संस्कृतीकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतीकरणम् - म न श्रीनिवासः |[सम्पादयतु]

आमुख:-[सम्पादयतु]

एषा अवधारणा भारतीयसमाजस्य सामाजिकगतिशीलतायाः सांस्कृतिकपरिवर्तनस्य च प्रक्रियायाः विषये प्रकाशं प्रसारयति । संस्कृतीकरणम् इति अवधारणा प्रख्यातभारतीयसमाजशास्त्रज्ञेन एम.एन. श्रीनिवासः, समाजशास्त्रस्य क्षेत्रे महत्त्वपूर्णः सैद्धान्तिकरूपरेखा अस्ति । श्रीनिवासः स्वस्य मौलिकग्रन्थे "आधुनिकभारते सामाजिकपरिवर्तने" ऊर्ध्वगतिगतिः, निम्नजातीयैः उच्चजातीयानां अनुकरणं च व्याख्यातुं संस्कृतीकरणपदस्य प्रवर्तनं कृतवान् | अस्य निबन्धस्य उद्देश्यं संस्कृतीकरणस्य अवधारणायां गहनतया गन्तुं, तस्य उत्पत्तिः, प्रमुखसिद्धान्ताः, विभिन्नेषु सामाजिकक्षेत्रेषु अभिव्यक्तयः, भारतीयसमाजस्य गतिशीलतायां च तस्य निहितार्थाः च अन्वेष्टव्याः सन्ति |

उत्पत्ति एवं अवधारणागत रूपरेखा -[सम्पादयतु]

मैसूर-नरसिंहचारश्रीनिवासः भारतीयः समाजशास्त्रज्ञः २० शतके संस्कृतीकरणस्य अवधारणाम् प्रवर्तयति स्म । १९१६ तमे वर्षे जन्म प्राप्य भारते सामाजिकपरिवर्तनस्य, जातिगतिशीलतायाः च अवगमने श्रीनिवासः महत्त्वपूर्णं योगदानं दत्तवान् । संस्कृतीकरणं सैद्धान्तिकरूपरेखारूपेण भारतीयसमाजस्य सामाजिकगतिशीलतां सांस्कृतिकपरिवर्तनं च अवगन्तुं श्रीनिवासैः विकसितम् । "संस्कृतीकरणम्" इति पदं प्राचीनभारतस्य शास्त्रीयभाषा इति मन्यमानस्य "संस्कृत" शब्दात् निष्पन्नम् । अस्याः अवधारणायाः सन्दर्भे निम्नवर्णाः उच्चजातीयानां विशेषतः ब्राह्मणानां रीति-संस्कार-जीवनशैल्याः अनुकरणं कुर्वन्ति इति प्रक्रियां संस्कृतीकरणं निर्दिशति । श्रीनिवासस्य तर्कः आसीत् यत् एतत् अनुकरणं सामाजिकगतिशीलतायाः रणनीत्याः कार्यं करोति, यतः व्यक्तिः समुदायश्च उच्चजातीयैः सह सम्बद्धान् सांस्कृतिकप्रथान् स्वीकर्तुं स्वस्य सामाजिकस्थितिं सुधारयितुम् प्रयतन्ते|

संस्कृतीकरणस्य प्रमुखसिद्धान्ताः -[सम्पादयतु]

  1. सांस्कृतिक अनुकरण:- संस्कृतीकरणस्य मूलसिद्धान्तः उच्चजातिसम्बद्धानां सांस्कृतिकलक्षणानाम् अनुकरणम् अस्ति । अस्मिन् जातिपदानुक्रमस्य उच्चस्तरयोः प्रचलितभाषा, संस्कारः, धार्मिकाभ्यासः, सामाजिकमान्यताः च स्वीकुर्वन्ति ।
  2. सामाजिक गतिशीलता :- संस्कृतीकरणं स्वभावतः सामाजिकगतिशीलतायाः अनुसरणेन सह सम्बद्धम् अस्ति । निम्नजातयः उच्चजातीयानां रीतिरिवाजानां अनुकरणं कृत्वा स्वस्य सामाजिकस्थितिं सुधारयितुम् इच्छन्ति, एतत् विश्वासं कृत्वा यत् एतत् सांस्कृतिकं आत्मसातीकरणं सामाजिकपदवीं वर्धयिष्यति इति |
  3. संस्कार शुद्धि :- संस्कारशुद्धतायाः अवधारणा संस्कृतीकरणस्य केन्द्रम् अस्ति । निम्नवर्णाः प्रायः संस्कारशुद्धिप्राप्त्यर्थं प्रथाः स्वीकुर्वन्ति, यथा प्रबलैः उच्चजातीयैः च परिभाषितम् । अस्मिन् आहारव्यवहारस्य, वेषस्य, सामाजिकसम्बन्धेषु च परिवर्तनं भवति ।

संस्कृतीकरणस्य अभिव्यक्तिः :-[सम्पादयतु]

  1. धार्मिकाभ्यासाः  :- उच्चतरजातिसम्बद्धानां धार्मिकाभ्यासानां स्वीकरणे प्रायः संस्कृतीकरणं प्रतिबिम्बितम् अस्ति । निम्नजातयः संस्कारं कर्तुं, उत्सवेषु भागं ग्रहीतुं, ब्राह्मणक्रमेण सह परम्परागतरूपेण सम्बद्धानां धार्मिकाचारानाम् अनुसरणं कर्तुं आरभन्ते |
  2. भाषा एवं शिक्षा  :-संस्कृतभाषायाः स्वीकारः, औपचारिकशिक्षायाः अनुसरणं च संस्कृतीकरणस्य सामान्यप्रकटयः । निम्नवर्णाः उच्चजातीयैः सह परम्परागतरूपेण सम्बद्धं ज्ञानं भाषाप्रवीणतां च प्राप्तुं आकांक्षन्ति ।
  3. वेषः जीवनशैली च  :- वेषस्य जीवनशैल्याः च परिवर्तनं संस्कृतीकरणस्य अवलोकनीयं परिणामम् अस्ति । अभिजातवर्गस्य सांस्कृतिकमान्यताभिः सह सङ्गतिं कर्तुं निम्नवर्णाः उच्चजातीयानां सदृशं वेषं शिष्टाचारं च स्वीकुर्वन्ति |

संस्कृतीकरणस्य निहितार्थाः  :-[सम्पादयतु]

  1. सामाजिक स्तरीकरण  :-संस्कृतीकरणं यद्यपि सामाजिकगतिशीलतायाः तन्त्रं प्रदाति तथापि सामाजिकस्तरीकरणमपि सुदृढं कर्तुं शक्नोति । कठोरजातिव्यवस्था स्थापिता भवति यतः निम्नजातयः ऊर्ध्वगति-अन्वेषणे जाति-आधारित-पदानुक्रमस्य निर्वाहार्थं अप्रमादेन योगदानं ददति |
  2. सांस्कृतिक समरूपीकरण :- संस्कृतीकरणप्रक्रियायाः कारणेन किञ्चित्पर्यन्तं सांस्कृतिकसमरूपीकरणं जातम्, यतः विभिन्नजातीयेषु केचन रीतिरिवाजाः, व्यवहाराः च व्यापकाः भवन्ति । एतत् समरूपीकरणं तु प्रायः चयनात्मकं भवति, भारतीयसंस्कृतेः व्यापकविविधतां न समाप्तं करोति ।
  3. विग्रहः प्रतिरोधः च  :-संस्कृतीकरणं तनावं विग्रहं च जनयितुं शक्नोति, विशेषतः यदा निम्नजातयः स्थापितान् मानदण्डान् आव्हानं कुर्वन्ति, स्वपरिचयं प्रतिपादयितुं च प्रयतन्ते । समुदायाः स्वस्य अद्वितीयसांस्कृतिकविरासतां रक्षणार्थं प्रयतन्ते चेत् संस्कृतीकरणस्य प्रतिरोधः उद्भवितुं शक्नोति

भारतीयग्रामेषु तथा लैङ्गिकविचारेषु महत्त्वपूर्णाः प्रभावाः :-[सम्पादयतु]

  1. सामाजिक स्थिति एवं पदानुक्रम :-संस्कृतीकरणं प्रायः उच्चजातीयानां मूल्यानां व्यवहारानां च प्रचारं कृत्वा विद्यमानसामाजिकपदानुक्रमं सुदृढं करोति । अनेन ग्रामेषु निम्नजातीयसमुदायस्य हाशियाकरणं, अधिकं वशीकरणं च भवितुम् अर्हति ।
  2. सांस्कृतिक प्रभाव:- संस्कृतीकरणेन ग्रामेषु सांस्कृतिकपरिवर्तनं भवति यतः निम्नजातीयसमुदायाः उच्चजातीयानां भाषा, रीतिरिवाजाः, संस्काराः च स्वीकुर्वन्ति। अनेन स्वदेशीयसांस्कृतिकप्रथानां परम्पराणां च क्षयः भवितुम् अर्हति ।
  3. लैङ्गिकमान्यताः भूमिकाः च:- संस्कृतीकरणं प्रायः पारम्परिकलिङ्गमान्यतानां भूमिकानां च समर्थनं करोति, ये सामान्यतया पितृसत्तात्मकाः भवन्ति । संस्कृतसमुदायेषु महिलाः गृहे पारम्परिकभूमिकासु एव सीमिताः भवन्ति, यत्र शिक्षायाः आर्थिकावकाशानां च सीमितप्रवेशः भवति ।
  4. शिक्षा एवं सशक्तिकरण:-परन्तु संस्कृतीकरणप्रक्रियायाः कारणात् निम्नजातीयसमुदायस्य अन्तः कतिपयेषां व्यक्तिनां विशेषतः पुरुषाणां कृते शिक्षायाः, सशक्तिकरणस्य च वृद्धिः भवितुम् अर्हति । यथा यथा ते उच्चजातीयप्रथां स्वीकुर्वन्ति तथा तथा पूर्वं तेषां कृते अङ्गीकृतानां संसाधनानाम् अवसरानां च प्रवेशं प्राप्नुवन्ति ।
  5. प्रतिरोधः वार्ताकारः च:-संस्कृतीकरणं न एकदिशा प्रक्रिया। निम्नजातीयसमुदायाः उच्चजातीयसंस्कृतेः केचन पक्षाः चयनात्मकरूपेण स्वीकुर्वन्ति, युगपत् अन्येषां प्रतिरोधं कुर्वन्ति । ते स्वपरिचयानां व्यवहारानां च वार्तालापं कर्तुं शक्नुवन्ति येन ते स्वकीयानां सांस्कृतिकमूल्यानां प्रतिपादनं कर्तुं शक्नुवन्ति तथा च सामुदायिकपरिचयस्य भावः निर्वाहयितुं शक्नुवन्ति।
  6. आधुनिकतायाः सह अन्तरक्रिया:- संस्कृतीकरणं जटिलरीत्या आधुनिकीकरणस्य वैश्वीकरणस्य च प्रक्रियाभिः सह सङ्गच्छते । यद्यपि पारम्परिकमूल्यानां पदानुक्रमानाञ्च सुदृढीकरणं कर्तुं शक्नोति तथापि आधुनिकविचारैः व्यवहारैः च प्रभावितः भवितुम् अर्हति, येन भारतीयग्रामेषु संकरसांस्कृतिकपरिचयः उत्पद्यन्ते

निष्कर्षः अनुशंसाः च  :-[सम्पादयतु]

उपसंहारः संस्कृतीकरणं यथा अवधारणाम् M.N. श्रीनिवासः, भारतीयसमाजस्य सामाजिकपरिवर्तनस्य गतिशीलतायाः विषये बहुमूल्यं अन्वेषणं प्रदाति। सामाजिकगतिशीलतायाः प्रयोजनार्थं उच्चजातीनां अनुकरणस्य प्रक्रियायाः दूरगामी प्रभावाः सन्ति, धार्मिकाभ्यासान्, भाषा, शिक्षा, सांस्कृतिकव्यञ्जनानि च प्रभावितयन्ति संस्कृतीकरणेन यद्यपि केषाञ्चन कृते ऊर्ध्वगतिशीलतायाः सुविधा अभवत् तथापि जातिव्यवस्थायाः स्थायित्वं सांस्कृतिकसमरूपीकरणे च योगदानं कृतम् अस्ति । यथा यथा भारतं सामाजिकपरिवर्तनं कुर्वन् अस्ति तथा तथा समाजशास्त्रज्ञानाम् नीतिनिर्मातृणां च कृते संस्कृतीकरणस्य सूक्ष्मतां अवगन्तुं महत्त्वपूर्णं वर्तते।

"https://sa.wikipedia.org/w/index.php?title=संस्कृतीकरणम्&oldid=485587" इत्यस्माद् प्रतिप्राप्तम्