अन्वेषणपरिणामाः

  • Thumbnail for राजगुरुः
    क्रान्तिकारिषु प्रेमदत्तः कनिष्ठः आसीत् । क्रोधवशात् प्रेमदत्तः जयगोपालस्य मुखे पादत्राणम् अक्षिपत् । तदा राजगुरुणा प्रेमदत्तः उक्तः यत् – “अहो प्रेमदत्त ! सुन्दरं...
    २२१ KB (१२,४४१ शब्दाः) - ०९:००, २७ मार्च् २०१६
  • पादत्राणम्, क्ली, (पादयोस्त्राणं यस्मात् ।) पादुका इति जटाधरः ॥ (यथा, सुश्रुते चिकित्सित- स्थाने ११ अध्याये । “अधनस्त्वबान्धवो वा पाद- त्राणातपत्रविरहितो
  • दुःखम् इत्य् उक्तं भवति। तत्रैवात्यन्तप्रसिद्धं निदर्शनम् आह --- तद्यथेति। पादत्राणम् उपानत्। स्याद् एतत्। गुणसंयोगस् तापहेतुर् इत्य् उच्यमाने गुणानां तापकत्वम्
  • “ न। सः एकः अद्भुतः पुरुषः। रक्तदशावेष्टीं धरति। युतकं परिधानं करोति। पादत्राणम् उपयुङ्कते। रासमण्याः कालीवाड्याम् एकस्मिन् प्रकोष्ठे निवसति। तस्मिन् प्रकोष्ठे
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्