विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/नेताजिसुभाषमुक्तविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेताजिसुभाषमुक्तविश्वविद्यालयः[सम्पादयतु]

नेताजिसुभाषमुक्तविश्वविद्यालयः(एन् एस् ओ य्यू) पूर्वभारतस्य एकःमुक्तविश्वविद्यालयः। एतस्य विश्वविद्यालयस्य प्रधानकेन्द्रं अस्ति बङ्गप्रदेशस्य राजधानीकोलिकातायाम्। विश्वविद्यालयोsयं समग्रविश्वेस्थितेषु विश्वविद्यालयेषु पञ्चाशत्तम स्थानमाधारिकृत्य विराजते। भारतवर्षस्य बङ्गभाषया प्रचल्यमानविश्वविद्यालयेषु एतस्य स्थानं प्रथमम्। एतैः साकं भारतवर्षस्य मुक्तविश्वविद्यालयेषु एसः प्रसिद्धतमः प्रान्तीयविश्वविद्यालयरुपेन सर्वजनसमादृत।

नेताजिसुभाषमुक्तविश्वविद्यাलयः१९९७ तमे बर्षे नेताजीसुभाषचन्द्रबोसस्य जन्मशतवर्षोद्यापनोपलक्षे प्रतिष्ठिताभुत्। हड्वानपार्के अवस्थित एतस्य प्रधानकार्यालय आसीत् सुभासस्य वासभवने। विश्वविद्यालयेsस्मिन पठनपाठनयोः माध्यमं भवति बङ्गभाषा आङ्ग्ळभाषा च। युक्तराष्ट्रियमुक्तविश्वविद्यालयः इन्द्रागान्धीराष्ट्रियमुक्तविश्वविद्यालयोः आदर्शेषु प्रतिष्ठितास्य विश्वविद्यालयस्य विभिन्नेषु शाखासु स्नातकः स्नातकोत्तरश्च उपाधेरवकाशः वर्तते।