विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/यादवपुर विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पश्चिमवङ्गायां कलकातानगर्य्याम् अन्यतमः प्रधानः विश्वविद्यालयः भवति यादवपुर विश्वविद्यालयः। एषः विश्वविद्यालयः एका अग्रणी शिक्षाप्रतिष्ठानम्। दक्षिणकलकातायां यादवपुरर्यां अस्य विश्वविद्यालयस्य प्रधानं प्राङ्गणम् अवस्थितम्। द्वितीयं शिक्षाप्रतिष्ठानं कलकातायां विधानगर्य्यां अवस्थितम्। कश्चित् महाविद्यालयः यः सर्वकारस्याधीनस्थ नास्ति ते विश्विद्यालयाः असंयुक्तकरणार्थं सर्वकारस्यपक्षतः इदं सिद्धान्तं स्वीकृतम्। ये महाविद्यालयाः कानिचन वर्षाणि अनन्तरं प्रतिष्ठितं स्यात् तेषां महाविद्यालयानाम् अन्तर्भुक्तिकरणार्थं सर्वकारं प्रति जातीय आन्दोलनं भवते। एकं वृहदायतनं मध्यवित्तश्रेण्यायाः मनुष्याः शिक्षाग्रहणार्थं विकल्पपद्धतिः स्वीकृतवन्तः। तेषां अस्य पदक्षेपग्रहणार्थं शिक्षाव्यवस्थां आन्दोलितं जातम्।

यादवपुरविश्वविद्यालयं विश्वविद्यालय अनुदान आयोग तथा सर्वकारस्य पक्षतः विश्वविद्यालयरूपेण न अङ्गीकृतम्। केवलं शिक्षायोग्यतायाः स्वीकृति प्रमाणरूपेण यादवपुरविश्विद्यालयः तीयप्रतिष्ठितः। १९५५ तमे वर्षे शिक्षाव्यावस्थां समीचीनरूपे प्रसारार्थं सर्वकारस्यपक्षतः एकः नूतनः विश्वविद्यालयस्य आवश्यकता अस्ति इति चिन्तयित्वा १९०६ तमे वर्षे जातीय शिक्षा परिषद पक्षतः यादवपुरविश्वविद्यालयं पूर्णाङ्ग विश्वविद्यालयरूपेण प्रतिष्ठितम्। अयं विश्वविद्यालयः इण्डियान अ्यासेसियेशन फर द्य कालटिभेशन अफ सायेन्स च सेन्ट्राल ग्लास अ्याण्ड सेरामिकस रिसार्च इनल्चिचिउट् एतयोः सदृश्यी एका अग्रणी गवेषणाप्रतिष्ठानेन सह संयुक्तः भवति। यादवपुरविश्वविद्यालयस्य पूर्वः नाम आसीत् कलेज अफ इञ्जिनायारिम् अ्याण्ड टेकनोलजि।