मास्कोनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मास्कोनगरं(आंग्ल-Moscow, रूश-Москва́ ) रशियादेशस्य राजधानी तथा सर्वबृहन्नगरम् ।

मास्को

Moscow
नगरम्
उपरि: सेन्ट.बेसिल् क्यथेड्रल्, स्पास्क्य क्लांकटांवर मध्ये: क्यथेड्रल् अफ् क्रिस्ट् द सवियर्, मिनिन् स्तम्भः अधः: मास्को अन्ताराष्ट्रिय-वाणिज्यिककेन्द्रम्
उपरि: सेन्ट.बेसिल् क्यथेड्रल्, स्पास्क्य क्लांकटांवर
मध्ये: क्यथेड्रल् अफ् क्रिस्ट् द सवियर्, मिनिन् स्तम्भः
अधः: मास्को अन्ताराष्ट्रिय-वाणिज्यिककेन्द्रम्
देशः रशिया
Area
 • Total २,५११ km
Area rank ८३ तमस्थानम्
Population
 (2011)
 • Total १,१५,१०,०९७
 • Rank प्रथमस्थानम्
 • Density ९,६८२/km
Website http://www.mos.ru

वैशिष्ट्यम्[सम्पादयतु]

मास्को (Listeni/mɒsk/)रशिया देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति । नगरमिदं यूरोपखण्डस्य सर्वबृहन्नगरम् । प्राचीनरशियासाम्राज्यस्य अर्थात् संयुक्त-सोवियेत् राष्ट्रपुञ्जस्य अपि मास्को राजधानी आसीत् । 'मोस्कवा'नदीतटे नगरमिदम् अवस्थितम् । २००७ तमे वर्षे मास्को पृथिव्याः आढ्यनगरेषु प्रथममिति घोषितम् आसीत् ।

इतिहासः[सम्पादयतु]

मास्कोनगरम्,१७८४ तमे वर्षे
मास्कोनगरम्,१७८४ तमे वर्षे
  • मास्को इति अविधा 'मोस्कवा'नद्याः नामनुसृत्य आगता । १२३७ तमे वर्षे 'मंगोल'जनाः मास्कोनगरम् आक्रमणं कृतवन्तः । तदा समग्रनगरम् अग्निदग्धासीत् बहुप्राणहानिरपि सङ्घटितासीत् । अनन्तरवर्तीकाले विद्धंसमास्कोनगरस्य पुनर्निमाणं तथा विकासः अभवत् । १३२३ तमे वर्षे व्लादिमीर - सुज्दाल इति राजवंशस्य शासनकाले मास्को प्रथमवारं राजधानीरूपेण घोषितासीत् । मास्कोनगरस्य नैसर्गिकपरिमण्डलानि अतीवाऽकर्षकानि आसन् । एतस्मात् अस्मिन्नगरं प्रति बहुजनाः आगत्य वसतिस्थापनं कृतवन्तः ।
  • १६५४-५६ तमवर्षाभ्यन्तरे महामारी(प्लेग)रोगसंक्रमणेन मास्कोनगरस्य जनसंख्या अर्धम् अभवत् । तथा समग्ररशियादेशे अपि बहुजनाः मृतवन्तः ।
  • १७१२ तमे वर्षे सैन्ट पीटर्सबर्ग नगरं रशियादेशस्य राजधानी अभवत् । बाल्टिकनद्याः तटे स्थितं नगरमिदं पीटर महोदयेन निर्मितम् ।
  • १७७१ तमे वर्षे पुनः प्लेगरोगसंक्रमणेन प्रायः १,००,००० जनाः मृतवन्तः । १९०५ तमे वर्षे अलेक्जेंडर अद्रिनोव मास्कोनगरस्य प्रथमपौरशासनाधिकारिकः अभूत् । १९१३ तमे वर्षे रशियादेशे आर्थिकक्षेत्रे क्रान्तिः अभवत् । मास्कोनगरस्य प्रभूतः आर्थिकविकासः अभवत् । अनन्तरं मास्कोनगरम् सोवियत् राष्ट्रपुञ्जस्य राजधानी अभूत् ।

आर्थिकव्यवस्था[सम्पादयतु]

A panoramic view of Moscow in 1867.
समग्रमास्कोनगरस्य चित्रं,१७८४ तमे वर्षे
"https://sa.wikipedia.org/w/index.php?title=मास्कोनगरम्&oldid=478279" इत्यस्माद् प्रतिप्राप्तम्