अन्वेषणपरिणामाः

  • Thumbnail for उर्वारुकम्
    सस्यजन्यः आहारपादार्थः । एतत् उर्वारुकं द्विविधं भवति । आङ्ग्लभाषायाम् एकविधं Gourd इति, अपरविधं Cucumber इति उच्यते । एतत् उर्वारुकं भारते तु शाकत्वेन सर्वत्र...
    ४ KB (१७१ शब्दाः) - १९:४८, ३० सेप्टेम्बर् २०२३
  • Thumbnail for उर्वारुकरसः
    परिवर्तते । अस्य उर्वारुकरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् उर्वारुकं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजानि पृथक्...
    ४ KB (१३१ शब्दाः) - ०८:०४, ५ सेप्टेम्बर् २०१६
  • नारिकेलपर्णैः निर्मिते कुळ इति पुटे भ्रष्टतण्डुलैः साकं नारिकेलं कदली उर्वारुकं इत्यादि सप्त फलानि संस्थाप्य नीराजनेन सूर्यम् अर्चन्ति । आदिनम् उपवासं...
    ८ KB (३१५ शब्दाः) - १०:१०, ६ डिसेम्बर् २०२०
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्