अन्वेषणपरिणामाः

  • स्पष्टे भवतः तेषां निर्वचनं तथा एव करणीयम् । यत्र व्याकरणप्रक्रिया स्पष्टा न भवति तत्र अर्थस्यैव प्राधान्यं मत्वा, समानार्थं दृष्ट्वा निर्वचनं कुर्यात् । यथा...
    १५ KB (५६९ शब्दाः) - ०८:४९, १० फेब्रवरी २०१७
  • इत्यादिवाक्यै: समानार्थकशब्दानां सङ्ग्रहं निर्दिशति । प्रथमतया शब्दस्य निर्वचनं कृत्वा तदनन्तरं तेषामितरार्थान्, प्रयोगान् वा दर्शयति । तदुत्तरं वेदमन्त्रस्योदाहरणं...
    ५ KB (१९० शब्दाः) - ०८:३६, १० फेब्रवरी २०१७
  • गानकर्त्तुः ब्राह्मणात्समुत्पन्नो छन्दः । अनेन प्रकारेण अन्येषां छन्दसामपि निर्वचनं समुपलब्धो भवति । ऐतरेयब्राह्मणम् वैदिकसाहित्यम् शतपथब्राह्मणम् शाङ्ख्यायनब्राह्मणम्...
    ३ KB (९२ शब्दाः) - ०७:१९, १२ जुलै २०१७
  • वैदिकछन्दसां सलक्षणनिरूपणं दरीदृश्यते । छन्दः ॥२।१॥ - इति सूत्रात् शब्दस्यास्य निर्वचनं एवम् प्रदत्तम् -- छन्दः शब्देनाक्षरसंख्यावच्छेदोऽत्राभिदीयते । ' छन्दो...
    १८ KB (६५१ शब्दाः) - १२:२२, ५ अक्टोबर् २०२१
  • Thumbnail for वैखरी
    राति गच्छति, तज्जन्यज्ञानविषयो भवतीति व्युत्पत्त्या वैखरीशब्दस्य निर्वचनं कृतं भास्कररायमखिना । खं छिद्रविशेषावच्छिन्नमाकाशम्, तदस्यास्तीति खरः कण्ठः...
    ५ KB (१३९ शब्दाः) - ०८:५५, १० फेब्रवरी २०१७
  • भवन्तीति दोषान् व्याचख्यौ । भरतो गुणानां निर्वचनं कुर्वन् – दोषविपर्ययात्मानो गुणाः – इति प्रत्यपादयत् । वामनस्तु निर्वचनं पूर्वोक्तं विपर्यस्य गुणविपर्ययात्मानो...
    १९ KB (५७४ शब्दाः) - ०८:०१, २८ फेब्रवरी २०१७
  • प्रत्येकस्मात् भिन्ना: । अतैव नैघण्टुककाण्डे निघण्टुपठितानां सर्वेषां शब्दानां निर्वचनं न कृतम् । अत्र नैगमे काण्डे सर्वे शब्दा: प्रत्येकतया निर्वच्यन्ते । नानार्थकस्य...
    ६ KB (२६१ शब्दाः) - ०८:३६, १० फेब्रवरी २०१७
  • व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्यः । (निरु.१२.१.) अश्विनौ शब्दस्य निर्वचनं शतपथब्राह्मणे (४.१.५.१६.) च एवं कृतम् - अश्विनाविमे हीदं सर्वमश्नुवाताम्...
    ७ KB (२७५ शब्दाः) - ०८:३६, १० फेब्रवरी २०१७
  • Thumbnail for विशाखा
    विशाखानक्षत्रस्य उभौ अधिपती - इन्द्रः अग्निश्च । निरुक्तकारः विशाखायाः निर्वचनं कुर्वन् वदति यत् इयं खे- आकाशे विशेषरूपेण शेते इति । विशाखानक्षत्रे द्वे...
    ८ KB (३११ शब्दाः) - १३:१८, ४ मार्च् २०१६
  • Thumbnail for अद्वैतवेदान्तः
    अन्याथाख्यातिवादः, अद्वैतिनाम् अनिर्वचनीयख्यातिवादः च । माया सत्, असत्, सदसत्, इति निर्वचनं न शक्यते । अतः अनिर्वचनीयम् अस्ति माया । मायायाः स्वरूपं शङ्कराचार्यः विवेकचूडामणौ...
    ३१ KB (९३९ शब्दाः) - ०१:४९, २२ मार्च् २०२०
  • विभागाः इत्यादिविषयाः प्रस्तुताः । नैघण्टुककाण्डे एकार्थकानामनेकशब्दानां निर्वचनं कृतम् । ते सर्वे पर्यायशब्दाः । तदुत्तरं नैगमकाण्डे अनेकार्थकशब्दानां सङ्ग्रहः...
    ४२ KB (१,५२६ शब्दाः) - ०९:५७, २२ आगस्ट् २०२२
  • रसादृते कश्चिदर्थः प्रवर्तते । इति वदन् नाट्येषु रसम् ऋते अर्थ एव नास्तीति निर्वचनं करोति। तदनन्तरम् "रससूत्रम्" एवमभिधत्ते । विभावानुभावव्यभिचारिसंयोगात्...
    २६ KB (१,०५४ शब्दाः) - १७:०५, १३ अक्टोबर् २०१६
  • Thumbnail for गुरु नानक देव
    निर्वैरः, कालातीतः, अभवः, स्वयंभूः, विज्ञानदाता, दयामयः इति भगवच्छब्दस्य निर्वचनं दत्तवान् स:। जातस्य हि ध्रुवो मृत्यु:। गुरुनानकः कर्तारपुरग्रामे अन्तिमसन्देशं...
    २० KB (८६३ शब्दाः) - ००:००, १५ डिसेम्बर् २०२३
  • अन्ये देवतावाचकशब्दाः विशेषणानि भवन्ति । तेषां सर्वेषामपि दैवतशब्दानां निर्वचनं नात्र क्रियते अत्र केवलं विशेष्यदेवतानां, प्रधानस्तुतिभाजानां व्याख्या...
    ११ KB (४८८ शब्दाः) - ०८:३४, १० फेब्रवरी २०१७
  • रीतिवादस्य सन्निहिता भवति । यतोऽत्र बाह्यां पदसंघटनां केवलामाधारीकृत्य निर्वचनं कृतमस्ति न तु आन्तरमात्मानमालम्ब्य । वामनोऽपि वक्रोक्तिमलङ्कारेषु परिगणय्य...
    २६ KB (८८६ शब्दाः) - १४:४०, ११ नवेम्बर् २०२०
  • वाङ्गिरसवेदादिनामानि मुख्यानि सन्ति। ‘अथर्व'-शब्दस्य व्याख्या तथा तस्य निर्वचनं निरुक्ते तथा गोपथब्राह्मणे च प्राप्यते। 'थर्व-धातुः कौटिल्यार्थस्तथा हिंसावाचकोऽस्ति।...
    १३८ KB (५,११९ शब्दाः) - १२:५१, ६ नवेम्बर् २०१७
  • धातुनामपारायणादिषु।। इति । कथनेन "यत्र धातुप्रक्रिया तद् धातुपारायणं, यत्र गणशब्दानां निर्वचनं । तन्नामपारायणम् ।” इति पदमञ्जरीवचनेन च धातुपारायणेन सह नामपारायणस्याप्यवस्थितिर्गम्यते...
    १०२ KB (३,८६७ शब्दाः) - ०८:५९, १४ एप्रिल् २०१९
  • 1-118-18 श्रमः शास्त्राभ्यासः। व्यायामो बाहुयुद्धाद्यभ्यासः।। 1-118-28 निर्वचनं प्रशंसा।। 1-118-30 पारसवत्वाच्छूद्रायां ब्राह्मणाज्जातत्वात्।। अष्टादशाधिकशततमोऽध्यायः।।
  • नैरुक्तिक¦ त्रि॰ निरुक्तं निर्वचनं वेत्ति तद्ग्रन्थं वाऽधोतेउक्था॰ टक्। १ निर्वचनाभिज्ञे २ निरुक्तग्रन्थाध्येतरि च।
  • आपोथिताग्रम्।दन्तपावनस्य विशेषणम् एतत्। दन्तपवनम् इत्यस्य निर्वचनं कथम? द्विविधं निर्वचनं सम्भवति।दन्तान् पुनाति इति दन्तपवनम्।अथवा दन्ताः पूयन्ते शोध्यन्ते
  • स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान॥७.१९॥ तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य । न
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्