अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for ब्रह्मा
    पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां...
    ८ KB (२६२ शब्दाः) - २१:३९, २२ मे २०२३
  • एते त्रिमूर्तिनाम् अनन्तरस्तरीयाः देवताः । एते परब्रह्मणः परिमिताभिव्यक्तेः स्वरूपाः । इन्द्रः, वरुणः, अग्निः इत्यादयः तृतीये गणे अन्तर्भवन्ति । एते दिक्पालकाः...
    ११ KB (३६५ शब्दाः) - २२:२७, ३० सेप्टेम्बर् २०२३
  • १९००अवधौ संवृद्धा । एतदवसरे हरप्पा तथा मोहेञ्जोदारो इति नगरद्वयम् आसीत् । एते एव विश्वे प्रथमनगरे इति प्रख्याते । एषा नागरिकता सिन्धोः, तस्याः उपनद्योः...
    ८६ KB (३,२८६ शब्दाः) - १२:१८, १३ एप्रिल् २०२१
  • ॠ । अतः स्वराः त्रयोदश । अ, इ, उ, ऋ, लृ - एते पञ्च ह्रस्वस्वराः । अन्ये दीर्घस्वराः। एतेषु ए, ऐ, ओ, औ - एते संयुक्तस्वराः सन्ध्य्क्षराणि इति वा निर्दिश्यन्ते...
    ९ KB (४१९ शब्दाः) - १२:३४, १२ आगस्ट् २०१६
  • अहम्, ये, एते, अत्र, समागताः । धार्तराष्ट्रस्य, दुर्बुद्धेः, युद्धे, प्रियचिकीर्षवः ॥ दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः...
    ४ KB (९५ शब्दाः) - ०७:४२, २८ फेब्रवरी २०१७
  • Thumbnail for ब्राह्मणः
    हैन्दवसम्प्रदायानुगुणं वेदः अपौरुषेयः (पुरुषकृतः न) अनादिः (आरम्भः एव नास्ति) च । किन्तु एते वेदाः सार्वत्रिकसार्वकालिकं सत्यं प्रदर्शयन्ति । श्रुतौ चत्वारः वेदाः (ऋक्...
    ४९ KB (१,९४० शब्दाः) - ०६:२९, २४ फेब्रवरी २०२०
  • प्राणान् प्राणेषु जुह्वति सर्वे अपि एते यज्ञविदः यज्ञक्षपितकल्मषाः ॥ ३० ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः...
    ६ KB (१७८ शब्दाः) - ०५:१०, ९ फेब्रवरी २०१७
  • भागा आश्रम पदेनाभिधीयन्ते। ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासः इति चत्वारः एते आश्रमाः । सर्वोऽपि लोकः स्ववयोऽनुरूपमाश्रममाश्रयेत् । तदाश्रमनिर्दिष्टान्...
    ६ KB (१९४ शब्दाः) - १९:४२, ३० सेप्टेम्बर् २०२३
  • भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टत्रिंशत्तमः (३८) श्लोकः । यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः । कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम्...
    ४ KB (७८ शब्दाः) - ०७:४१, २८ फेब्रवरी २०१७
  • मानवशास्त्रम् (Anthropology), कीटशास्त्रम् (Entomology) इत्यादयः विभागाः सन्ति। एते सर्वे विभागाः इदानीम् उपविभागयुक्ताः पुनर्विभक्ताः अतीव वर्धिताश्च।...
    १८ KB (२०६ शब्दाः) - १४:३९, १४ डिसेम्बर् २०१५
  • Thumbnail for न त्वेवाहं जातु नासं...
    यत्, कस्मिंश्चित् काले अहं नासं, त्वं नासीः, एते राजानः च नासन् इति नास्ति । एवञ्च इतः परम् अहं, त्वम्, एते राजानः च न भवियन्ति इत्यपि नास्ति इति । न त्वेवाहं...
    ४४ KB (१,९२० शब्दाः) - १०:२४, २१ अक्टोबर् २०१६
  • Thumbnail for आयुर्वेदः
    अत्र कार्यः भवति। आयुर्वेदे त्रयः दोषाः सन्ति । एते वातः पित्तः कफः इति। आयुर्वेदे षड्रसाः भवन्ति । एते मधुरः कटुः अम्लः तिक्तः कषायः लवणः इति। तुवरस्तु...
    ११ KB (३६२ शब्दाः) - १३:५२, १६ फेब्रवरी २०१७
  • Thumbnail for यं हि न व्यथयन्त्येते...
    कल्पते ॥ १५ ॥ यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ । समदुःखसुखम्, धीरम्, सः, अमृतत्वाय, कल्पते ॥ पुरुषर्षभ ! एते यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति...
    २१ KB (७७२ शब्दाः) - ०७:१९, १ मे २०२३
  • Thumbnail for हिन्दी
    । भारते अन्येषु देशेषु च विद्यमानाः हिन्दी-भाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिषस्, गयाना, सूरीनाम्...
    १७ KB (५०७ शब्दाः) - ००:३७, १३ अक्टोबर् २०२३
  • निवर्तितुम् । कुलक्षयकृतम्, दोषम्, प्रपश्यद्भिः, जनार्दन ॥ जनार्दन ! यद्यपि एते लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे पातकं च न पश्यन्ति (तथापि) कुलक्षयकृतं...
    ४ KB (११९ शब्दाः) - ०७:२७, २८ फेब्रवरी २०१७
  • कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः...
    ८ KB (३१० शब्दाः) - ११:२१, १७ जून् २०२३
  • Thumbnail for चोळवंशः
    राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् । दक्षिणे...
    ३ KB (११३ शब्दाः) - १५:२८, १० जनवरी २०२२
  • शातवाहनाः (एते आन्ध्राः इत्यपि उच्यन्ते) क्रि पू २३० तः दक्षिणभारते मध्यभारते च शासनम् अकुर्वन् । एतेषां राज्यानाम् अन्त्यविषये विवादाः सन्ति । एते ४५० वर्षाणि...
    १ KB (४९ शब्दाः) - १३:३४, १२ एप्रिल् २०१८
  • Thumbnail for प्रश्नोपनिषत्
    प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते । ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः। भद्रं...
    २२ KB (९१७ शब्दाः) - ०७:२७, १२ जून् २०२३
  • Thumbnail for व्याघ्रः
    प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते । भारते पुराण­कथासु विग्रहेषु च व्याघ्रो...
    ८ KB (२१९ शब्दाः) - ०१:०४, ३१ अक्टोबर् २०२३
  • दिव्यानां युगानां पर्युपासिता।। 12-207-9a अर्यमा चैव भगवान्ये चास्य तनया विभो। एते प्रदेशाः कथिता भुवनानां प्रभावनाः।। 12-207-10a शशबिन्दोश्च भार्याणां सहस्राणि
  • एते सार्व्व- वेदीयाः । होता ५ मैत्रावरुणः ६ अच्छावाक् ७ ग्रावस्तोता ८ । एते ऋग्वेदिनः । अधर्य्युः ९ प्रतिप्रस्थाता १० नेष्टा ११ उन्वेता १२ । एते याजुषाः
  • श्रमनिःश्वासधारणात्।जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः॥२४ वेगनिग्रहजा रोगा य एते परिकीर्तिताः।इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्॥२५ पदच्छेदः - एतान्
  • <poem> एते सत्पुरुषाः परार्थघटकाः स्वार्थं परितज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये। तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्