विकिमीडिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विकिमीडिया
Wikimedia Foundation, Inc.

Logo of the Wikimedia Foundation
प्रकारः 501(c)(3) charitable organization
निर्माणम् St. Petersburg, Florida, United States
20, 2003 (2003-06-20)
केन्द्रम् San Francisco, California, United States / Los Angeles, California (registered Agent)
प्रमुखव्यक्तयः Ting Chen, Chair of the Board
Jimmy Wales, Chairman Emeritus[१]
Sue Gardner, Executive Director
कार्यक्षेत्रम् Worldwide
लक्ष्यम् Free, open content, wiki-based internet projects
कार्यपद्धतिः विकिपीडिया, विकिशब्दकोशः, विकिसूक्तयः, विकिपुस्तकानि, विकिस्रोतः, विकिमीडिया सामान्याः, विकिजीवजातयः, विकिवार्ताः, विकिविद्यालयः, Wikimedia Incubator and व्यापक-विकि
राजस्वः US$10,632,254 (July – December 2009)[२] (From donations)
स्वेच्छासेविनः 350,000 (2005)[३]
कर्मचारिणः 75 (as of July 2011)[४]
जालस्थानम् wikimediafoundation.org

विकिमीडिया इति एका संस्था यया ज्ञानप्रसारणार्थं विकिपीडिया इति तन्त्रांशः आविष्कृतः । सर्वकारसाहाय्येन एषा संस्था न चाल्यते । स्वयं ये ज्ञानं संविभक्तुम् इच्छन्ति तादृशजनैः एषः तन्त्रांशः प्रचाल्यते ।

सन्दर्भाः[सम्पादयतु]

  1. Cbrown1023. "Board of Trustees". Wikimedia Foundation. Archived from the original on August 19, 2017. आह्रियत January 19, 2008. 
  2. "2009 Mid Year Financials" (PDF). आह्रियत December 5, 2011. 
  3. (फ्रेञ्च्) Open for business (2007), Jaap Bloem & Menno van Doorn (trad. Audrey Vuillermier), éd. VINT, 2007 (ISBN 978-90-75414-20-2), p. 93. No official number available since 2006
  4. "Staff Page (Homepage from Wikimeda)". Wikimedia Foundation. आह्रियत February 7, 2011. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Documents (reports, plans इत्यादि)[सम्पादयतु]

अन्यानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विकिमीडिया&oldid=481188" इत्यस्माद् प्रतिप्राप्तम्