मरुस्थलीयभूमिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Largest non-polar deserts
Atacama desert
Sand dunes in the Rub' al Khali ("Empty quarter") of Saudi Arabia.
Makhtesh Ramon, Negev desert, Israel

रेगिस्तानी –भूमिः(मरुस्थलीय – भूमिरियं वृहद्वालुकाखण्डयुक्ता भवति । यत्र मृत्तिकाऽपि खण्डात्मिका भवति । अत्रबालुकाखण्डेषु मृत्तिका- खण्डेषु च जलशोषण-क्षमता न भवति । अतोऽत्र वनस्पतयः न भवन्ति, कृषिकार्यमपि न भवितुमर्हति । अत्र वृक्षपादपानामुत्पत्तिरेव न भवति । अतस्तेषामभावे वातावरणे अर्द्रतायाः पूर्णतः अभावः भवति । फलतः तत्र बर्षाऽपि न भवति तथा बर्षायाः अभावे सः भूभागः पूर्णतः रेगिस्तानी- भूभागः भवति । भारते सर्वाधिकः वृहद्रेगिस्तानी भूभागः थार नामकः अस्ति । अस्य क्षेत्रफलं ३१.७ मीलियन् हेक्टेयर् इत्यस्ति । पञ्जाव-गुजुरात् –राजस्थान् प्रदेशानां चायं भूभागः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मरुस्थलीयभूमिः&oldid=480758" इत्यस्माद् प्रतिप्राप्तम्