महाद्वीपाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पृथिव्यां सप्त महाद्वीपाः सन्ति -- एशिया, यूरोप, अफ्रीका, उत्तर अमेरिका, दक्षिण अमेरिका, ओशीनिया, अण्टार्क्टिका

भूतलः प्रायः १४८ दशलक्षचतुरस्रपरिमितः। एषः षड्धा/सप्तधा विभक्तः । एते खण्डाः इति निर्दिश्यन्ते । ते च - एषियाखण्डः, आफ्रिकाखण्डः, उत्तर-अमेरिकाखण्डः, दक्षिण-अमेरिकाखण्डः, अण्टार्टिकाखण्डः, यूरोपखण्डः ।

निर्वचनम् उपयोगश्च[सम्पादयतु]

सामान्यतः खण्डः नाम जलराशिना विभक्तः अनुवर्तितः विस्तृतः भूप्रदेशः । किन्तु निर्दिष्टेषु सप्तसु खण्डेषु इदं न पश्यामः । विस्तृतः भूप्रदेशः इति उक्तम् । किन्तु जगतः महाद्वीपः इति कथ्यमानः ग्रीलेण्ड्प्रदेशः २,१६६,०८६ चतुरस्रकिलोमीटर्मितः (८३६,३३० चतुरस्रमीटर्मितः) अस्ति । किन्तु आस्ट्रेलियाखण्डः तु ७,६१७,९३० चतुरस्रकिलोमीटर्मितः (२,९४१,३०० चतुरस्रमीटर्मितः) अस्ति । अपि च अनुवर्तितः भूप्रदेशः इत्येतत् उत्तर-दक्षिण-अमेरिकाखण्डयोः विषये न अन्वेति । युरोप-एषिया-आफ्रिकाखण्डानां मध्ये जलराशिना विभक्तः नास्ति ।

खण्डानां सङ्ख्या[सम्पादयतु]

खण्डाः बहुधा विभज्यन्ते । चित्रं सम्यक् निर्दिशति इमम् अंशम् ।

मानचित्रम्
विविधवर्णैः युक्ताः विविधाः खण्डाः ।
७ खण्डाः
[१][२][३][४][५][६]
    उत्तर-अमेरिकाखण्डः
    दक्षिण-अमेरिकाखण्डः
    अण्टार्क्टिकाखण्डः
    आफ्रिकाखण्डः
    यूरोपखण्डः
    एशियाखण्डः
    आस्ट्रेलियाखण्डः
६ खण्डाः
[३][७]
    उत्तर-अमेरिकाखण्डः
    दक्षिण-अमेरिकाखण्डः
    अण्टार्क्टिकाखण्डः
    आफ्रिकाखण्डः
       युरेषियाखण्डः
    आस्ट्रेलियाखण्डः
६ खण्डाः
       अमेरिकाखण्डः
    अण्टार्क्टिकाखण्डः
    आफ्रिकाखण्डः
    यूरोपखण्डः
    एषियाखण्डः
    आस्ट्रेलियाखण्डः
५ खण्डाः
[७][८][९]
       अमेरिकाखण्डः
    अण्टार्क्टिकाखण्डः
    आफ्रिकाखण्डः
       युरेषियाखण्डः
    आस्ट्रेलियाखण्डः
४ खण्डाः[dubious ]
       अमेरिकाखण्डः
    अण्टार्क्टिकाखण्डः
          आफ्रो-युरेषियाखण्डः
    आस्ट्रेलियाखण्डः

विस्तारः जनसङ्खया च[सम्पादयतु]

विस्तार-जनसङ्ख्ययोः तोलनम्

इदं कोष्टकं सप्तसु खण्डेषु विस्तार-जनसङ्ख्ययोः विवरणं यच्छति क्षीणगणनानुसारम् ।

खण्डः विस्तारः (चतुरस्रकिलोमीटर्मितः) विस्तारः (चतुरस्रमीटर्मितः) समग्रभूप्रदेशस्य
प्रतिशतम्
समग्रा जनसङ्ख्या समग्रजनसङ्ख्यायाः
प्रतिशतम्
निबिडता
च कि मीटर्मिते
जनाः
निबिडता
च मीटर्मिते
जनाः
अधिकजननैबिड्यं
नगरम् (proper)
एशियाखण्डः 4,38,20,000 1,69,20,000 29.5% 4,164,252,000 60% 95.0 246 शाङ्घाइ, चैना
आफ्रिकाखण्डः 3,03,70,000 1,17,30,000 20.4% 1,022,234,000 15% 33.7 87 लागोस्, नैजीरिया
उत्तर-अमेरिकाखण्डः 2,44,90,000 94,60,000 16.5% 542,056,000 8% 22.1 57 मेक्सिकोनगरम्, मेक्सिको
दक्षिण-अमेरिकाखण्डः 1,78,40,000 68,90,000 12.0% 392,555,000 6% 22.0 57 सायोपौल्, ब्रेसिल्
अण्टार्क्टिकाखण्डः 1,37,20,000 53,00,000 9.2% 1,000 0.00002% 0.00007 0.00018 विल्ललास एस्ट्रेलास्, चिलिan क्लैम्
यूरोपखण्डः 1,01,80,000 39,30,000 6.8% 738,199,000 11% 72.5 188 मास्को, रषिया
आस्ट्रेलियाखण्डः 90,08,500 34,78,200 5.9% 29,127,000 0.4% 3.2 8.3 Sydney, आस्ट्रेलियाखण्डः

सर्वखण्डैः युक्तः समग्रः भूप्रदेशः 14,86,47,000 वर्ग किलोमीटर (5,73,93,000 वर्ग मील), अथवा भूमेः 29.1% भागः (51,00,65,600 वर्ग किलोमीटर / 19,69,37,400 वर्ग मील).

सर्वेषु खण्डेषु विद्यमानानां जनानां सङ्ख्या (माकिम्) 7,000,000,000.

आधाराः टिप्पणीः च[सम्पादयतु]

  1. World, National Geographic - Xpeditions Atlas. 2006. Washington, DC: National Geographic Society.
  2. The World - Continents Archived २००६-०२-२१ at the Wayback Machine, Atlas of Canada
  3. ३.० ३.१ "Continent". Encyclopædia Britannica. 2006. Chicago: Encyclopædia Britannica, Inc.
  4. The New Oxford Dictionary of English. 2001. New York: Oxford University Press.
  5. "Continent Archived २००९-१०-२८ at the Wayback Machine". MSN Encarta Online Encyclopedia 2006.. 2009-10-31.
  6. "Continent". McArthur, Tom, ed. 1992. The Oxford Companion to the English Language. New York: Oxford University Press; p. 260.
  7. ७.० ७.१ "Continent". The Columbia Encyclopedia. 2001. New York: Columbia University Press - Bartleby.
  8. Océano Uno, Diccionario Enciclopédico y Atlas Mundial, "Continente", page 392, 1730. ISBN 84-494-0188-7
  9. Los Cinco Continentes (The Five Continents), Planeta-De Agostini Editions, 1997. ISBN 84-395-6054-0
"https://sa.wikipedia.org/w/index.php?title=महाद्वीपाः&oldid=484513" इत्यस्माद् प्रतिप्राप्तम्