विकिपीडिया:शैलीपथप्रदर्शकम्/लेखस्य विन्यासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत्र तु साधारणस्यैकस्य लेखस्य इष्टः विन्यासः वर्ण्यते। जटिललेखानां तु विन्यासं निरूपयितुं तादृशस्य विद्यमानलेखस्य आदर्शत्वं मत्वा अथवा संवादद्वारा निश्चयं कृत्वा अनुकर्तुं शक्यते।

अग्र्यः प्रभागः[सम्पादयतु]

अग्र्ये प्रभागे एते अवयवाः भवितुमर्हन्ति विकल्पेन-

सन्देहहारीणि सम्पर्कतन्तूनि
सूचनापिटकाः
चित्राणि
परिभ्रमण-पिटकाः (परिभ्रमण-फलकानि)
परिचयात्मकः पाठः
अन्तर्विषयाः (तालिका यस्य पश्चात् प्रथमः प्रभागः आरभ्यते)

काय-प्रभागाः[सम्पादयतु]

काय-प्रभागास्तु अग्र्य-प्रभागस्य तथा अनुक्रमणिकायाश्च पश्चात् दृश्यन्ते। (दीर्घतराय दृश्याय चित्रं नोदयतु).

शीर्षकानि प्रभागाश्च[सम्पादयतु]

प्रभागाः उपप्रभागाश्च शीर्षकैः आरभ्यन्ते। एतैः उपशीर्षकैः लेखः स्पष्टतरो भवयति यतस्ते पाठान् भञ्जयन्ति, सामग्रीं व्यवस्थापयन्ति, अनुक्रमणिकां च पूरयन्ति। अनुक्रमणिका च प्रयोक्तृभिः द्रष्टुं शक्या, विलोपयितुमपि शक्या (क्लिक्कृत्य अथवा इष्टतमानि परिवर्त्य)। अतिलघवोऽथवा अतिदीर्घाः प्रभागाः लेखे अशोभनीयाः दृश्यन्ते, ते च लेखस्य प्रवाहं बाधन्ते।

उपशीर्षकानां षट् स्तराः। एकतः आरभ्य षट् यावत्। उपशीर्षकस्य स्तरस्तु तस्योभयतः लग्नैः समताचिह्नैः (= इति) निर्धार्यते।

(...निर्मीयमानं पृष्ठम्)।