सकल राष्ट्रीय सुख सूचकांक

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सकल राष्ट्रीय सुख सूचकांक[सम्पादयतु]

जीएनएच-उपायः तान् विविधान् मापदण्डान् पूरयितुं विनिर्मितः अस्ति येषां आवश्यकता आधिकारिक-राष्ट्रीय-सुख-मापस्य कृते भवति यत् राष्ट्रिय-जिल्ला-नीतेः प्रासंगिकं भवति स्थूलराष्ट्रीयसुखस्य मापः सुखस्य विषये एकः मनोवैज्ञानिकः प्रश्नः कल्पितः भवेत् यथा 'सर्ववस्तूनि एकत्र गृहीत्वा किं भवन्तः वदिष्यन्ति यत् भवन्तः सन्ति: अतीव प्रसन्नः, अपितु प्रसन्नः, अतीव प्रसन्नः नास्ति, अथवा सर्वथा सुखी नास्ति?' तथापि, एतत् न भवति। भूटानस्य उद्देश्यं बौद्धानां च सुखस्य अवगमनं पाश्चात्यसाहित्ये यत् ‘सुखम्’ इति उल्लिखितं तस्मात् बहु व्यापकम् अस्ति । जीएनएच्-मध्ये सुखस्य शीर्षकस्य अन्तर्गतं मानवकल्याणस्य क्षेत्राणां श्रेणी आगच्छति । एतेषु केचन सामाजिकचिन्तायाः पारम्परिकाः क्षेत्राणि सन्ति यथा जीवनस्तरः, स्वास्थ्यं, शिक्षा च । केचन न्यूनपरम्पराः सन्ति, यथा समयस्य उपयोगः, मनोवैज्ञानिककल्याणं, संस्कृतिः, सामुदायिकजीवनशक्तिः, पर्यावरणविविधता च ।सकलराष्ट्रीयसुखसूचकाङ्कः भूटानजनसङ्ख्यायाः सुखं सामान्यकल्याणं च मौद्रिकमापस्य अपेक्षया अधिकसटीकतया गहनतया च प्रतिबिम्बयितुं निर्मितः भवति एषः उपायः भूटानदेशस्य जनान् व्यापकविश्वं च भूटाने मानवपूर्णतायाः वर्तमानस्तरस्य विषये सूचयिष्यति तथा च एते जिल्हेषु कालान्तरे च कथं भिन्नाः सन्ति इति सूचयिष्यति, तथा च सर्वकारीयनीतिं सूचयिष्यति। [१]

डोमेन एवं सूचक[सम्पादयतु]

जीएनएच-मापं नव मूलक्षेत्राणि समाविष्टुं परिकल्पितम् अस्ति ये भूटाने सुखस्य घटकाः इति गण्यन्ते तथा च सूचकैः निर्मिताः सन्ति ये प्रत्येकस्य क्षेत्रस्य विषये दृढाः सूचनाप्रदाः च सन्ति। नवक्षेत्राणां चयनं मानकरूपेण अपि च सांख्यिकीय आधारेण कृतम्, तथा च समानरूपेण भारितम्, यतः प्रत्येकं क्षेत्रं स्थूलराष्ट्रीयसुखस्य घटकत्वेन तस्य आन्तरिकमहत्त्वस्य दृष्ट्या तुल्यकालिकरूपेण समानं मन्यते प्रत्येकं क्षेत्रस्य अन्तः द्वौ चत्वारि च सूचकाः चयनिताः ये कालान्तरे सूचनाप्रदाः एव तिष्ठन्ति इति भासते, उच्चप्रतिसाददराः, तुल्यकालिकरूपेण असम्बद्धाः च आसन् नव डोमेनाः सन्ति- १.

अस्मिन् दृष्टिकोणे ‘सुखम्’ नवक्षेत्रेषु षट् क्षेत्रेषु पर्याप्तसाधनानि भवितुं समावेशयति । व्यवहारे वयं भारितसूचकानाम् ६६% मध्ये उपलब्धिम् अन्विष्यामः, यस्मात् क्षेत्रात् ते आगच्छन्ति ।

सकलराष्ट्रीयसुखसूचकाङ्कस्य निर्माणं द्वयोः चरणयोः भवति, एकः परिचयसम्बद्धः अपरः च समुच्चयसम्बद्धः।1वयं एतेषां प्रत्येकस्य चरणस्य वर्णनं कुर्मः ततः प्रत्येकस्य मण्डलस्य वा समूहस्य वा डोमेनसाधनानां प्रतिवेदनार्थं सूचकाङ्कस्य विच्छेदनस्य तन्त्रस्य वर्णनं कुर्मः।

परिचयः[सम्पादयतु]

प्रथमं सोपानं भवति यत् प्रत्येकं गृहे नवक्षेत्रेषु प्रत्येकस्मिन् पर्याप्तता प्राप्ता वा इति । एतत् प्रत्येकं डोमेन् मध्ये पर्याप्तता-कटऑफ-प्रयोगेन क्रियते । यतो हि एषा अभिनवपद्धतिः अधिकांशपाठकानां कृते परिचिता नास्ति, अतः वयं व्याख्यातुं विरामं कुर्मः

दारिद्र्यमापने आयदारिद्र्यरेखां प्रयोक्तुं सर्वथा सामान्यं भवति, यया येषां जनानां पर्याप्तं धनं नास्ति, येषां जनानां अदरिद्राणां मध्ये भेदः भवति अवश्यं आयदारिद्र्यरेखाः अतीव अपूर्णाः सन्ति, परन्तु आयदरिद्रजनानाम् भेदं कर्तुं शक्नुवन् इति अवधारणा सुविज्ञाता अस्ति । भूटाने बहुआयामी दरिद्रतासूचकाङ्कस्य निर्माणार्थं अपि एतादृशीनां प्रक्रियाणां उपयोगः भवति । भूटानस्य मतं यत्, अतिरिक्तरूपेण, तेषां जनानां मध्ये भेदः कर्तुं शक्यते ये ‘पर्याप्त’ सिद्धिस्तरं प्राप्तवन्तः, येषां प्राप्तयः पर्याप्ततायाः न्यूनाः भवन्ति

पर्याप्तता कटऑफ[सम्पादयतु]

सकलराष्ट्रीयसुखसूचकाङ्कः प्रत्येकं सूचकं ‘पर्याप्तता’-कटऑफं प्रयोजयति । पर्याप्ततारेखा निर्धारिता भवति, स्वाभाविकतया, दारिद्र्यरेखायाः अपेक्षया उच्चस्तरस्य। केषुचित् सूचकेषु तस्य सूचकस्य कृते उपलब्धेः शीर्षस्तरस्य उपरि निर्धारितं भवति । अन्येषु सूचकेषु अधिकांशजनानां कृते ‘पर्याप्तम्’ इति स्तरं निर्धारितं भवति । तस्मिन् सूचके तस्य उपलब्धयः कटऑफ-अतिक्रमन्ति चेत् तस्य जीवनस्य पर्याप्तगुणः इति परिचयः भवति । यदि उपलब्धयः कटऑफं अतिक्रमन्ति तर्हि व्यक्तिस्य वास्तविकसाधनानां स्थाने ‘पर्याप्तता’ स्तरः भवति । यथा, यदि कस्यचित् व्यक्तिस्य वास्तविकं आयः १,००० भवति, पर्याप्तता-कटऑफः १५० भवति स्म, तर्हि तस्य व्यक्तिः १५० अर्जितवान् इव व्यवहारः भवति स्म ।एवं पर्याप्तता-कट-अफ्-तः उपरि उपलब्धयः कस्यचित् जीएनएच-अङ्कं अधिकं न वर्धयन्ति यस्मिन् स्तरे पर्याप्तता-कटाफः निर्धारितः भवति सः मूल्यनिर्णयः, यः जनचर्चा-विषयः भवितुम् अर्हति, परन्तु सटीक-कट-ऑफ-निर्धारणं कठिनं भवितुम् अर्हति इति तथ्यं किञ्चित् पर्याप्तता-कटऑफ-निर्धारणस्य युक्तियुक्ततां न अस्पष्टं कर्तव्यम्

सकलराष्ट्रीयसुखसूचकाङ्कः एतत् स्थानं गृह्णाति यत् एकस्य निश्चितबिन्दुतः परं, अस्माकं जीवनस्य गुणवत्तायां यंत्रवत् उच्चतरसाधनानि योजयित्वा स्थातुं आवश्यकता नास्ति; वयं किञ्चित् मध्यम-उपार्जन-समूहे एव अस्माकं ध्यानं सीमितं कुर्मः ये अधिकांशजनानां मानव-कल्याणे महत्त्वपूर्णं योगदानं ददति|[२]

लघुचित्रम्

उल्लेखाः[सम्पादयतु]