षेप्यविधिः व्यक्तिस्य अचेतनमनसि निगूढाः इच्छाः, प्रेरणाः उत्तेजयति।

4. प्रक्षेप्यविधौ प्रयोगकर्तृभिः ये प्रतिक्रियाः एककान् प्रति व्यक्ताः भवन्ति, तेषां अर्थः प्रयोगकर्तुः न ज्ञायते।

5. प्रक्षेप्यपद्धत्या व्यक्तिस्य सम्मुखे असंगठितानि अस्पष्टानि च परिस्थितयः उत्तेजनाश्च प्रस्तुताः भवन्ति।

6. एतेषां पद्धतीनां माध्यमेन व्यक्तित्वस्य संगठितं सम्पूर्णं च चित्रं उद्भवति।

7. एताः पद्धतयः जटिलमूल्यांकनतथ्यानां आँकडानां च बृहत् परिमाणेन संग्रहयन्ति।

8. एतेषां पद्धतीनां माध्यमेन व्यक्तिषु स्वप्नचित्रं उत्पद्यते।

9. एतेषु विधिषु कोऽपि प्रतिक्रियाः सम्यक् अथवा अयोग्यः इति न मन्यते।

प्रक्षेपणविधि के प्रकार[सम्पादयतु]

मनोवैज्ञानिकाः अनेकाः प्रकाराः प्रक्षेप्यविधिं दत्तवन्तः। अस्य वर्गीकरणस्य आधारः परीक्षणे प्रयुक्ताः उत्तेजकाः, परीक्षणस्य निर्माणस्य निष्पादनस्य च विधिः, उत्तेजनानां प्रति व्यक्तप्रतिक्रिया इत्यादयः सन्ति ।

लिण्ड्ले इत्यनेन प्रक्षेप्यविधिनाम् एतेषु भिन्नवर्गीकरणेषु विभाजनं अधिकं वैधं लोकप्रियं च अस्ति।

सः प्रतिक्रियाणां कार्याणाम् आधारेण प्रक्षेप्यविधिनाम् निम्नलिखितपञ्चभागेषु वर्गीकृतवान्-

1. साहचर्यपरीक्षा

2. संरचना परीक्षण

3. पूर्ति परीक्षा

4. चयनं वा आदेशपरीक्षा

5. अभिव्यञ्जकपरीक्षा

(लिन्जे इत्यस्य प्रक्षेप्यविधेः वर्गीकरणम्)

1. साहचर्यपरीक्षा- .

यथा नाम सूचयति, अस्मिन् परीक्षणे विषयेभ्यः ये उत्तेजकाः दर्शिताः सन्ति ते अस्पष्टाः सन्ति। एतानि अस्पष्टानि उत्तेजकानि दृष्ट्वा प्रयोक्त्रेण वक्तव्यं भवति यत् सः तस्मिन् किं पश्यति अथवा केन वस्तुना, व्यक्तिना, स्थितिः, घटनायाः इत्यादिना सह सः तत् उत्तेजकं सम्बद्धं करोति। अस्मिन् वर्गे निम्नलिखितपरीक्षाद्वयं पतति-

क. शब्दसंयोग परीक्षा

B. रोशार्क परीक्षण

क. शब्दसङ्गतिपरीक्षा

जिज्ञासु पाठकाः, किं भवन्तः जानन्ति यत् सङ्गतिपरीक्षा इति शब्दस्य प्रयोगः कथं भवति ? अस्मिन् परीक्षायां पूर्वमेव नियताः केचन उत्तेजकशब्दाः सन्ति । एते पूर्वनिर्धारितशब्दोत्प्रेरकाः एकैकशः विषये प्रस्तुताः भवन्ति। एतानि सर्वाणि वचनानि श्रुत्वा तस्य व्यक्तिस्य वा प्रयोगकर्तुः वा प्रथमः शब्दः यः मनसि आगच्छति, तस्य तत् वचनं प्रयोगकर्त्रे कथयितव्यम् ।

अस्याः परीक्षणस्य मुख्यतया सिग्मण्ड् फ्रायड् तस्य शिष्यः कार्ल जङ्गः च उपयुज्यन्ते स्म । शब्दसङ्गतिपरीक्षायाः माध्यमेन जङ्गः व्यक्तिस्य भावनात्मकसमस्यानां सफलतया निदानं कृतवान् । एतया सफलतायाः प्रभावितः अमेरिकादेशे १९१० तमे वर्षे केन्ट्-रोसेन्फ्-इत्यनेन, १९४६ तमे वर्षे च रैपोर्ट्-इत्यनेन च अन्यः शब्दसङ्गतिपरीक्षा निर्मितवती । एतेषां परीक्षणानां उपयोगः मुख्यतया मृदुमानसिकरोगयुक्तानां जनानां व्यक्तित्वमापनार्थं भवति स्म ।

B. रोशार्क परीक्षा- .

प्रक्षेपणपरीक्षासु "Roshark test" इति परीक्षणं सर्वाधिकं लोकप्रियम् अस्ति। एतत् परीक्षणं १९२१ तमे वर्षे स्विस-मनोचिकित्सकेन हरमन रोशार्क् इत्यनेन विकसितम् । अस्याः परीक्षणसम्बद्धाः मुख्याः बिन्दवः निम्नलिखितरूपेण सन्ति-

  • अस्मिन् परीक्षायां कुलम् १० पत्तकानि सन्ति, येषु पञ्च कृष्णशुक्लानि, पञ्च पत्तकानि वर्णयुक्तानि सन्ति ।
  • एतेषु पत्तकेषु मसिबिन्दुः इत्यादीनि कानिचन चित्राणि निर्मिताः भवन्ति।
  • एतानि पत्तकानि दृष्ट्वा विषयः (यस्य व्यक्तित्वं माप्यते) तस्मिन् पत्तके किं पश्यति, मसिबिन्दुवत् समग्रं चित्रं तस्य भागः वा कीदृशं भवेत् इति वक्तव्यं भवति अर्थात् किम् तत् कार्डं दृष्ट्वा तस्य मनसि विचाराः भावनाः वा आगच्छन्ति।
  • प्रत्येकं कार्डं उपयोक्त्रे एकैकं दत्तं भवति।
  • भवन्तः यथा इच्छन्ति तथा परिभ्रम्य डिस्पोजेबल कार्डं द्रष्टुं शक्नुवन्ति।
  • प्रत्येकं कार्डं प्रति उपयोक्त्रेण दत्तं प्रतिक्रिया परीक्षकेन टिप्पणीकृत्य निम्नलिखित आधारेण विश्लेषितं भवति-

एकः। स्थानपदनाम -

अस्मिन् वर्गे विषयेन व्यक्ता प्रतिक्रिया समग्रचित्रस्य प्रति अस्ति वा चित्रस्य कस्यचित् भागस्य (मसिबिन्दुः) इति निर्धारितं भवति। प्रतिक्रियायाः आधारानुसारं परीक्षकः कतिपयानि अक्षरचिह्नानि प्रयुङ्क्ते । यथा-

W यदा प्रतिक्रियायाः आधारः सम्पूर्णं चित्रं वा सम्पूर्णं मसि-ब्लॉट् वा भवति तदा परीक्षकः W इत्यनेन चिह्नं करोति ।

P यदा प्रतिक्रियायाः आधारः सम्पूर्णः बिन्दुः न अपितु बिन्दुस्य बृहत् सामान्यः भागः भवति।

Dd यदा प्रतिक्रियायाः आधारः समग्रं चित्रं न अपितु चित्रस्य असामान्यः लघुः च भागः भवति।

S केवलं उज्ज्वल अर्थात् श्वेत रिक्तस्थानाधारित प्रतिक्रिया देने पर। प्रयुज्यते ।

ख. निर्धारकाः

अस्मिन् वर्गे परीक्षकः निर्धारयति यत् प्रयोगकर्तृणा व्यक्ता प्रतिक्रिया बिन्दुस्य कस्य गुणस्य अर्थात् आकारः, वर्णः, गतिः इत्यादीनां कारणेन भवति यः प्रतिक्रियायाः आधारः अस्ति।

उदाहरण-

यथा विषयः पत्तके बल्लालं पश्यति, तदा मूल्याङ्कने परीक्षकः निर्धारयिष्यति यत् सः (विषयः) पत्तके बल्लालद्वयं पश्यति, मसिबिन्दुस्य वर्णः बल्लालस्य इव अस्ति, अतः तत् दृश्यते।दात्वा वा मसिबिन्दुस्य परिमाणं गतिः वा तस्मै (उपभोक्तुः) बट् इव भासते, अन्येन कारणेन वा तस्य भासते इत्यादि। अतः तत् कारणं परीक्षकेन न निर्धारितम्।

अस्य वर्गस्य कृते प्रायः २४ अक्षरचिह्नानि प्रतिपादितानि सन्ति । तेषु केचन यथा-

च - रूपाय (कृषि) .

म - मानवगतिप्रतिक्रियायै

FM - पशुगतिप्रतिक्रियायाः कृते

ग - वर्णार्थम्

म. निर्जीवगतिप्रतिक्रियादिकृते ।

स. विषयवस्तु

अस्मिन् वर्गे आवेदनेन व्यक्तप्रतिक्रियायाः विषयवस्तु निर्धारितं भवति।

यथा-

यदा ह प्रतिक्रियायाः विषयः मानवः भवति।

एकः विषयः पशुः

Hd मानवस्य कस्यचित् भागस्य वर्णने।

पशुस्य कस्यचित् भागस्य वर्णने विज्ञापनम्

गृहसामग्रीणां कृते हह् हह् अक्षरचिह्नस्य उपयोगः भवति।

फि विषय वस्तु अग्निना आदि।

द. मौलिक प्रतिक्रिया एवं संगठन

विषयस्य निर्धारणानन्तरं मूलप्रतिक्रिया, संगठनं च अस्मिन् वर्गे निर्धारितं भवति। अत्र मूलभूतप्रतिक्रिया, संगठनं च इति किम् ?

मूलप्रतिक्रिया- २.

मूलभूतप्रतिसादस्य अर्थः भवति यत् अधिकांशजनानां प्रायः कार्डस्य प्रति यत् प्रतिक्रिया भवति।

उदाहरण-

यथा, रोशार्डपरीक्षायाः प्रथमं कार्डं प्रायः जनाः "बल्लाल" अथवा "तितली" इति प्रतिक्रियां ददति । यत् मौलिकप्रतिक्रियायाः उदाहरणम् अस्ति। मौलिकप्रतिक्रिया "लोकप्रतिक्रिया" इति अपि कथ्यते ।

मौलिकप्रतिक्रिया अक्षरचिह्नरूपेण लिखिता भवति पृ.

एवं पाठकाः मौलिकप्रतिक्रियायाः किं अभिप्रेतम् इति अवश्यमेव अवगतवन्तः। अतः रोशर्क् परीक्षणस्य प्रत्येकस्य कार्डस्य कृते केचन प्रतिक्रियाः मौलिकाः अथवा लोकप्रियप्रतिक्रियाः इति वर्गीकृताः भवन्ति ।

कदाचित् इदमपि भवति यत् अनुप्रयोगः केचन प्रतिक्रियाः एकत्र व्यवस्थितं करोति ये Z अक्षरेण व्यक्ताः भवन्ति। रोशार्क परीक्षणे अनुप्रयोगेन दत्तानां प्रतिक्रियाणां विश्लेषणं कथं भवति? एतेषां व्याख्या विश्लेषणानन्तरं भवति। परीक्षकः एतान् भिन्नान् प्रतिक्रियान् कथं व्याख्यायते।

उदाहरण-

W प्रतिक्रियायाः अतिशयोक्तिः- .

यथा - यदि कस्यचित् विषयस्य दत्तप्रतिक्रियासु W प्रतिक्रियायाः अतिरिक्तता भवति तर्हि तस्य व्यक्तिस्य तीक्ष्णबुद्धिः अमूर्तचिन्तनस्य सामर्थ्यं च सूचयति

D प्रतिक्रियायाः अतिरिक्तः- .

एतादृशेन प्रतिक्रियायाः ज्ञायते यत् व्यक्तिस्य किमपि स्पष्टतया द्रष्टुं अवगन्तुं च क्षमता वर्तते।

Dd प्रतिक्रियायाः अतिरिक्तः- .

एषः प्रकारः प्रतिक्रिया प्रायः कुलप्रतिक्रियाणां ५ प्रतिशतात् अधिकं न भवति । Dd प्रतिक्रिया व्यक्तिस्य चिन्तने अस्पष्टतां सूचयति परन्तु यदि Dd प्रतिक्रिया व्यक्तिना व्यक्तानां कुलप्रतिक्रियाणां ५ प्रतिशतात् अधिका भवति तर्हि "सिजोफ्रेनिया" इति मानसिकरोगस्य सूचकः भवति

S प्रतिक्रियायाः अतिशयोक्तिः- .

एतादृशाः प्रतिक्रियाः व्यक्तिस्य नकारात्मकं मनोवृत्तिं आत्म-अभिमानं च प्रतिबिम्बयन्ति।

सूचयति।

F प्रतिक्रियायाः अतिशयोक्तिः- .

अनेन एकाग्रतासामर्थ्यस्य अवगमनं भवति ।

ग प्रतिक्रियायाः अतिशयोक्तिः- .

वर्णसम्बद्धाः प्रतिक्रियाः येषु व्यक्तिषु व्यक्तित्वस्य भावनात्मकपक्षं सूचयन्ति येषां C. प्रतिक्रियाः अल्पाः वा न वा भवन्ति। अतः एतेन मनोविकारस्य अथवा सिजोफ्रेनियायाः लक्षणम् अपि सूचितं भवति ।

F, Fm तथा M प्रतिक्रियायाः अतिरिक्तः - .

एतादृशाः प्रतिक्रियाः व्यक्तिस्य कल्पनाशक्तेः विचारं ददति।

P प्रतिक्रियायाः अतिशयोक्तिः- .

यदा अतिशयेन भवति तदा व्यक्तिे रूढिगतचिन्तनस्य, सामाजिकानुरूपतायाः गुणस्य अभावस्य च संकेतः भवति ।

एक्सनर (1974) के अनुसार-

"P प्रतिक्रियाः अपि व्यक्तिस्य सृजनशीलतायाः भावं ददति।" , ९.

Z प्रतिक्रियाणाम् अतिरिक्तम्- .

Z प्रतिक्रियाणाम् अतिशयः व्यक्तिस्य अनेकगुणान् सूचयति, यथा-

  • उच्चबुद्धि
  • सृजनशीलता
  • निपुणता आदि।

ग. होल्जमैन स्याही ब्लॉट परीक्षण

रोशार्कस्य अतिरिक्तं १९६१ तमे वर्षे होल्ज्मैन् इत्यनेन इन्क् ब्लोट् परीक्षणमपि प्रस्तावितं यत् "होल्ज्मैन् इन्क्-ब्लॉट् टेस्ट्" इति कथ्यते । अस्य मुख्यविशेषताः यथा-

  • अस्मिन् परीक्षायां द्वौ रूपौ स्तः।
  • प्रत्येकं प्रपत्रे ४५ पत्तकानि सन्ति ।
  • प्रत्येकं कार्डे रोशार्डपरीक्षायां यथा भवति तथा मसिबिन्दुः भवति।
  • उपयोक्त्रे प्रत्येकं कार्डं प्रति अधिकतमं एकं प्रतिक्रियां दातव्यम् अस्ति।

परन्तु मनोवैज्ञानिकपरीक्षासु एषा परीक्षा रोशार्डपरीक्षा इव लोकप्रियः नास्ति।

2. निर्माण परीक्षा - . मनोवैज्ञानिकपरीक्षणस्य प्रक्षेप्यविधिषु द्वितीया महत्त्वपूर्णा पद्धतिः "संरचनात्मकपरीक्षा" अस्ति । संरचनापरीक्षायां व्यक्तिः परीक्षणोत्प्रेरकानाम् आधारेण कथायाः अन्यस्य वा तत्सदृशानां वस्तूनाम् संरचनां कर्तुं अर्हति ।

संरचनात्मकपरीक्षासु सर्वाधिकं लोकप्रियः परीक्षणः कोन्जेर् अस्ति? "Thematic Apperception Test" इति यत् TAT (Thematic Apperception Test) इति नाम्ना प्रसिद्धम् अस्ति । अत्यन्तं प्रसिद्धं रचनापरीक्षा अस्ति ।

TAT इत्यस्य विस्तृतव्याख्यानं यथा-

TAT (The Matic Apperception Test) - ९.

छात्राः, TAT इत्यस्य निर्माणं मरे इत्यनेन १९३५ तमे वर्षे हार्वर्डविश्वविद्यालये कृतम् । तदनन्तरं १९३८ तमे वर्षे मोर्गन इत्यनेन सह मिलित्वा अस्य परीक्षणस्य संशोधनं कृतवान् । TAT परीक्षणसम्बद्धाः मुख्याः बिन्दवः निम्नलिखितरूपेण सन्ति-

  • TAT इत्यस्मिन् उत्तेजकाः वा परिस्थितयः रोशार्डपरीक्षायाः अपेक्षया अधिकविशिष्टाः भवन्ति। अतः रोशार्कपरीक्षायाः किञ्चित् भिन्नम् अस्ति ।
  • अस्मिन् परीक्षायां कुलम् ३१ पत्तकानि सन्ति, येषु चित्राणि ३० पत्तकेषु निर्मिताः सन्ति, एकं कार्डं साधारणं भवति ।
  • TAT परीक्षणस्य उपयोगं कुर्वन् परीक्षणं क्रियमाणस्य व्यक्तिस्य व्यक्तित्वम्। तस्य वयसः लिंगस्य च अनुसारं ३१ पत्तकेषु २० पत्तकानि चयनितानि भवन्ति ।
  • एतेषु २० पत्तकेषु १९ पत्तकेषु चित्राणि सन्ति, एकं कार्डं साधारणं भवति ।
  • कस्मैचित् एकस्मै २० कार्डात् अधिकं न दीयते।
  • उपयोक्तारः प्रत्येकस्मिन् कार्डे चित्रं दृष्ट्वा कथां लिखितुं कथ्यते। अस्मिन् कथायां चित्रसम्बद्धस्य घटनायाः भूत-वर्तमान-भविष्यत्कालयोः वर्णनं कृतम् अस्ति ।
  • TAT परीक्षकेन द्वयोः सत्रयोः प्रशासितं भवति।
  • प्रथमसत्रे १० पत्तकानि द्वितीयसत्रे १० पत्तकानि च दत्त्वा विषयः तान् पत्तकानाम् आधारेण कथां लिखितुं प्रार्थ्यते।
  • १९ पत्तकानि दत्त्वा अन्ते साधारणं कार्डं दत्तं भवति तस्मिन् पत्तके मनसा चित्रं गृहीत्वा तस्य आधारेण कथां लिखितुं प्रार्थ्यते।
  • मुरे इत्यस्य मतं यत् एतयोः TAT-सत्रयोः मध्ये न्यूनातिन्यूनं २४ घण्टानां अन्तरं भवेत् ।
  • यदा उपयोक्ता कथालेखनस्य कार्यं सम्पन्नं करोति तदा परीक्षकः साक्षात्कारं करोति। अस्य साक्षात्कारस्य उद्देश्यं ज्ञातव्यं यत् कथालेखने कस्यचित् व्यक्तिस्य कल्पनायाः स्रोतः का भवति ? कार्डे दर्शितं चित्रं चित्रं वा विहाय अन्यः कोऽपि घटना वा स्थितिः वा।

कथालेखनानन्तरं परीक्षकः एतासां कथानां विश्लेषणं कृत्वा तस्य व्यक्तिस्य व्यक्तित्वस्य मूल्याङ्कनं करोति ।

मरे इत्यस्य मते अस्य परीक्षणस्य विश्लेषणं निम्नलिखित आधारेण क्रियते-

1. नायकः

2. आवश्यकता

3. दबातु

4. विषयः

5. परिणामः

1. नायकः - .

प्रथमं परीक्षकः ज्ञायते यत् प्रत्येकस्मिन् कथायां नायिका वा नायिका वा कोऽस्ति। कथायां यः पात्रः मुख्यभूमिकां निर्वहति सः नायकः नायिका वा उच्यते । कदाचित् एकस्मिन् कथायां एकादशाधिकाः नायकाः नायिका वा भवन्ति इति अपि सम्भवति । अस्मिन् परीक्षायां विषयः नायकेन वा नायिकायाः वा सह परिचयं स्थापयति, स्वस्य महत्त्वपूर्णानि आवश्यकतानि च व्यक्तं करोति इति कल्प्यते ।

2. आवश्यकताएँ

नायकं वा नायिकां वा ज्ञात्वा तस्य नायकस्य वा नायिकायाः वा मुख्याः आवश्यकताः काः इति ज्ञातुं प्रयत्नः क्रियते, यतः परोक्षरूपेण तस्य व्यक्तिस्य आवश्यकताः नायिका-नायिकायाः माध्यमेन व्यक्ताः भवन्ति, यस्मिन् व्यक्तित्वं मापितं भवति।

मरे इत्यस्य मते २८ प्रकारस्य आवश्यकतानां मापनं TAT द्वारा सम्भवति। केचन मुख्याः आवश्यकताः यथा-

  • उपलब्धि आवश्यकता
  • वर्चस्वस्य आवश्यकता
  • संयोजन आवश्यक

3. दबातु

मरे इत्यस्य मते अत्र प्रेसस्य अर्थः पर्यावरणसम्बद्धेभ्यः बलेभ्यः एव अस्ति । एतेषां कारणात् कथायाः नायकस्य वा नायिकायाः वा आवश्यकताः पूर्णाः भवन्ति अथवा पूर्णतायाः वंचिताः एव तिष्ठन्ति । मरे इत्यस्य मते एतादृशानां पर्यावरणबलानाम् संख्या ३० अधिका अस्ति, येषु केचन निम्नलिखितरूपेण सन्ति-

  • शारीरिक खतरा
  • आक्रामकता वा आक्रामकता वा - एतौ महत्त्वपूर्णौ प्रेसौ स्तः।

4. विषयः - 1 .

प्रेस निर्धारितस्य अनन्तरं टीए इत्यस्य अग्रिमे चरणे विषयः निर्धारितः भवति। विषयेन किम् अभिप्रेतम्? थेमा इत्यस्य अर्थः- "नायकस्य वा नायिकायाः वा आवश्यकतायाः पत्रिकायाः (पर्यावरणबलस्य) च अन्तरक्रियायाः परिणामः भवति । मरे इत्यस्य मते विषयस्य माध्यमेन व्यक्तित्वे निरन्तरतायाः ज्ञानं भवति ।

5. परिणामः

TAT इत्यस्य अग्रिमे पदे कथायाः परिणामः निश्चयः भवति अर्थात् कथायाः समाप्तिः कथं भवति, कथायाः निष्कर्षः कः? निश्चितं वा अनिश्चितम् । यदि कथायाः परिणामः निश्चितः स्पष्टः च भवति तर्हि तया व्यक्तिस्य व्यक्तित्वस्य परिपक्वता, यथार्थस्य ज्ञानस्य क्षमता च दर्शिता भवति ।

TAT का हिन्दी रूपांतरण उमा चौधरी, कलकत्ता द्वारा किया गया है। प्रायः भारतीयसन्दर्भे अपि तदेव प्रयुक्तम् अस्ति । TAT इत्यस्य अतिरिक्तं अन्ये केचन संरचनापरीक्षाः सन्ति, ये निम्नलिखितरूपेण सन्ति-

1. बाल-अनुभूति-परीक्षा अथवा CAT

2. रोसेनविग चित्र-कुण्ठा अध्ययन

3. चिल्ड्रन्स् अथवा आरएटीसी कृते राबर्ट्स् एपरसेप्शन टेस्ट्

क) बालसमझपरीक्षा CAT

एतत् परीक्षणं बेलॉक् इत्यनेन १९५४ तमे वर्षे विकसितम् ।

  • बालकानां व्यक्तित्वं CAT द्वारा माप्यते।
  • CAT कार्ड्स् मध्ये सर्वे पात्राः पशवः सन्ति, न तु मनुष्याः।
  • TAT इत्यस्य सदृशं प्रत्येकस्य कार्डस्य आधारेण लिखितायाः कथायाः विश्लेषणं कृत्वा CAT इत्यत्र अपि बालकानां व्यक्तित्वस्य मापनं भवति।

B) रोसेनविग फोटो - कुंठ अध्ययन

  • प्रसिद्धेन मनोवैज्ञानिकेन रोसेन् विग् इत्यनेन अस्य परीक्षणस्य निर्माणस्य कारणात् तस्य नाम "रोसेन्विग् पिक्चर - फ्रुस्ट्रेशन रीडिंग्" इति कृतम् अस्ति ।
  • एषा परीक्षा १९४९ तमे वर्षे निर्मितवती ।
  • अस्मिन् परीक्षायां कुलम् २४ कार्टुन्स् सन्ति, येषां अन्तर्गतं कश्चन व्यक्तिः अन्येन व्यक्तिना सह एतादृशं व्यवहारं कुर्वन् दर्शितः यत् तस्य प्रथमस्य व्यक्तिस्य व्यवहारस्य कारणात् द्वितीयपुरुषे कुण्ठायाः भावः उत्पद्यते
  • अस्मिन् परीक्षायां विषयः प्रत्येकं कार्टुन् दृष्ट्वा कथयति यत् एतादृशे परिस्थितौ कुण्ठितः व्यक्तिः कथं प्रतिक्रियां करिष्यति इति।

ग) राबर्ट्स् आत्मसाक्षात्कारपरीक्षाः बालकानां कृते (RATC) - .

  • RATC इत्यस्य निर्माणं १९८२ तमे वर्षे मैकआर्थर्, राबर्ट्स् इत्यनेन कृतम् ।
  • परीक्षायां २७ पत्तकानि सन्ति, येषु प्रत्येकं बालकः अन्यैः बालकैः वा कारकैः सह अन्तरक्रियां कुर्वन् चित्रयति । उपयोक्त्रेण प्रत्येकं कार्डं दृष्ट्वा तस्य कार्डस्य पात्राणि किं कुर्वन्ति किं करिष्यन्ति वा इति वक्तव्यम् ।

संरचनापरीक्षणं किम् अस्ति तथा च तेषां कार्यान्वयनम् कथं भवति? तदनन्तरं वयम् अधुना चर्चां कुर्मः। प्रक्षेप्यविधिषु दत्तस्य अग्रिमपद्धतेः "पूर्तिपरीक्षा" विषये।

iii) समाप्ति परीक्षा – 1.1.

प्रक्षेप्यविधिषु "पूरकपरीक्षा" इत्यस्य अतीव महत्त्वपूर्णं स्थानं वर्तते। पूर्णतापरीक्षासम्बद्धाः मुख्याः बिन्दवः निम्नलिखितरूपेण सन्ति-

  • अस्मिन् परीक्षायां विषयाय उत्तेजकः अर्थात् वाक्यस्य भागः दर्शितः भवति तथा च भागः रिक्तः भवति। अनुप्रयोगः स्वस्य अनुसारं वाक्यं कृत्वा एतत् रिक्तं भागं पूरयति।
  • यथा विषयः अपूर्णं वाक्यं सम्पन्नं करोति, तथैव परीक्षकः तस्य आधारेण स्वस्य व्यक्तित्वं मापयति।
  • आपूर्तिपरीक्षा १९४० तमे दशके रोहडे-हाइड्रोथ्-इत्यनेन, १९५० तमे दशके रुटर-इत्यनेन च विकसितम् ।
  • भारते अपि एतादृशाः परीक्षाः अनेकेषां विद्वांसः निर्मिताः आसन्। यस्मिन् "विश्वनाथमुखर्जी" इत्यस्य नाम विशेषतया उल्लेखनीयम् अस्ति। वाक्यसमाप्तिपरीक्षायाः वस्तूनि केचन उदाहरणानि अधः दत्तानि सन्ति । समान-
  • मम मातापितरौ बहुधा मां पृच्छतः
  • अहं तत् कामये
  • अहं प्रायः एवम् चिन्तयामि

इत्यादि .

iv) चयनम् अथवा क्रमपरीक्षा – 1.1.

प्रक्षेप्यपरीक्षायाः अन्यः पद्धतिः चयनपरीक्षा अथवा अनुक्रमपरीक्षा अस्ति । एतेषु प्रकारेषु परीक्षणेषु विषयस्य परीक्षण-उत्तेजकानाम् व्यवस्थां विशिष्टक्रमेण कर्तव्यं भवति अथवा स्वस्य पसन्दस्य, इच्छायाः अन्यस्य वा आधारेण दत्तानां परीक्षण-उत्तेजकानां केषाञ्चन चयनं कर्तव्यं भवति परीक्षकः विषयेण चयनितानां उत्तेजनानां आधारेण अथवा विषयेन ताः उत्तेजनाः यस्मिन् क्रमेण व्यवस्थिताः सन्ति तस्य आधारेण व्यक्तित्वगुणान् मापयति । अस्याः परीक्षणस्य नाम क्रमः अथवा चयनपरीक्षा इति अभवत् यतोहि उत्तेजकानाम् व्यवस्थां विशेषक्रमेण कृत्वा उपयोक्त्रा बहुभ्यः उत्तेजकेभ्यः केचन उत्तेजनाः चयनं करोति

अस्मिन् वर्गे ये केचन प्रमुखाः परीक्षाः पतन्ति ते सन्ति :

क. द जोण्डी ट्रायल, 1947

B. Kahn प्रतीक व्यवस्था की परीक्षा, 1955

क. जोण्डी परीक्षा- .

  • एतत् परीक्षणं १९४७ तमे वर्षे जोण्डी इत्यनेन विकसितम् ।
  • अस्मिन् एकैकशः अनेकचित्रस्य षट् समूहाः उपयोक्त्रे दर्शिताः भवन्ति ।
  • एतेषु चित्रेषु विषयः द्वौ चित्रौ चिन्वतु इति प्रार्थ्यते यत् तस्मै सर्वाधिकं रोचते, द्वौ चित्रौ च यत् तस्मै अधिकतया अप्रियं भवति।
  • विषयेण चयनित छायाचित्रस्य आधारेण विषयस्य व्यक्तित्वलक्षणं परीक्षकेन मापितं भवति।

B. Kahn प्रतीक व्यवस्था का परीक्षण (1955)–

यथा अस्य नाम सूचयति, अस्य निर्माणं महान् मनोवैज्ञानिकः काह्न् इत्यनेन १९५५ तमे वर्षे अभवत् ।

  • अस्मिन् परीक्षायां प्लास्टिकनिर्मितानि १६ वस्तूनि विषयाय दर्शितानि सन्ति । यथा - तारा, पशुः, क्रस इत्यादयः तथा च तेषां बहुषु वर्गेषु विभाजनं कर्तव्यं भवति, यथा द्वेषः, प्रेम, शुभः, दुष्टः, मृतः जीवितः इत्यादयः।
  • तदनन्तरं विषयः पृष्टः यत् तेन दृष्टाः १६ विषयाः। कस्य व्यक्तिस्य, वस्तुनः, घटनायाः वा सः ताभिः वस्तूभिः सह सदृशं वस्तु वा सदृशं पश्यति।
  • प्रयोक्तृणा व्यक्तप्रतिक्रियायाः आधारेण तस्य व्यक्तित्वं परिमितं भवति

अभिव्यञ्जक परीक्षा

यथा अस्याः परीक्षायाः नामतः स्पष्टं भवितुमर्हति यत् एषा एतादृशी प्रक्षेप्यपरीक्षा अस्ति, यस्मिन् आवेदकं स्वस्य अभिव्यक्तिं कर्तुं अवसरः दीयते। अधुना प्रश्नः उद्भवति यत् अस्मिन् परीक्षायां व्यक्तिः कथं व्यञ्जयति अर्थात् व्यञ्जनस्य आधारः कः?

अस्मिन् परीक्षणे उपयोगयोग्यं चित्रं निर्माति। विषयेन निर्मितस्य चित्रस्य चित्रस्य वा प्रकारस्य आधारेण तस्य व्यक्तित्वस्य गुणानाम् अनुमानं कर्तुं शक्यते ।

अभिव्यञ्जकपरीक्षावर्गे ये केचन प्रमुखाः परीक्षाः आगच्छन्ति तेषु निम्नलिखितम् अस्ति-

क) ड्रॉ-ए-व्यक्ति परीक्षण अथवा डीएपी परीक्षा

ख) गृह - वृक्ष-व्यक्ति परीक्षण या H-T-P

ग) वेण्डर-गेस्टाल्ट-परीक्षा

क) दा - क - व्यक्ति परीक्षा (DAP Test) - .

  • मकोवर इत्यनेन निर्मितम् ।
  • अस्मिन् परीक्षायां विषयः कस्यचित् व्यक्तिस्य चित्रं आकर्षितुं प्रार्थ्यते।
  • तदनन्तरं कदाचित् विपरीतलिंगस्य, मातुः, आत्मायाः, परिवारस्य वा व्यक्तिस्य आवश्यकतानुसारं चित्रं निर्मातुं अपि प्रार्थ्यते ।
  • I कोवरस्य मतं यत् व्यक्तिः यथा चित्राणि आकर्षयति तस्य आधारेण तस्य अचेतनचित्तस्य अनेकप्रक्रियाणां अनुमानं कर्तुं शक्यते ।

ख) गृह-भुगतान-व्यक्ति-परीक्षा (H-T-P test)- .

  • एषा परीक्षा प्रसिद्धेन विद्वान् बक् इत्यनेन १९४८ तमे वर्षे निर्मितवती ।
  • अस्मिन् व्यक्तिः वृक्षस्य व्यक्तिस्य च चित्रं आकर्षितुं अर्हति ।
  • तदनन्तरं एतानि चित्राणि साक्षात्कारे चर्चा कर्तव्यानि सन्ति।
  • व्यक्तिना चित्रस्य वर्णनस्य रीत्या आधारेण तस्य व्यक्तित्वस्य गुणानाम् विश्लेषणं भवति ।

ग) विक्रेता - गेस्टाल्ट-परीक्षण-

  • एतत् परीक्षणं १९३८ तमे वर्षे लियुरेटा वेण्डर्स् इत्यनेन विकसितम् ।
  • अस्याः परीक्षणस्य उपयोगः व्यक्तिस्य बौद्धिकक्षयस्य प्रमाणं ज्ञातुं भवति ।
  • अस्मिन् ९ अत्यन्तं सरलचित्रं भवति ।
  • एतानि चित्राणि दृष्ट्वा प्रथमः व्यक्तिः तान् प्रतिलिपिं कर्तुं प्रार्थ्यते।
  • तदनन्तरं तस्य अग्रभागात् चित्राणि निष्कासितानि भवन्ति, तस्य स्मृतेः आधारेण तत् चित्रं निर्मातव्यं भवति।
  • चित्रं निर्माय प्रायः प्रयोक्त्रेण बहवः त्रुटयः भवन्ति । केचन प्रमुखाः यथा-

समन्वयस्य हानिः

पुनरावृत्तिः

बिम्ब परिभ्रमण आदि।

  • चित्रं निर्माय कृतानां त्रुटीनां आधारेण व्यक्तिस्य व्यक्तित्वस्य विश्लेषणं भवति इति विक्रेतुः मतम्।

=== प्रक्षेपणविधि की सीमाएँ === मनोवैज्ञानिकपरीक्षणक्षेत्रे प्रक्षेप्यपद्धतीनां अतीव महत्त्वपूर्णं स्थानं वर्तते इति न संशयः । विशेषतः च व्यक्तित्वमापनस्य विषये तथापि केचन विद्वांसः कतिपयेषु आधारेषु प्रक्षेप्यविधिनाम् आलोचनां कृतवन्तः।

आयसेन्क् इत्यनेन निम्नलिखित आधारेण प्रक्षेपणपरीक्षायाः आलोचना कृता अस्ति-

i) सार्थकस्य परीक्षणीयस्य च सिद्धान्तस्य अभावः - .

आयसेन्क् कथयति यत् प्रक्षेप्यविधिनाम् परीक्षणीयः सार्थकः च सिद्धान्तः नास्ति। अतः तेषां परिमितं व्यक्तित्वं न भवति व्यक्तिविषये स्थिरनिष्कर्षः ।

ii) व्यक्तिपरक स्कोर लेखन- .

प्रक्षेपणपरीक्षाणां आलोचना अपि अस्य आधारेण कृता अस्ति यत् एतेषां परीक्षणानां स्कोरिंग् व्याख्या च अत्यन्तं व्यक्तिपरकं भवति, यस्य कारणात् यदि कस्यचित् व्यक्तिस्य व्यक्तित्वं भिन्नभिन्नव्यक्तिभिः मापितं भवति तर्हि तस्य व्यक्तित्वविषये तेषां निष्कर्षाः भिन्नाः भवितुम् अर्हन्ति।इदमपि भिन्नं दृश्यते, यत् न कथञ्चित् महत्त्वपूर्णम्

iii) उच्चवैधतायाः अभावः- .

प्रक्षेप्यविधिषु पर्याप्तवैधतायाः अभावः दृश्यते इति अपि समीक्षकाणां मतम् अस्ति।

iv) प्रक्षेप्यपरीक्षायाः सूचकानाम् चरित्रलक्षणानाञ्च अपेक्षितसम्बन्धस्य वैज्ञानिकः आधारः नास्ति—

आयसेन्क् इत्यनेन प्रक्षेपणपरीक्षायाः आलोचना अपि कृता यत् प्रक्षेपणपरीक्षायाः सूचकानाम् गुणानाञ्च अपेक्षितसम्बन्धस्य वैज्ञानिकः आधारः नास्ति। एवं प्रक्षेप्यपद्धतीनां आलोचना अनेकेषां आधारेण कृता अस्ति ।

उपर्युक्तवर्णनात् भवता ज्ञातं यत् प्रक्षेप्यविधिः किम् ? प्रक्षेपणं किम् ? प्रक्षेप्यविधौ मुख्यपरीक्षाः काः सन्ति, तेषां कार्यान्वयनस्य विधिः का अस्ति। यद्यपि विद्वांसः बहुधा तर्कं दत्त्वा प्रक्षेप्यपद्धतेः आलोचनां कृतवन्तः तथापि मनोचिकित्सायाः दृष्ट्या व्यक्तित्वमापनस्य प्रक्षेप्यपद्धतीनां महत्त्वपूर्णा भूमिका अस्ति

मनोवैज्ञानिक परीक्षण के वस्तुनिष्ठ विधियाँ[सम्पादयतु]

उद्देश्यविधि का अर्थ[सम्पादयतु]

वस्तुनिष्ठविधिः तादृशी पद्धतिः निर्दिशति यस्मिन् शब्दस्य वा वाक्यस्य वा उत्तेजकरूपेण उपयोगः भवति । अस्य उत्तेजकस्य प्रतिक्रियां व्यक्तं कर्तुं व्यक्तिना दत्तानां विविधानां उत्तराणां मध्ये एकं उत्तरं चिन्वितुं भवति । मनोचिकित्सकाः चिकित्साशास्त्रीयप्रयोगस्य दृष्ट्या वस्तुनिष्ठपरीक्षाणां निर्माणार्थं तेषां उपयोगितां उत्कृष्टतां च निर्वाहयितुम् केचन आदर्शाः निर्मितवन्तः, एतेषां प्रतिमानानाम् आधारेण विविधाः वस्तुनिष्ठपरीक्षाः प्रदत्ताः तानि आदर्शानि के सन्ति ?

=== उद्देश्यविधिना सम्बद्धाः प्रमुखाः प्रतिमानाः अथवा दृष्टिकोणाः === मनोचिकित्सकाः मुख्यतया निम्नलिखितचतुर्णां आदर्शानां प्रस्तुतीकरणं कृतवन्तः-

1. मुखस्य आयतनप्रतिरूपं वा तार्किकं वा तर्कसंगतं वा दृष्टिकोणम्

2. अनुभवजन्यप्रतिरूपं वा दृष्टिकोणम्

3. कारक-विश्लेषणात्मकप्रतिरूपं वा दृष्टिकोणं वा)

4. सैद्धान्तिकप्रतिरूपं वा दृष्टिकोणम्

(क) मुख आयतनप्रतिरूप - .

उद्देश्यपद्धतेः प्रथमं प्रतिरूपं प्रत्यक्षमूल्यप्रतिरूपं प्रथमविश्वयुद्धकाले अमेरिकादेशे विकसितम् । एतत् प्रतिरूपं तार्किकं तर्कसंगतं वा उपायं इति अपि ज्ञायते । अस्य उपायस्य मुख्यं वैशिष्ट्यं यत् तदधारितपरीक्षायाः वस्तूनाम् स्वरूपम् अतीव स्पष्टं प्रत्यक्षं च भवति । तानि पठित्वा रोगी अपि एककानां प्रयोजनं बहु सम्यक् ज्ञायते ।

प्रत्यक्षमूल्यप्रतिरूपस्य आधारेण परीक्षणस्य केषाञ्चन एककानां उदाहरणानि निम्नलिखितरूपेण सन्ति –

  • भवतः शिरोवेदनायाः शिकायतां सन्ति वा ?
  • पार्टीं गन्तुं इत्यादिषु चिन्ता भवति वा ?

अस्मिन् प्रतिरूपे व्यक्तिः प्रामाणिकतया प्रतिक्रियां दास्यति इति कल्प्यते, अपि च व्यक्तिः स्वस्य गुणलक्षणयोः पूर्णतया अवगतः इति अपि कल्प्यते अस्मिन् प्रतिरूपे आधारितं प्रथमं व्यक्तित्वपरीक्षा वुड्वर्थ् इत्यनेन १९१७ तमे वर्षे विकसितम् । एषः प्रथमः समायोजन-आविष्कारः आसीत् । यस्य नाम "वुडवर्थ पर्सनल डाटाशीट्" इति आसीत् ।

जिज्ञासुः छात्राः, किं भवन्तः जानन्ति यत् अस्य आविष्कारस्य किं प्रयोजनम् आसीत् ? तस्य उद्देश्यं भावनात्मकरूपेण विक्षिप्तानाम् समायोजनक्षमतायाः मापनं, तादृशानां व्यक्तिनां परिचयः च आसीत् ।

यद्यपि प्रारम्भे अस्मिन् दृष्टिकोणे आधारिताः बहवः परीक्षणाः निर्मिताः प्रयुक्ताः च आसन् तथापि क्रमेण १९३० तमे दशके अस्मिन् दृष्टिकोणे बहवः दोषाः प्रकटितुं आरब्धाः फलतः अस्य प्रतिरूपस्य उपयोगः न्यूनाधिकः अभवत् यतः वस्तुनां अतिस्पष्टतायाः कारणात् जनाः प्रायः कल्पितानि उत्तराणि ददति स्म । अस्य पद्धतेः विकल्परूपेण अनुभवजन्यपद्धतिः विकसिता ।

ख) अनुभवजन्य प्रतिरूपं वा दृष्टिकोणं वा— .

प्रत्यक्षमूल्यप्रतिरूपस्य दोषाणां निवारणस्य उद्देश्यं कृत्वा अनुभवजन्यप्रतिरूपस्य विकासः कृतः। अस्य प्रतिरूपस्य विशेषविशेषता अस्ति यत् केवलं तानि एककानि एव तस्य आधारेण परीक्षणेषु स्थापितानि सन्ति, ये सामान्यव्यक्तिसमूहस्य विशिष्टचिकित्सासमूहस्य च मध्ये स्पष्टतया भेदं कर्तुं शक्नुवन्ति अस्य प्रतिरूपस्य आधारेण केषाञ्चन प्रमुखपरीक्षाणां नामानि निम्नलिखितरूपेण सन्ति-

क. मिनेसोटा बहुचरणीय व्यक्तित्वसूची (MMPI) .

B. कैलिफोर्निया व्यक्तित्व सूची (CPI) .

ग) कारक-विश्लेषणात्मक प्रतिरूप— .

जिज्ञासु छात्राः, अस्य प्रतिरूपस्य महत्त्वपूर्णं विशेषता अस्ति यत् एतत् भिन्नपरीक्षाभ्यः प्राप्तानि निष्कर्षाणि वा परिणामानि वा सहसंबद्धं करोति।

कारकविश्लेषणमाश्रितत्वात् कारकविश्लेषणप्रतिरूपं कथ्यते । अस्मिन् पद्धत्या आधारितपरीक्षाविकासे कैटेल्, आयसेन्क्, गिल्फोर्ड् इत्येतयोः नाम विशेषतया उल्लेखनीयम् अस्ति । तेषां कृते कृताः व्यक्तिगतपरीक्षाः चिकित्सादृष्ट्या अतीव उपयोगिनो मन्यन्ते ।

iv) सैद्धान्तिकप्रतिरूपं वा दृष्टिकोणं- .

अस्मिन् प्रतिरूपे आधारितपरीक्षासु मानवव्यक्तित्वस्य सिद्धान्तान् मनसि कृत्वा एककानां निर्माणं भवति। व्यक्तित्वस्य सिद्धान्तान् मनसि कृत्वा एककानां चयनं भवति इति वक्तुं अभिप्रेतम् ।

उदाहरण-

व्यक्तित्वस्य कस्यापि सिद्धान्तस्य अनुसारं व्यक्तित्वस्य त्रयः महत्त्वपूर्णाः आयामाः सन्ति – भावः, विचाराः, व्यवहारः च। अतः अस्मिन् परिस्थितौ सैद्धान्तिकप्रतिरूपस्य आधारेण या परीक्षा सज्जा भविष्यति, तस्याः एककाः तादृशाः भविष्यन्ति यत् भावः, विचारः, व्यवहारः च व्यक्तित्वस्य त्रयः अपि आयामाः मापितुं शक्नुवन्ति।

भवतः सूचनार्थं भवन्तं वदामः यत् सैद्धान्तिकप्रतिरूपाधारितपरीक्षाणां एककानां प्रकृतिः अपि प्रत्यक्षमूल्यप्रतिरूपेण निर्मितपरीक्षाणां एककानां इव स्पष्टा प्रत्यक्षश्च भवति। अस्मिन् प्रतिरूपे आधारितः सर्वाधिकं लोकप्रियः परीक्षणः "एडवर्ड्स् व्यक्तिगतप्राथमिकतासूची" अस्ति । एडवर्ड्स इत्यनेन निर्मितम् ।

एवं प्रकारेण उपर्युक्तवर्णनात् अवगन्तुं शक्यते यत् उद्देश्यविधिः का अस्ति तथा च तस्य मुख्याः उपायाः वा आदर्शाः के सन्ति तथा च एतेषां उपायानां मुख्यविशेषताः के सन्ति अर्थात् ते केषां सिद्धान्तेषु आधारिताः सन्ति।

प्रमुख उद्देश्य विधि[सम्पादयतु]

वयं निम्नलिखितबिन्दुनाम् अन्तर्गतं केषाञ्चन प्रमुखानां वस्तुनिष्ठपद्धतीनां चर्चां कुर्मः-

i) मिनेसोटा बहुचरणीय व्यक्तित्व सूची - 2 (MMPI-2)

ii) कैलिफोर्निया मनोवैज्ञानिक निरीक्षक

iii) घण्टा समायोजन आविष्कारक

iv) द कैटेल सोलह व्यक्तित्व-कारक प्रश्नावली

i) मिनेसोटा बहुचरणीय व्यक्तित्व आविष्कारक-2 (MMPI-2)

एमएमपीआई मूलतः १९४० तमे दशके हैथवे-मैककिन्ले-इत्यनेन निर्मितम् आसीत् । अस्मिन् ५५० वस्तूनि आसन्, प्रत्येकस्मिन् द्रव्ये निम्नलिखितत्रयम् उत्तराणि आसन् ।

(क) सत्यम्

ख) असत्यम्

ग) conn't say

म.म.प्र.इ. मूलभूतस्वरूपस्य द्वौ संस्करणौ उपलभ्यते - (१) व्यक्तिगतकार्डस्वरूपं (२) समूहपुस्तिकास्वरूपं च । मूलस्वरूपेण निदानमापकानां संख्या दश, वैधतामापकानां संख्या च त्रीणि च ।

म.म.प्र.इ. परीक्षणस्य मूल उद्देश्यं रोगात्मकव्यक्तित्वगुणानां मापनं भवति । अतः तस्य १० चिकित्सापरिमाणाः १० रोगात्मकलक्षणानाम् मापनं कुर्वन्ति तथा च वैधता तराजूषु एव भवेत् । व्यक्तिना व्यक्तप्रतिक्रियायाः विश्वसनीयता वैधता च स्कोरस्य अंकैः निर्धारिता भवति ।

मूल एमएमपीआई इत्यस्य समयस्य, स्थितिः, आवश्यकतायाः च अनुसारं बहवः संशोधनाः अभवन् । एतेषां सर्वेषां नवीनतमं संशोधनं MMPI-2 इति नामाङ्कितम् अस्ति । किं भवन्तः जानन्ति यत् एतत् संशोधनं केन कृतम्? अस्मिन् परिवर्तने वुच्टर, डाहस्ट्रॉम्, ग्राहम्, टेलिमैन्, केमर च महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म । एमएमपीआई-२ इत्यस्य मुख्यविशेषताः निम्नलिखितरूपेण सन्ति-

1. 10 निदानमापदण्डाः त्रयः वैधतामापकाः च सन्ति।

2. अस्मिन् कुलम् 567 वस्तूनि सन्ति, येषु प्रथमानि 370 वस्तूनि केवलं सम्पादकीयपरिवर्तनेन सह मूल MMPI तः गृहीताः सन्ति। एतेषां ३७० वस्तूनाम् माध्यमेन १० चिकित्सापरिमाणानां मापनं भवति, शेषं १९७ वस्तूनाम् व्यक्तित्वस्य अन्यपक्षेषु मापनं भवति । १९७ यूनिट् मध्ये १०७ यूनिट् सर्वथा नवीनाः सन्ति ।

एमएमपीआई-2 इत्यस्य निदानं वैधता च स्केलम् निम्नलिखितरूपेण वर्णितम् अस्ति-

नैदानिक स्केल – 1.1.

1. भ्रमाः

  • अस्य स्केलस्य माध्यमेन व्यक्तिस्य प्रवृत्तिः माप्यते, यस्मिन् सः आवश्यकतायाः अपेक्षया शारीरिकस्वास्थ्यस्य शारीरिककार्यस्य च विषये अधिकं चिन्तितः भवति ।
  • अस्मिन् स्केले कुलम् ३२ एककाः सन्ति ।

2. नॉस्टेलजिया- .

  • दुःख, एकान्तता, प्रेरणा-ऊर्जा-अभावः, असमर्थता इत्यादयः भावनात्मकाः विकाराः एतेन स्केलेन मापिताः भवन्ति ।
  • अस्मिन् ५७ एककाः सन्ति ।

3. परिवर्तन हिस्टीरिया- .

  • अस्मिन् व्यक्तिस्य एतादृशी न्यूरोटिक प्रवृत्तिः माप्यते, यस्य अधः रोगी स्वस्य मानसिकचिन्तानां संघर्षाणां च निवृत्त्यर्थं केचन शारीरिकलक्षणाः विकसिताः भवन्ति
  • अस्मिन् ६० एककाः प्राप्यन्ते ।

4. मनोविचलन- .

  • अस्मिन् व्यक्तिस्य सामाजिकनैतिकनियमानाम् उल्लङ्घनस्य प्रवृत्तिः, दण्डं प्राप्य अपि किमपि शिक्षां न ग्रहणस्य प्रवृत्तिः च माप्यते ।
  • अस्मिन् ५० यूनिट् भवन्ति ।

5. पुरुषत्वं स्त्रीत्व- .

  • अयं स्केलः कस्यचित् व्यक्तिस्य सीमान्तयौनभूमिकायाः प्रवृत्तिं मापयति ।
  • अस्मिन् कुलम् ५६ एककाः सन्ति ।

6. स्थिरः व्यामोहः

  • अनेन कारणेन कस्यचित् व्यक्तिस्य निमित्तं तर्कं वा विना संशयस्य प्रवृत्तिः, दण्डात्मक-उत्कृष्टता-सम्बद्धः मोहः च परिमितः भवति ।
  • अस्मिन् कुलम् ४० एककाः सन्ति ।

7. दुर्बलता

  • अनेन माध्यमेन मनुष्ये अविवेकी असामान्यं च भयं, आकर्षणं, बाध्यता इत्यादयः प्रवृत्तयः परिमिताः भवन्ति।
  • अस्य ४८ यूनिट् सन्ति ।

8. मनोविज्ञान- .

  • व्यक्तिस्य असामान्यचिन्तनस्य वा व्यवहारस्य वा प्रवृत्तिः अनेन स्केलेन माप्यते ।
  • अस्मिन् स्केले कुलम् ७८ एककाः सन्ति ।

9. अल्पवाक्यम्- .

  • अस्य स्केलस्य माध्यमेन व्यक्तिस्य विचारस्य प्रकीर्णनं, भावनात्मकोत्साहः, अतिसक्रियता इत्यादयः मापिताः भवन्ति ।

• अस्मिन् कुलम् ४६ एककाः सन्ति ।

10. सामाजिक अभिमुखता— 10.

  • अस्य स्केलस्य माध्यमेन सामाजिकानुष्ठानेषु वा अनुष्ठानेषु वा भागं न ग्रहीतुं प्रवृत्तिः, लज्जा, आत्मनि नष्टः अथवा एकान्ते भवितुं प्रवृत्तिः, असुरक्षा इत्यादयः व्यक्तिस्य प्रवृत्तिः माप्यते ।
  • अस्मिन् ६९ एककाः सन्ति ।

वैधता स्केल - 1 .

निदानपरिमाणस्य अनन्तरं अधुना वैधतामापकस्य चर्चा यथा भवति

(न वक्तुं शक्नोति) - .

  • अस्मिन् स्केले ते एककाः आगच्छन्ति, येषां उत्तरं दातुं व्यक्तिः न शक्नोति। यदा अस्मिन् स्केले एककानां संख्या वर्धते तदा निम्नलिखितवस्तूनि दर्शयति-

क) वा व्यक्तिः एककान् सम्यक् अवगन्तुं न शक्नोति।

ख) व्यक्तिः परीक्षकेन सह सहकार्यं न करोति, अथवा

ग) व्यक्तिः रक्षात्मकं मनोवृत्तिं स्वीकृतवान् अस्ति।

“न वक्तुं शक्नोमि” वैधतामापदण्डस्य सम्बन्धे मनोवैज्ञानिकैः उक्तं यत्-

"एतेषां त्रयाणां वैधतामापकानां विहाय एकः अपि वैधतामापकः अस्ति, यः ? अथवा इति सूचितः भवति, तानि च एककानि तस्मिन् एव स्थापयति।" यस्मै व्यक्तिः उत्तरं दातुं न शक्नोति। , ९.

(नित्ज़ेल, वर्न्स्टीन एवं मिलिक, 1994)

ल (असत्य) - . अस्मिन् स्केले कुलम् १५ एककाः सन्ति ।

  • अनेन मनुष्यस्य मृषावादस्य दुर्व्यवहारस्य वा प्रवृत्तिः परिमितं भवति ।

F (आवृत्ति वा अप्रावृत्तिः) - .

  • यदि विषयेण अस्मिन् स्केले उच्चाङ्काः प्राप्ताः तर्हि तस्य व्यक्तिस्य निम्नलिखितप्रवृत्तयः दर्शयति-

i) व्यक्तिः वस्तुनां प्रतिक्रियायां प्रमादं कृतवान् अस्ति। अन्यतर

ii) जानी-बुझकर स्वस्य रोग-लक्षणानाम् अतिशयोक्तिं कृतवान् अस्ति।

  • अस्य कुलम् ६० यूनिट् अस्ति ।

क (शुद्धि) - .

  • एतेन स्केलेन कस्यचित् व्यक्तिस्य स्वसमस्यायाः विषये आवश्यकात् अधिकं वक्तुं अथवा स्वसमस्यायाः समस्यायाः विषये अतिशयेन रक्षात्मकं मनोवृत्तिः स्वीकुर्वितुं वा प्रवृत्तिः माप्यते
  • कुलम् ३० एककाः सन्ति

उपर्युक्तविशेषतानां अतिरिक्तं M.M.P.I-2 इत्यस्य अन्ये केचन विशेषताः सन्ति, ये निम्नलिखित-

क. एमएमपीआई-2 इत्यस्मिन् एककानां समूहीकरणेन कुलसामग्रीपरिमाणाः निर्मिताः, येषां संख्या 15 अस्ति। एतैः मूल्यैः सह व्यक्तित्वस्य १५ एतादृशानां कारकानाम् मापनं सम्भवं जातम्, येषां मापनं १० चिकित्सापरिमाणैः न भवति । एतेषु कारकेषु भयम्, चिन्ता, क्रोधः, पारिवारिकसमस्याः इत्यादयः महत्त्वपूर्णाः सन्ति ।

ख. 4 वृद्धावस्थापरिमाणानां अतिरिक्तं एमएमपीआई-2 इत्यस्मिन् द्वौ अपि नूतनौ वैधतामापदण्डौ समाविष्टौ स्तः। तेषां चतुर्णां वैधतामापकानां सह उपयोगः करणीयः। एतौ वैधतामापौ स्तः— १.

i) VRIN - चर प्रतिक्रिया असंगति

ii) त्रिं - सत्यप्रतिक्रियाविसंगतिः

उपर्युक्तयोः स्केलयोः माध्यमेन व्यक्तिस्य एककानां प्रति असङ्गतप्रतिक्रियायाः प्रवृत्तिः माप्यते ।

म.म.प्र.इ. -२ परीक्षणं किम् ? यद्यपि अनेके मनोवैज्ञानिकाः केनचित् आधारेण अस्याः परीक्षायाः आलोचनां कृतवन्तः। परन्तु तदपि वयं व्यक्तित्वस्य मापने एमएमपीआई इत्यस्य महत्त्वं न नकारयितुं शक्नुमः।

कैलिफोर्निया मनोवैज्ञानिक आविष्कारक-

  • एषा परीक्षा १९५७ तमे वर्षे निर्मितवती तथा च १९८७ तमे वर्षे गफः अस्मिन् अनेके परिवर्तनं कृतवान् ।
  • अस्मिन् परीक्षायां व्यक्तित्वस्य सामान्यगुणाः मापिताः भवन्ति ।
  • अस्य कुलम् ४६२ यूनिट् सन्ति । यस्मात् अर्धं यूनिट् केवलं एमएमपी-१ इत्यस्मात् गृह्यते ।
  • एतेषां एककानां प्रति व्यक्तिः सम्यक् अथवा अयोग्यरूपेण प्रतिक्रियां दातव्यः भवति।
  • अस्याः परीक्षणस्य वैधतामापदण्डाः अपि त्रीणि सन्ति ।
  • अस्य परीक्षणस्य वैधता विश्वसनीयता च अतीव अधिका अस्ति।

घंटी समायोजन आविष्कारक- .

  • अस्याः परीक्षणस्य उद्देश्यं ज्ञातव्यं यत् समायोजने कश्चन व्यक्तिः काः समस्याः सन्ति अर्थात् तस्य समयसम्बद्धाः समस्याः काः सन्ति?
  • यथा नामतः एव स्पष्टं भवति, तस्य नाम "Bell Adjustment Inventor" इति महान् मनोवैज्ञानिकेन बेल् इत्यनेन निर्मितस्य कारणात् अस्ति। १९३४ तमे वर्षे अस्य प्रतिपादनं कृतम् ।
  • अस्य परीक्षणस्य द्वौ रूपौ वा रूपौ वा-

1. छात्रप्रपत्रम्

2. व्यावसायिक रूप

1. छात्ररूप— 1.1.

अस्मिन् कुलम् १४० यूनिट् सन्ति ।

अस्य एककस्य चत्वारि क्षेत्राणि सन्ति

एकः। गृहम्‌

ख. आरोग्यम्‌

स. सामाजिक स्थिति

द. भावनात्मकदशासम्बद्धाः समायोजनसमस्याः अन्वेषणाय अनुकूलाः भवन्ति ।

2. व्यापारिक खेत- .

  • अस्मिन् कुलम् १६० यूनिट् भवन्ति । १४० यूनिट् छात्ररूपेण सन्ति, तस्मिन् २० अधिकानि यूनिट् योजिताः सन्ति ।
  • अस्मिन् कुलम् ५ क्षेत्राणि सन्ति ।
  • एतेन प्रौढानां समायोजनक्षमता माप्यते ।

कैटेल सोलह व्यक्तित्व कारक प्रश्नावली-

  • इयं परीक्षणं उद्देश्यपद्धतेः "Factor Analytic Model" इत्यस्य आधारेण भवति । अस्य निर्माणं कैटेल् इत्यनेन कृतम् ।
  • एतेन तादृशानां 16 गुणाः माप्यन्ते, येषां वयः १७ वर्षाणाम् अधिकः भवति ।
  • अस्याः परीक्षायाः अनेकाः रूपाः सन्ति ।

उपर्युक्तानां वस्तुनिष्ठपरीक्षाणां अतिरिक्तं अन्ये बहवः उद्देश्यपरीक्षाः सन्ति।

समान-

i) आयसेन्क व्यक्तित्व प्रश्नावली (EPQ) 1.1.

ii) व्यक्तित्व शोध प्रपत्र (PRF) 1.1.

iii) मूलभूत व्यक्तित्व सूची आदि।

वस्तुनिष्ठविधेः गुणदोषाः[सम्पादयतु]

वस्तुनिष्ठपद्धतेः गुणदोषाणां विषये वयं निम्नलिखितरीत्या चर्चां कर्तुं शक्नुमः-

गुणाः[सम्पादयतु]

1. द्रुतमापनम्

मनोवैज्ञानिकानां मतं यत् वस्तुनिष्ठपद्धतीनां कार्यान्वयनम् सुकरं सुलभं च भवति। एतेषां माध्यमेन अनेकेषां जनानां व्यक्तित्वं एकस्मिन् समये सुलभतया मापनं कर्तुं शक्यते ।

2. नैदानिक-सामान्य-स्थितौ प्रयोगः- .

एतेषां परीक्षणानां उपयोगः नैदानिक-सामान्य-स्थितौ समानरूपेण कर्तुं शक्यते।

दोष[सम्पादयतु]

उच्चवैधतायाः अभावः- .

वस्तुनिष्ठपद्धतीनां पर्याप्तवैधतायाः अभावः इति समीक्षकाणां मतम्।

अत्यन्तप्रत्यक्षं एककविमलं च भवति- .

वस्तुनिष्ठविधौ वस्तूनि एतावन्तः स्पष्टाः प्रत्यक्षाः च भवन्ति यत् किं पृष्टं तत् सहजतया ज्ञातुं शक्यते । अस्य परिणामः अस्ति यत् सः पूर्णतया प्रामाणिकतया न प्रतिवदति । एतेषु परीक्षासु बहुवारं सम्भावना भवति यत् सः व्यक्तिः वस्तुनः सम्यक् उत्तरं न दत्त्वा मनसि अन्यत् उत्तरं दातुं शक्नोति । अतः एतादृशे परिस्थितौ परीक्षाफलस्य वैधता विश्वसनीयता च प्रश्नास्पदं भवति।

अनपढ़लघुबालेषु कार्यान्वयनम् सम्भवं नास्ति-

वस्तुपरीक्षाणां एककेषु भाषा प्रयुक्ता भवति अर्थात् तेषां रूपं वाचिकम्। अतः तेषु व्यक्तिषु एव तेषां प्रयोगः भवति । यः शिक्षितः अशिक्षिताः, लघुबालाः ये भाषां न अवगच्छन्ति। तेषु कार्यान्वितुं न शक्यते। अतः एतेषां परीक्षणानां उपयोगिता अत्र सीमितं भवति ।

भिन्नगुणैः व्यक्तित्वमापनम्- .

समीक्षकाणां मते वस्तुनिष्ठविधिषु व्यक्तित्वस्य मापनं भिन्नलक्षणरूपेण भवति । परन्तु एवं प्रकारेण व्यक्तित्वं सम्यक् व्याख्यातुं न शक्यते।

"यतो हि व्यक्तित्वं पूर्णतया व्यक्तित्वसूचिकायां न परिमितं भवति।" अतः एषा पद्धतिः अतीव वैज्ञानिकः इति न गणयितुं शक्यते। (फ्रीमैन, १९६२) २.

अतः उपर्युक्तवर्णनात् भवन्तः अवश्यमेव अवगतवन्तः यत् मनोवैज्ञानिकपरीक्षायाः वस्तुनिष्ठाः पद्धतयः के सन्ति? ते प्रक्षेप्यविधिभ्यः कथं भिन्नाः सन्ति ? प्रमुखाः उद्देश्यपरीक्षाः कानि सन्ति, तेषां उपयोगः कथं भवति। इत्यादि .

प्रत्येकं पद्धतिः, प्रत्येकस्य तकनीकस्य स्वकीया उपयोगिता सीमा च भवति। काल-आवश्यकतानुसारं भिन्न-भिन्न-विधयः आवश्यकाः भवन्ति । अतः यत्किमपि प्रकारस्य परीक्षणं भवेत् तस्य स्वकीयं महत्त्वम् अस्ति । यत् कथमपि न निराकर्तुं शक्यते।

सारांश[सम्पादयतु]

एवं उपर्युक्तविमर्शस्य आधारेण भवता अवश्यमेव अवगतम् यत् मनोवैज्ञानिकपरीक्षणस्य प्रक्षेपात्मकाः वस्तुनिष्ठाः च पद्धतयः के सन्ति? एतेषां अन्तर्गतं काः परीक्षाः आगच्छन्ति, तेषां उपयोगः कथं भवति इति। व्यक्तिस्य अचेतनमनसि निगूढाः इच्छाः, भावनाः, प्रक्रियाः च चेतनस्तरं प्रति आनयितुं व्यक्तित्वस्य विभिन्नपक्षेषु अवगमने च प्रक्षेपणविधयः अतीव उपयोगिनो भवन्ति अपरं तु वस्तुनिष्ठविधिनामपि स्वकीयं महत्त्वम् अस्ति । वस्तुतः स्थिति-आवश्यकतानुसारं चिकित्सादृष्ट्या उभयप्रकारस्य पद्धतीनां महत्त्वपूर्णं स्थानं वर्तते । न कश्चित् एकः विधिः स्वयमेव पूर्णः भवति। प्रत्येकस्य पद्धतेः स्वकीया उपयोगिता, सीमाः च सन्ति । अतः मनोविज्ञानस्य मनोचिकित्सायाः च क्षेत्रे प्रक्षेप्य-वस्तुनिष्ठ-पद्धतयोः महत्त्वपूर्णं स्थानं वर्तते ।