अन्वेषणपरिणामाः

  • Thumbnail for मानसिकरोगः
    अहारसेवनाय अनासक्तिः । ४ अनिद्रा अतिनिद्रा च ४ निद्रायाः अनागमनम्, विलम्बेन उत्थानम् उत शीघ्रोत्थानम् । दिवा निद्राकरणम्। ५ अलोचना अनालोचना च ५ अतीव क्रियाशीलता...
    ९ KB (२५६ शब्दाः) - २१:३५, ३० सेप्टेम्बर् २०२३
  • तृतीयपानिपत्युद्धम् 14 जनवरी तमे दिने 1761 तमे वर्षे देहल्याः 97-किमिदूरे पाण्डवप्रस्थे मराठाफ़्घानपक्षयोर्मध्ये अभूत्। अफ़्घानपक्षस्य नेतृत्वं तु अफ़्घाननरेशः...
    ३३ KB (१,४४७ शब्दाः) - २३:४४, १८ अक्टोबर् २०२३
  • सवर्णे झरि॥ खरि च॥ लसक_७४ = पा_८,४.५५॥ खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥ झयो हो ऽन्यतरस्याम्॥ लसक_७५ = पा_८,४.६२॥ झयः परस्य हस्य वा
  • उत्थानम्, क्ली, (उत् + स्था + ल्युट् ।) सैन्यम् । युद्धम् । पौरुषम् । पुस्तकम् । उद्यमः । (यथा रामायणे ५ । “मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्”
  • स्वामी" इति ॥ अशा-१५.१.५७ सर्वत्र.आयत्तम् एक.अन्तः ॥ अशा-१५.१.५८ "तस्माद् उत्थानम् आत्मनः कुर्वीत" इति ॥ अशा-१५.१.५९ पश्चाद् एवं विहितम् इत्य् अनागत.अवेक्षणम्
  • विद्वान्, कविः, तत्त्वशास्त्रज्ञः, योगी, अध्यात्मगुरुश्च आसीत् । भारतस्य उत्थानम् अवश्यम्भावि अस्ति । अत्र प्रवर्तमाना: सर्वा: घटना:, सर्वा: प्रतिकूलता:
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्